5.3. Eating Meat

O edn 562-568, O tr. 139-141
5.27a prokṣitaṃ bhakṣayen māṃsaṃ brāhmaṇānāṃ ca kāmyayā |
5.27c yathāvidhi niyuktas tu prāṇānām eva ca-atyaye || 27 ||
J 100
5.28a prāṇasya-annam idaṃ sarvaṃ prajāpatir akalpayat |
5.28c sthāvaraṃ jaṅgamaṃ ca-eva sarvaṃ prāṇasya bhojanam || 28 ||
5.29a carāṇām annam a.carā daṃṣṭriṇām apy a.daṃṣṭriṇaḥ |
5.29c a.hastāś ca sa.hastānāṃ śūrāṇāṃ ca-eva bhīravaḥ || 29 ||
5.30a na-attā duṣyaty adann ādyān prāṇino 'hany.ahany api |
5.30c dhātrā-eva sṛṣṭā hy ādyāś ca prāṇino 'ttāra eva ca || 30 ||
5.31a yajñāya jagdhir māṃsasya-ity eṣa daivo vidhiḥ smṛtaḥ |
5.31c ato 'nyathā pravṛttis tu rākṣaso vidhir ucyate || 31 ||
5.32a krītvā svayaṃ vā-apy utpādya para.upakṛtam eva vā |
5.32c devān pitṝṃś ca-arcayitvā khādan māṃsaṃ na duṣyati || 32 ||
5.33a na-adyād avidhinā māṃsaṃ vidhijño 'nāpadi dvijaḥ |
5.33c jagdhvā hy a.vidhinā māṃsaṃ pretas tair adyate '.vaśaḥ || 33 ||
5.34a na tādṛśaṃ bhavaty eno mṛgahantur dhanārthinaḥ |
5.34c yādṛśaṃ bhavati pretya vṛthāmāṃsāni khādataḥ || 34 ||
5.35a niyuktas tu yathānyāyaṃ yo māṃsaṃ na-atti mānavaḥ |
5.35c sa pretya paśutāṃ yāti sambhavān ekaviṃśatim || 35 ||
5.36a asaṃskṛtān paśūn mantrair na-adyād vipraḥ kadā cana |
5.36c mantrais tu saṃskṛtān adyāt-śāśvataṃ vidhim āsthitaḥ || 36 ||
5.37a kuryād ghṛtapaśuṃ saṅge kuryāt piṣṭapaśuṃ tathā |
5.37c na tv eva tu vṛthā hantuṃ paśum icchet kadā cana || 37 ||
J 101
5.38a yāvanti paśuromāṇi tāvatkṛtvo ha māraṇam |
5.38c vṛthāpaśughnaḥ prāpnoti pretya janmani janmani || 38 ||
5.39a yajñārthaṃ paśavaḥ sṛṣṭāḥ svayam eva svayambhuvā |
5.39c yajño 'sya bhūtyai sarvasya tasmād yajñe vadho '.vadhaḥ || 39 ||
5.40a oṣadhyaḥ paśavo vṛkṣās tiryañcaḥ pakṣiṇas tathā |
5.40c yajñārthaṃ nidhanaṃ prāptāḥ prāpnuvanty utsṛtīḥ punaḥ || 40 || 157
5.41a madhuparke ca yajñe ca pitṛ.daivatakarmaṇi |
5.41c atra-eva paśavo hiṃsyā na-anyatra-ity abravīn manuḥ || 41 ||
5.42a eṣv artheṣu paśūn hiṃsan vedatattvārthavid dvijaḥ |
5.42c ātmānaṃ ca paśuṃ ca-eva gamayaty uttamaṃ gatim || 42 ||
5.43a gṛhe gurāv araṇye vā nivasann ātmavān dvijaḥ |
5.43c na-a.vedavihitāṃ hiṃsām āpady api samācaret || 43 ||
5.44a yā vedavihitā hiṃsā niyatā-asmiṃś cara.acare |
5.44c ahiṃsām eva tāṃ vidyād vedād dharmo hi nirbabhau || 44 ||
5.45a yo 'hiṃsakāni bhūtāni hinasty ātmasukha.icchayā |
5.45c sa jīvāṃś ca mṛtaś ca-eva na kva cit sukham edhate || 45 ||
5.46a yo bandhanavadhakleśān prāṇināṃ na cikīrṣati |
5.46c sa sarvasya hitaprepsuḥ sukham atyantam aśnute || 46 ||
5.47a yad dhyāyati yat kurute ratiṃ badhnāti yatra ca |
5.47c tad avāpnoty ayatnena yo hinasti na kiṃ cana || 47 ||
J 102
5.48a na-a.kṛtvā prāṇināṃ hiṃsāṃ māṃsam utpadyate kva cit |
5.48c na ca prāṇivadhaḥ svargyas tasmān māṃsaṃ vivarjayet || 48 ||
5.49a samutpattiṃ ca māṃsasya vadha.bandhau ca dehinām |
5.49c prasamīkṣya nivarteta sarvamāṃsasya bhakṣaṇāt || 49 ||
5.50a na bhakṣayati yo māṃsaṃ vidhiṃ hitvā piśācavat |
5.50c na loke priyatāṃ yāti vyādhibhiś ca na pīḍyate || 50 ||
5.51a anumantā viśasitā nihantā kraya.vikrayī |
5.51c saṃskartā ca-upahartā ca khādakaś ca-iti ghātakāḥ || 51 ||
5.52a svamāṃsaṃ paramāṃsena yo vardhayitum icchati |
5.52c an.abhyarcya pitṝn devāṃs tato 'nyo na-asty apuṇyakṛt || 52 ||
5.53a varṣe varṣe 'śvamedhena yo yajeta śataṃ samāḥ |
5.53c māṃsāni ca na khāded yas tayoḥ puṇyaphalaṃ samam || 53 ||
5.54a phala.mūla.aśanair medhyair muni.annānāṃ ca bhojanaiḥ |
5.54c na tat phalam avāpnoti yat-māṃsaparivarjanāt || 54 ||
5.55a māṃ sa bhakṣayitā-amutra yasya māṃsam iha-admy aham |
5.55c etat-māṃsasya māṃsatvaṃ pravadanti manīṣiṇaḥ || 55 ||
5.56a na māṃsabhakṣaṇe doṣo na madye na ca maithune |
5.56c pravṛttir eṣā bhūtānāṃ nivṛttis tu mahāphalā || 56 ||
5.57a pretaśuddhiṃ pravakṣyāmi dravyaśuddhiṃ tathā-eva ca |
5.57c caturṇām api varṇānāṃ yathāvad anupūrvaśaḥ || 57 ||
  1. 5.40cv/ M:
    ucchritīḥ