143

KAZ04.9.13 dharmasthaś ced vivadamānaṃ puruṣaṃ tarjayati bhartsayaty apasārayaty abhigrasate vā pūrvam asmai sāhasa.daṇḍaṃ kuryāt, vāk.pāruṣye dvi.guṇam | 13 |

KAZ04.9.14 pṛcchyaṃ na pṛcchati, apṛcchyaṃ pṛcchati, pṛṣṭvā vā visṛjati, śikṣayati, smārayati, pūrvaṃ dadāti vā, iti madhyamam asmai sāhasa.daṇḍaṃ kuryāt | 14 |

KAZ04.9.15 deyaṃ deśaṃ na pṛcchati, adeyaṃ deśaṃ pṛcchati, kāryam adeśena-ativāhayati, chalena-atiharati, kāla.haraṇena śrāntam apavāhayati, mārga.āpannaṃ vākyam utkramayati, mati.sāhāyyaṃ sākṣibhyo dadāti, tārita.anuśiṣṭaṃ kāryaṃ punar api gṛhṇāti, uttamam asmai sāhasa.daṇḍaṃ kuryāt | 15 |

KAZ04.9.16 punar.aparādhe dvi.guṇaṃ sthānād vyavaropaṇaṃ ca | 16 |

KAZ04.9.17 lekhakaś ced uktaṃ na likhati, anuktaṃ likhati, duruktam upalikhati, sūktam ullikhati, artha.utpattiṃ vā vikalpayati, iti pūrvam asmai sāhasa.daṇḍaṃ kuryād, yathā.aparādhaṃ vā | 17 |

KAZ04.9.18 dharmasthaḥ pradeṣṭā vā hairaṇya.daṇḍam adaṇḍye kṣipati kṣepa.dvi.guṇam asmai daṇḍaṃ kuryāt, hīna.atirikta.aṣṭa.guṇaṃ vā | 18 |

KAZ04.9.19 śarīra.daṇḍaṃ kṣipati śārīram eva daṇḍaṃ bhajeta, niṣkraya.dvi.guṇaṃ vā | 19 |

KAZ04.9.20 yaṃ vā bhūtam arthaṃ nāśayati abhūtam arthaṃ karoti tad.aṣṭa.guṇaṃ daṇḍaṃ dadyāt | 20 |

KAZ04.9.21 dharmasthīye cārake bandhana.agāre vā śayyā.āsana.bhojana.uccāra.sañcāra.rodha.bandhaneṣu tri.paṇa.uttarā daṇḍāḥ kartuḥ kārayituś ca | 21 |

KAZ04.9.22 cārakād abhiyuktaṃ muñcato niṣpātayato vā madhyamaḥ sāhasa.daṇḍaḥ, abhiyoga.dānaṃ ca, bandhana.agārāt sarva.svaṃ vadhaś ca | 22 |

KAZ04.9.23 bandhana.agāra.adhyakṣasya saṃruddhakam anākhyāya cārayataś catur.viṃśati.paṇo daṇḍaḥ, karma kārayato dvi.guṇaḥ, sthāna.anyatvaṃ gamayato 'nna.pānaṃ vā rundhataḥ ṣaṇ.ṇavatir daṇḍaḥ, parikleśayata utkoṭayato vā madhyamaḥ sāhasa.daṇḍaḥ, ghnataḥ sāhasraḥ | 23 |

KAZ04.9.24 parigṛhītāṃ dāsīm āhitikāṃ vā saṃruddhikām adhicarataḥ pūrvaḥ sāhasa.daṇḍaḥ, cora.ḍāmarika.bhāryāṃ madhyamaḥ, saṃruddhikām āryām uttamaḥ | 24 |

KAZ04.9.25 saṃruddhasya vā tatra-eva ghātaḥ | 25 |

KAZ04.9.26 tad eva-akṣaṇa.gṛhītāyām āryāyāṃ vidyāt, dāsyāṃ pūrvaḥ sāhasa.daṇḍaḥ | 26 |

KAZ04.9.27 cārakam abhittvā niṣpātayato madhyamaḥ, bhittvā vadhaḥ, bandhana.agārāt sarva.svaṃ vadhaś ca | 27 |

KAZ04.9.28ab evam artha.carān pūrvaṃ rājā daṇḍena śodhayet |
KAZ04.9.28cd śodhayeyuś ca śuddhās te paura.jānapadān damaiḥ || 28 ||