141

KAZ04.8.14 manda.aparādhaṃ bālaṃ vṛddhaṃ vyādhitaṃ mattam unmattaṃ kṣut.pipāsā.adhva.klāntam atyāśitam āmaka.aśitaṃ durbalaṃ vā na karma kārayet | 14 |

KAZ04.8.15 tulya śīla.puṃścalī.prāpāvika.kathā.avakāśa.bhojana.dātṛbhir apasarpayet | 15 |

KAZ04.8.16 evam atisandadhyāt, yathā vā nikṣepa.apahāre vyākhyātam | 16 |

KAZ04.8.17 āpta.doṣaṃ karma kārayet, na tv eva striyaṃ garbhiṇīṃ sūtikāṃ vā māsa.avara.prajātām | 17 |

KAZ04.8.18 striyās tv ardha.karma, vākya.anuyogo vā | 18 |

KAZ04.8.19 brāhmaṇasya sattri.parigrahaḥ śrutavatas tapasvinaś ca | 19 |

KAZ04.8.20 tasya-atikrama uttamo daṇḍaḥ kartuḥ kārayituś ca, karmaṇā vyāpādanena ca | 20 |

KAZ04.8.21 vyāvahārikaṃ karma.catuṣkaṃ - ṣaḍ daṇḍāḥ, sapta kaśāḥ, dvāv upari.nibandhau, udaka.nālikā ca | 21 |

KAZ04.8.22 paraṃ pāpa.karmaṇāṃ nava vetra.latāḥ, dvādaśa kaśāḥ, dvāv ūru.veṣṭau, viṃśatir nakta.māla.latāḥ, dvātriṃśat.talāḥ, dvau vṛścika.bandhau, ullambane ca dve, sūcī hastasya, yavāgū.pītasya eka.parva.dahanam aṅgulyāḥ, sneha.pītasya pratāpanam ekam ahaḥ, śiśira.rātrau balbaja.agra.śayyā ca | 22 |

KAZ04.8.23 ity aṣṭādaśakaṃ karma | 23 |

KAZ04.8.24 tasya.upakaraṇaṃ pramāṇaṃ praharaṇaṃ pradharaṇam avadhāraṇaṃ ca khara.paṭṭād āgamayet | 24 |

KAZ04.8.25 divasa.antaram eka.ekaṃ ca karma kārayet | 25 |

KAZ04.8.26 pūrva.kṛta.apadānaṃ pratijñāya-apaharantam eka.deśa.dṛṣṭa.dravyaṃ karmaṇā rūpeṇa vā gṛhītaṃ rāja.kośam avastṛṇantaṃ karma.vadhyaṃ vā rāja.vacanāt samastaṃ vyastam abhyastaṃ vā karma kārayet | 26 |

KAZ04.8.27 sarva.aparādheṣv apīḍanīyo brāhmaṇaḥ | 27 |

KAZ04.8.28 tasya-abhiśasta.aṅko lalāṭe syād vyavahāra.patanāya, steyo śvā, manuṣya.vadhe kabandhaḥ, guru.talpe bhagam, surā.pāne madya.dhvajaḥ | 28 |

KAZ04.8.29ab brāhmaṇaṃ pāpa.karmāṇam udghuṣya-aṅka.kṛta.vraṇam |
KAZ04.8.29cd kuryān nirviṣayaṃ rājā vāsayed ākareṣu vā || 29 ||