12.1.1.4. Sin and Rebirth

O edn 899-904, O tr. 233-234
12.54a bahūn varṣagaṇān ghorān narakān prāpya tatkṣayāt |
12.54c saṃsārān pratipadyante mahāpātakinas tv imān || 54 ||
12.55a śva.sūkara.khara.uṣṭrāṇāṃ go.'ja.avi.mṛga.pakṣiṇāṃ |
12.55c caṇḍāla.pukkasānāṃ ca brahmahā yonim ṛcchati || 55 ||
12.56a kṛmi.kīṭa.pataṅgānāṃ viṣ.bhujāṃ ca-eva pakṣiṇām |
12.56c hiṃsrāṇāṃ ca-eva sattvānāṃ surāpo brāhmaṇo vrajet || 56 ||
12.57a lūtā.ahi.saraṭānāṃ ca tiraścāṃ ca-ambucāriṇām |
12.57c hiṃsrāṇāṃ ca piśācānāṃ steno vipraḥ sahasraśaḥ || 57 ||
J 276
12.58a tṛṇa.gulma.latānāṃ ca kravyādāṃ daṃṣṭriṇām api |
12.58c krūrakarmakṛtāṃ ca-eva śataśo gurutalpagaḥ || 58 ||
12.59a hiṃsrā bhavanti kravyādāḥ kṛmayo 'medhyabhakṣiṇaḥ |
12.59c parasparādinaḥ stenāḥ pretya-antyastrīniṣeviṇaḥ || 59 ||
12.60a saṃyogaṃ patitair gatvā parasya-eva ca yoṣitam |
12.60c apahṛtya ca viprasvaṃ bhavati brahmarākṣasaḥ || 60 ||
12.61a maṇi.muktā.pravālāni hṛtvā lobhena mānavaḥ |
12.61c vividhāṇi ca ratnāni jāyate hemakartṛṣu || 61 ||
12.62a dhānyaṃ hṛtvā bhavaty ākhuḥ kāṃsyaṃ haṃso jalaṃ plavaḥ |
12.62c madhu daṃśaḥ payaḥ kāko rasaṃ śvā nakulo ghṛtam || 62 ||
12.63a māṃsaṃ gṛdhro vapāṃ madgus tailaṃ tailapakaḥ khagaḥ |
12.63c cīrīvākas tu lavaṇaṃ balākā śakunir dadhi || 63 ||
12.64a kauśeyaṃ tittirir hṛtvā kṣaumaṃ hṛtvā tu darduraḥ |
12.64c kārpāsatāntavaṃ krauñco godhā gāṃ vāggudo guḍam || 64 ||
12.65a chucchundariḥ śubhān gandhān patraśākaṃ tu barhiṇaḥ | 400
12.65c śvāvit kṛtānnaṃ vividham akṛtānnaṃ tu śalyakaḥ || 65 ||
12.66a bako bhavati hṛtvā-agniṃ gṛhakārī hy upaskaram |
12.66c raktāni hṛtvā vāsāṃsi jāyate jīvajīvakaḥ || 66 ||
12.67a vṛko mṛga.ibhaṃ vyāghro 'śvaṃ phala.mūlaṃ tu markaṭaḥ |
12.67c strīm ṛkṣaḥ stokako vāri yānāny uṣṭraḥ paśūn ajaḥ || 67 ||
J 277
12.68a yad vā tad vā paradravyam apahṛtya balāt-naraḥ |
12.68c avaśyaṃ yāti tiryaktvaṃ jagdhvā ca-eva-ahutaṃ haviḥ || 68 ||
12.69a striyo 'py etena kalpena hṛtvā doṣam avāpnuyuḥ |
12.69c eteṣām eva jantūnāṃ bhāryātvam upayānti tāḥ || 69 ||
12.70a svebhyaḥ svebhyas tu karmabhyaś cyutā varṇā hy anāpadi |
12.70c pāpān saṃsṛtya saṃsārān preṣyatāṃ yānti śatruṣu || 70 || 401
12.71a vāntāśy ulkāmukhaḥ preto vipro dharmāt svakāc cyutaḥ |
12.71c amedhya.kuṇapāśī ca kṣatriyaḥ kaṭapūtanaḥ || 71 || 402
12.72a maitrākṣajyotikaḥ preto vaiśyo bhavati pūyabhuk | 403
12.72c cailāśakaś ca bhavati śūdro dharmāt svakāc cyutaḥ || 72 ||
12.73a yathā yathā niṣevante viṣayān viṣaya.ātmakāḥ |
12.73c tathā tathā kuśalatā teṣāṃ teṣu-upajāyate || 73 ||
12.74a te 'bhyāsāt karmaṇāṃ teṣāṃ pāpānām alpa.buddhayaḥ |
12.74c samprāpnuvanti duḥkhāni tāsu tāsv iha yoniṣu || 74 ||
12.75a tāmisrādiṣu ca-ugreṣu narakeṣu vivartanam |
12.75c asipatravanādīni bandhana.chedanāni ca || 75 ||
12.76a vividhāś ca-eva sampīḍāḥ kāka.ulūkaiś ca bhakṣaṇam |
12.76c karambhavālukātāpān kumbhīpākāṃś ca dāruṇān || 76 ||
12.77a sambhavāṃś ca viyonīṣu duḥkha.prāyāsu nityaśaḥ |
12.77c śīta.ātapa.abhighātāṃś ca vividhāni bhayāni ca || 77 ||
J 278
12.78a asakṛd garbhavāseṣu vāsaṃ janma ca dāruṇam |
12.78c bandhanāni ca kāṣṭhāni parapreṣyatvam eva ca || 78 || 404
12.79a bandhu.priya.viyogāṃś ca saṃvāsaṃ ca-eva durjanaiḥ |
12.79c dravyārjanaṃ ca nāśaṃ ca mitra.amitrasya ca-arjanam || 79 ||
12.80a jarāṃ ca-eva-a.pratīkārāṃ vyādhibhiś ca-upapīḍanam |
12.80c kleśāṃś ca vividhāṃs tāṃs tān mṛtyum eva ca dur.jayam || 80 ||
12.81a yādṛśena tu bhāvena yad yat karma niṣevate |
12.81c tādṛśena śarīreṇa tat tat phalam upāśnute || 81 ||
12.82a eṣa sarvaḥ samuddiṣṭaḥ karmaṇāṃ vaḥ phala.udayaḥ |
12.82c naiḥśreyasakaraṃ karma viprasya-idaṃ nibodhata || 82 ||
  1. 12.65av/ M:
    chucchundarīḥ
  2. 12.70cv/ M:
    yānti dasyuṣu
  3. 12.71cv/ M:
    kūṭapūtanaḥ
  4. 12.72av/ M:
    maitrākṣijyotikaḥ
  5. 12.78cv/ M:
    kaṣṭāni