12.1.1.3. The Three Attributes

O edn 893-899, O tr. 231-232
12.24a sattvaṃ rajas tamas-ca-eva trīn vidyād ātmano guṇān |
12.24c yair vyāpya-imān sthito bhāvān mahān sarvān aśeṣataḥ || 24 ||
12.25a yo yadā-eṣāṃ guṇo dehe sākalyena-atiricyate |
12.25c sa tadā tadguṇaprāyaṃ taṃ karoti śarīriṇam || 25 ||
12.26a sattvaṃ jñānaṃ tamo 'jñānaṃ rāga.dveṣau rajaḥ smṛtam |
12.26c etad vyāptimad eteṣāṃ sarvabhūtāśritaṃ vapuḥ || 26 ||
12.27a tatra yat prītisaṃyuktaṃ kiṃ cid ātmani lakṣayet |
12.27c praśāntam iva śuddhābhaṃ sattvaṃ tad upadhārayet || 27 ||
J 273
12.28a yat tu duḥkhasamāyuktam aprītikaram ātmanaḥ |
12.28c tad rajo pratīpaṃ vidyāt satataṃ hāri dehinām || 28 || 397
12.29a yat tu syān mohasaṃyuktam avyaktaṃ viṣayātmakam |
12.29c apratarkyam avijñeyaṃ tamas tad upadhārayet || 29 ||
12.30a trayāṇām api ca-eteṣāṃ guṇānāṃ yaḥ phala.udayaḥ |
12.30c agryo madhyo jaghanyaś ca taṃ pravakṣyāmy aśeṣataḥ || 30 ||
12.31a vedābhyāsas tapo jñānaṃ śaucam indriyanigrahaḥ |
12.31c dharmakriyā-ātmacintā ca sāttvikaṃ guṇalakṣaṇam || 31 ||
12.32a ārambharucitā-adhairyam asatkārya.parigrahaḥ |
12.32c viṣaya.upasevā ca-ajasraṃ rājasaṃ guṇalakṣaṇam || 32 ||
12.33a lobhaḥ svapno 'dhṛtiḥ krauryaṃ nāstikyaṃ bhinnavṛttitā |
12.33c yāciṣṇutā pramādaś ca tāmasaṃ guṇalakṣaṇam || 33 ||
12.34a trayāṇām api ca-eteṣāṃ guṇānāṃ triṣu tiṣṭhatām |
12.34c idaṃ sāmāsikaṃ jñeyaṃ kramaśo guṇalakṣaṇam || 34 ||
12.35a yat karma kṛtvā kurvaṃś ca kariṣyaṃś ca-eva lajjati |
12.35c taj jñeyaṃ viduṣā sarvaṃ tāmasaṃ guṇalakṣaṇam || 35 ||
12.36a yena-asmin karmanā loke khyātim icchati puṣkalām |
12.36c na ca śocaty asampattau tad vijñeyaṃ tu rājasam || 36 ||
12.37a yat sarveṇa-icchati jñātuṃ yan na lajjati ca-ācaran |
12.37c yena tuṣyati ca-ātmā-asya tat sattvaguṇalakṣaṇam || 37 ||
J 274
12.38a tamaso lakṣaṇaṃ kāmo rajasas tv artha ucyate |
12.38c sattvasya lakṣaṇaṃ dharmaḥ śraiṣṭhyam eṣāṃ yathā.uttaram || 38 ||
12.39a yena yas tu guṇena-eṣāṃ saṃsarān pratipadyate | 398
12.39c tān samāsena vakṣyāmi sarvasya-asya yathākramam || 39 ||
12.40a devatvaṃ sāttvikā yānti manuṣyatvaṃ ca rājasāḥ |
12.40c tiryaktvaṃ tāmasā nityam ity eṣā trividhā gatiḥ || 40 ||
12.41a trividhā trividhā-eṣā tu vijñeyā gauṇikī gatiḥ |
12.41c adhamā madhyama.agryā ca karma.vidyā.viśeṣataḥ || 41 ||
12.42a sthāvarāḥ kṛmi.kīṭāś ca matsyāḥ sarpāḥ sa.kacchapāḥ |
12.42c paśavaś ca mṛgāś ca-eva jaghanyā tāmasī gatiḥ || 42 ||
12.43a hastinaś ca turaṅgāś ca śūdrā mlecchāś ca garhitāḥ |
12.43c siṃhā vyāghrā varāhāś ca madhyamā tāmasī gatiḥ || 43 ||
12.44a cāraṇāś ca suparṇāś ca puruṣāś ca-eva dāmbhikāḥ |
12.44c rakṣāṃsi ca piśācāś ca tāmasīṣu-uttamā gatiḥ || 44 ||
12.45a jhallā mallā naṭāś ca-eva puruṣāḥ śastra.vṛttayaḥ |
12.45c dyūta.pāna.prasaktāś ca jaghanyā rājasī gatiḥ || 45 ||
12.46a rājānaḥ kṣatriyāś ca-eva rājñāṃ ca-eva purohitāḥ |
12.46c vāda.yuddha.pradhānāś ca madhyamā rājasī gatiḥ || 46 ||
12.47a gandharvā guhyakā yakṣā vibudhānucarāś ca ye |
12.47c tathā-eva-apsarasaḥ sarvā rājasīṣu-uttamā gatiḥ || 47 ||
J 275
12.48a tāpasā yatayo viprā ye ca vaimānikā gaṇāḥ |
12.48c nakṣatrāṇi ca daityāś ca prathamā sāttvikī gatiḥ || 48 ||
12.49a yajvāna ṛṣayo devā vedā jyotīṃṣi vatsarāḥ |
12.49c pitaraś ca-eva sādhyāś ca dvitīyā sāttvikī gatiḥ || 49 ||
12.50a brahmā viśvasṛjo dharmo mahān avyaktam eva ca |
12.50c uttamāṃ sāttvikīm etāṃ gatim āhur manīṣiṇaḥ || 50 ||
12.51a eṣa sarvaḥ samuddiṣṭas tri.prakārasya karmaṇaḥ | 399
12.51c trividhas trividhaḥ kṛtsnaḥ saṃsāraḥ sārvabhautikaḥ || 51 ||
12.52a indriyāṇāṃ prasaṅgena dharmasya-asevanena ca |
12.52c pāpān saṃyānti saṃsārān avidvāṃso narādhamāḥ || 52 ||
12.53a yāṃ yāṃ yoniṃ tu jīvo 'yaṃ yena yena-iha karmaṇā |
12.53c kramaśo yāti loke 'smiṃs tat tat sarvaṃ nibodhata || 53 ||
  1. 12.28cv/ M:
    hartṛ
  2. 12.39av/ M:
    yena yāṃs tu
  3. 12.51av/ M:
    triḥ.prakārasya