J 273
12.28a yat tu duḥkhasamāyuktam aprītikaram ātmanaḥ |
12.28c tad rajo pratīpaṃ vidyāt satataṃ hāri dehinām || 28 || 397
12.29a yat tu syān mohasaṃyuktam avyaktaṃ viṣayātmakam |
12.29c apratarkyam avijñeyaṃ tamas tad upadhārayet || 29 ||
12.30a trayāṇām api ca-eteṣāṃ guṇānāṃ yaḥ phala.udayaḥ |
12.30c agryo madhyo jaghanyaś ca taṃ pravakṣyāmy aśeṣataḥ || 30 ||
12.31a vedābhyāsas tapo jñānaṃ śaucam indriyanigrahaḥ |
12.31c dharmakriyā-ātmacintā ca sāttvikaṃ guṇalakṣaṇam || 31 ||
12.32a ārambharucitā-adhairyam asatkārya.parigrahaḥ |
12.32c viṣaya.upasevā ca-ajasraṃ rājasaṃ guṇalakṣaṇam || 32 ||
12.33a lobhaḥ svapno 'dhṛtiḥ krauryaṃ nāstikyaṃ bhinnavṛttitā |
12.33c yāciṣṇutā pramādaś ca tāmasaṃ guṇalakṣaṇam || 33 ||
12.34a trayāṇām api ca-eteṣāṃ guṇānāṃ triṣu tiṣṭhatām |
12.34c idaṃ sāmāsikaṃ jñeyaṃ kramaśo guṇalakṣaṇam || 34 ||
12.35a yat karma kṛtvā kurvaṃś ca kariṣyaṃś ca-eva lajjati |
12.35c taj jñeyaṃ viduṣā sarvaṃ tāmasaṃ guṇalakṣaṇam || 35 ||
12.36a yena-asmin karmanā loke khyātim icchati puṣkalām |
12.36c na ca śocaty asampattau tad vijñeyaṃ tu rājasam || 36 ||
12.37a yat sarveṇa-icchati jñātuṃ yan na lajjati ca-ācaran |
12.37c yena tuṣyati ca-ātmā-asya tat sattvaguṇalakṣaṇam || 37 ||
  1. 12.28cv/ M:
    hartṛ