1.9. Excursus: Excellence of the Brahmin
O edn 397-399, O tr. 91-921.92a ūrdhvaṃ nābher medhyataraḥ puruṣaḥ parikīrtitaḥ |
                        1.92c tasmān medhyatamaṃ tv asya mukham uktaṃ svayambhuvā || 92 ||
                    1.93a uttamāṅga.udbhavāj jyeṣṭhyād brahmaṇaś ca-eva dhāraṇāt | 13
                        1.93c sarvasya-eva-asya sargasya dharmato brāhmaṇaḥ prabhuḥ || 93
                            ||
                    1.94a taṃ hi svayambhūḥ svād āsyāt tapas taptvā-ādito 'sṛjat |
                        1.94c havya.kavyābhivāhyāya sarvasya-asya ca guptaye || 94 ||
                    1.95a yasya-āsyena sadā-aśnanti havyāni tridiva.okasaḥ |
                        1.95c kavyāni ca-eva pitaraḥ kiṃ bhūtam adhikaṃ tataḥ || 95 ||
                    1.96a bhūtānāṃ prāṇinaḥ śreṣṭhāḥ prāṇināṃ buddhijīvinaḥ |
                        1.96c buddhimatsu narāḥ śreṣṭhā nareṣu brāhmaṇāḥ smṛtāḥ || 96 ||
                    1.97a brāhmaṇeṣu ca vidvāṃso vidvatsu kṛta.buddhayaḥ |
                        1.97c kṛta.buddhiṣu kartāraḥ kartṛṣu brahmavedinaḥ || 97 ||
                    1.98a utpattir eva viprasya mūrtir dharmasya śāśvatī |
                        1.98c sa hi dharmārtham utpanno brahmabhūyāya kalpate || 98 ||
                    1.99a brāhmaṇo jāyamāno hi pṛthivyām adhijāyate |
                        1.99c īśvaraḥ sarvabhūtānāṃ dharmakośasya guptaye || 99 ||
                    1.100a sarvaṃ svaṃ brāhmaṇasya-idaṃ yat kiṃ cit-jagatīgataṃ |
                        1.100c śraiṣṭhyena-abhijanena-idaṃ sarvaṃ vai brāhmaṇo 'rhati || 100
                            ||
                    1.101a svam eva brāhmaṇo bhuṅkte svaṃ vaste svaṃ dadāti ca |
                        1.101c ānṛśaṃsyād brāhmaṇasya bhuñjate hi-itare janāḥ || 101 ||
                    