J 274
12.38a tamaso lakṣaṇaṃ kāmo rajasas tv artha ucyate |
12.38c sattvasya lakṣaṇaṃ dharmaḥ śraiṣṭhyam eṣāṃ yathā.uttaram
|| 38 ||
12.39a yena yas tu guṇena-eṣāṃ saṃsarān pratipadyate | 398
12.39c tān samāsena vakṣyāmi sarvasya-asya yathākramam || 39
||
12.40a devatvaṃ sāttvikā yānti manuṣyatvaṃ ca rājasāḥ |
12.40c tiryaktvaṃ tāmasā nityam ity eṣā trividhā gatiḥ || 40
||
12.41a trividhā trividhā-eṣā tu vijñeyā gauṇikī gatiḥ |
12.41c adhamā madhyama.agryā ca karma.vidyā.viśeṣataḥ || 41
||
12.42a sthāvarāḥ kṛmi.kīṭāś ca matsyāḥ sarpāḥ sa.kacchapāḥ
|
12.42c paśavaś ca mṛgāś ca-eva jaghanyā tāmasī gatiḥ || 42
||
12.43a hastinaś ca turaṅgāś ca śūdrā mlecchāś ca garhitāḥ |
12.43c siṃhā vyāghrā varāhāś ca madhyamā tāmasī gatiḥ || 43
||
12.44a cāraṇāś ca suparṇāś ca puruṣāś ca-eva dāmbhikāḥ |
12.44c rakṣāṃsi ca piśācāś ca tāmasīṣu-uttamā gatiḥ || 44
||
12.45a jhallā mallā naṭāś ca-eva puruṣāḥ śastra.vṛttayaḥ |
12.45c dyūta.pāna.prasaktāś ca jaghanyā rājasī gatiḥ || 45
||
12.46a rājānaḥ kṣatriyāś ca-eva rājñāṃ ca-eva purohitāḥ |
12.46c vāda.yuddha.pradhānāś ca madhyamā rājasī gatiḥ || 46
||
12.47a gandharvā guhyakā yakṣā vibudhānucarāś ca ye |
12.47c tathā-eva-apsarasaḥ sarvā rājasīṣu-uttamā gatiḥ || 47
||