148

KAZ04.12.36 para.cakra.aṭavī.hṛtām ogha.pravyūḍhām araṇyeṣu durbhikṣe vā tyaktāṃ preta.bhāva.utsṛṣṭāṃ vā para.striyaṃ nistārayitvā yathā.sambhāṣitaṃ samupabhuñjīta | 36 |

KAZ04.12.37 jāti.viśiṣṭām akāmām apatyavatīṃ niṣkrayeṇa dadyāt | 37 |

KAZ04.12.38ab cora.hastān nadī.vegād durbhikṣād deśa.vibhramāt |
KAZ04.12.38cd nistārayitvā kāntārān naṣṭāṃ tyaktāṃ mṛtā-iti vā || 38 ||
KAZ04.12.39ab bhuñjīta striyam anyeṣāṃ yathā.sambhāṣitaṃ naraḥ |
KAZ04.12.39cd na tu rāja.pratāpena pramuktāṃ svajanena vā || 39 ||
KAZ04.12.40ab na ca-uttamāṃ na ca-akāmāṃ pūrva.apatyavatīṃ na ca |
KAZ04.12.40cd īdṛśīṃ tv anurūpeṇa niṣkrayeṇa-apavāhayet || 40 ||

Chapter 13 (Section 88): Punishment for Transgressions

K tr. 333, K2 tr. 288

KAZ04.13.01 brāhmaṇam apeyam abhakṣyaṃ vā grāsayata uttamo daṇḍaḥ, kṣatriyaṃ madhyamaḥ, vaiśyaṃ pūrvaḥ sāhasa.daṇḍaḥ, śūdraṃ catuṣ.pañcāśat.paṇo daṇḍaḥ | 1 |

KAZ04.13.02 svayaṃ grasitāro nirviṣayāḥ kāryāḥ | 2 |

KAZ04.13.03 para.gṛha.abhigamane divā pūrvaḥ sāhasa.daṇḍaḥ, rātrau madhyamaḥ | 3 |

KAZ04.13.04 divā rātrau vā saśastrasya praviśata uttamo daṇḍaḥ | 4 |

KAZ04.13.05 bhikṣuka.vaidehakau matta.unmattau balād āpadi ca-atisannikṛṣṭāḥ pravṛtta.praveśāś ca-adaṇḍyāḥ, anyatra pratiṣedhāt | 5 |

KAZ04.13.06 sva.veśmano virātrād ūrdhvaṃ parivāram ārohataḥ pūrvaḥ sāhasa.daṇḍaḥ, para.veśmano madhyamaḥ, grāma.ārāma.vāṭa.bhedinaś ca | 6 |

KAZ04.13.07 grāmeṣv antaḥ sārthikā jñāta.sārā vaseyuḥ | 7 |

KAZ04.13.08 muṣitaṃ pravāsitaṃ ca-eṣām anirgataṃ rātrau grāma.svāmī dadyāt | 8 |

KAZ04.13.09 grāma.antareṣu vā muṣitaṃ pravāsitaṃ vivīta.adhyakṣo dadyāt | 9 |

KAZ04.13.10 avivītānāṃ cora.rajjukaḥ | 10 |

KAZ04.13.11 tathā-apy aguptānāṃ sīma.avarodhena vicayaṃ dadyuḥ | 11 |

KAZ04.13.12 asīma.avarodhe pañca.grāmī daśa.grāmī vā | 12 |

KAZ04.13.13 durbalaṃ veśma śakaṭam anuttabdham ūrdha.stambhaṃ śastram anapāśrayam apraticchannaṃ śvabhraṃ kūpaṃ kūṭa.avapātaṃ vā kṛtvā hiṃsāyāṃ daṇḍa.pāruṣyaṃ vidyāt | 13 |