137

Chapter 6 (Section 81): Arrest on Suspicion, with the Article and by the Act

K tr. 311, K2 tr. 268

KAZ04.6.01 siddha.prayogād ūrdhvaṃ śaṅkā.rūpa.karma.abhigrahaḥ | 1 |

KAZ04.6.02a kṣīṇa.dāya.kuṭumbam, alpa.nirveśaṃ, viparīta.deśa.jāti.gotra.nāma.karma.apadeśaṃ, pracchanna.vṛtti.karmāṇaṃ,-

KAZ04.6.02b māṃsa.surā.bhakṣya.bhojana.gandha.mālya.vastra.vibhūṣaṇeṣu prasaktam, ativyaya.kartāraṃ, puṃścalī.dyūta.śauṇḍikeṣu prasaktam,-

KAZ04.6.02c abhīkṣṇa.pravāsinam, avijñāta.sthāna.gamanam, ekānta.araṇya.niṣkuṭa.vikāla.cāriṇaṃ, pracchanne sa.āmiṣe vā deśe bahu.mantra.sannipātaṃ,-

KAZ04.6.02d sadyaḥ.kṣata.vraṇānāṃ gūḍha.pratīkāra.kārayitāram, antar.gṛha.nityam, abhyadhigantāraṃ, kāntā.paraṃ,-

KAZ04.6.02e para.parigrahāṇāṃ para.strī.dravya.veśmanām abhīkṣṇa.praṣṭāraṃ, kutsita.karma.śāstra.upakaraṇa.saṃsargaṃ,-

KAZ04.6.02f virātre channa.kuḍyac.chāyā.sañcāriṇaṃ, virūpa.dravyāṇām adeśa.kāla.vikretāraṃ, jāta.vairaśayaṃ, hīna.karma.jātiṃ,-

KAZ04.6.02g vigūhamāna.rūpaṃ, liṅgena-āliṅginaṃ, liṅginaṃ vā bhinna.ācāraṃ, pūrva.kṛta.apadānaṃ, sva.karmabhir apadiṣṭaṃ,-

KAZ04.6.02h nāgarika.mahā.mātra.darśane guhamānam apasarantam anucchvāsa.upaveśinam āvignaṃ śuṣka.bhinna.svara.mukha.varṇaṃ,-

KAZ04.6.02i śastra.hasta.manuṣya.sampāta.trāsinaṃ, hiṃsra.stena.nidhi.nikṣepa.apahāra.para.prayoga.gūḍha.ājīvinām anyatamaṃ śaṅketa | 2 | iti śaṅkā.abhigrahaḥ |

KAZ04.6.03 rūpa.abhigrahas tu - naṣṭa.apahṛtam avidyamānaṃ taj.jāta.vyavahāriṣu nivedayet | 3 |

KAZ04.6.04 tac cen niveditam āsādya pracchādayeyuḥ sācivya.kara.doṣam āpnuyuḥ | 4 |

KAZ04.6.05 ajānanto 'sya dravyasya-atisargeṇa mucyeran | 5 |

KAZ04.6.06 na ca-anivedya saṃsthā.adhyakṣasya purāṇa.bhāṇḍānām ādhānaṃ vikrayaṃ vā kuryuḥ | 6 |

KAZ04.6.07 tac cen niveditam āsādyeta, rūpa.abhigṛhītam āgamaṃ pṛcchet "kutas te labdham" iti | 7 |

KAZ04.6.08 sa cet brūyāt "dāyādyād avāptam, amuṣmāl labdhaṃ krītaṃ kāritam ādhi.pracchannam, ayam asya deśaḥ kālaś ca-upasamprāpteḥ, ayam asya-arghaḥ pramāṇaṃ lakṣaṇaṃ mūlyaṃ ca" iti, tasya-āgama.samādhau mucyeta | 8 |

KAZ04.6.09 nāṣṭikaś cet tad eva pratisandadhyāt, yasyā pūrvo dīrghaś ca paribhogaḥ śucir vā deśas tasya dravyam iti vidyāt | 9 |

KAZ04.6.10 catuṣpada.dvipadānām api hi rūpa.liṅga.sāmānyaṃ bhavati, kim aṅga punar eka.yoni.dravya.kartṛ.prasūtānāṃ kupya.ābharaṇa.bhāṇḍānām iti | 10 |

KAZ04.6.11 sa ced brūyāt "yācitakam avakrītakam āhitakaṃ nikṣepam upanidhiṃ vaiyāvṛtya.karma vā-amuṣya" iti, tasya-apasāra.pratisandhānena mucyeta | 11 |

KAZ04.6.12 "na-evam" ity apasāro vā brūyāt,