145

KAZ04.10.14 coraṃ pāradārikaṃ vā mokṣayato rāja.śāsanam ūnam atiriktaṃ vā likhataḥ kanyāṃ dāsīṃ vā sa-hiraṇyam aparahataḥ kūṭa.vyavahāriṇo vimāṃsa.vikrayiṇaś ca vāma.hasta.dvi.pāda.vadho, nava.śato vā daṇḍaḥ | 14 |

KAZ04.10.15 mānuṣa.māṃsa.vikraye vadhaḥ | 15 |

KAZ04.10.16 deva.paśu.pratimā.manuṣya.kṣetra.gṛha.hiraṇya.suvarṇa.ratna.sasya.apahāriṇa uttamo daṇḍaḥ, śuddha.vadho vā | 16 |

KAZ04.10.17ab puruṣaṃ ca-aparādhaṃ ca kāraṇaṃ guru.lāghavam |
KAZ04.10.17cd anubandhaṃ tadātvaṃ ca deśa.kālau samīkṣya ca || 17 ||
KAZ04.10.18ab uttama.avara.madhyatvaṃ pradeṣṭā daṇḍa.karmaṇi |
KAZ04.10.18cd rājñaś ca prakṛtīnāṃ ca kalpayed antarā sthitaḥ || 18 ||

Chapter 11 (Section 86): Capital Punishment

K tr. 327, K2 tr. 283

KAZ04.11.01 kalahe ghnataḥ puruṣaṃ citro ghātaḥ | 1 |

KAZ04.11.02 sapta.rātrasya-antar.mṛte śuddha.vadhaḥ, pakṣasya-antar uttamaḥ, māsasya-antaḥ pañca.śataḥ samutthāna.vyayaś ca | 2 |

KAZ04.11.03 śastreṇa praharata uttamo daṇḍaḥ | 3 |

KAZ04.11.04 madena hasta.vadhaḥ, mohena dvi.śataḥ | 4 |

KAZ04.11.05 vadhe vadhaḥ | 5 |

KAZ04.11.06 prahāreṇa garbhaṃ pātayata uttamo daṇḍaḥ, bhaiṣajyena madhyamaḥ, parikleśena pūrvaḥ sāhasa.daṇḍaḥ | 6 |

KAZ04.11.07 prasabha.strī.puruṣa.ghātaka.abhisāraka.nigrāhaka.avaghoṣaka.- avaskandaka.upavedhakān pathi.veśma.pratirodhakān rāja.hasty.aśva.rathānāṃ hiṃsakān stenān vā śūlān ārohayeyuḥ | 7 |

KAZ04.11.08 yaś ca-enān dahed apanayed vā sa tam eva daṇḍaṃ labheta, sāhasam uttamaṃ vā | 8 |

KAZ04.11.09 hiṃsra.stenānāṃ bhakta.vāsa.upakaraṇa.agni.mantra.dāna.vaiyāvṛtya.karmasu-uttamo daṇḍaḥ, paribhāṣaṇam avijñāte | 9 |

KAZ04.11.10 hiṃsra.stenānāṃ putra.dāram asamantraṃ visṛjet, samantram ādadīta | 10 |

KAZ04.11.11 rājya.kāmukam antaḥpura.pradharṣakam aṭavy.amitra.utsāhakaṃ durga.rāṣṭra.daṇḍa.kopakaṃ vā śiro.hasta.pradīpikaṃ ghātayet | 11 |

KAZ04.11.12 brāhmaṇaṃ tamaḥ praveśayet | 12 |