J 115

Chapter 6

O edn 594-612, O tr. 148-153

6.1. Forest Hermit

O edn 594-600, O tr. 148-149
6.01a evaṃ gṛhāśrame sthitvā vidhivat snātako dvijaḥ |
6.01c vane vaset tu niyato yathāvad vijita.indriyaḥ || 1 ||

6.1.1. Time and Procedure

O edn 594, O tr. 148
6.02a gṛhasthas tu yathā paśyed valī.palitam ātmanaḥ |
6.02c apatyasya-eva ca-apatyaṃ tadā-araṇyaṃ samāśrayet || 2 ||
6.03a santyajya grāmyam āhāraṃ sarvaṃ ca-eva paricchadam |
6.03c putreṣu bhāryāṃ nikṣipya vanaṃ gacchet saha-eva vā || 3 ||
6.04a agnihotraṃ samādāya gṛhyaṃ ca-agniparicchadam |
6.04c grāmād araṇyaṃ niḥsṛtya nivasen niyata.indriyaḥ || 4 || 184

6.1.2. Mode of Life

O edn 594-599, O tr. 148-149
6.05a muni.annair vividhair medhyaiḥ śāka.mūla.phalena vā |
6.05c etān eva mahāyajñān nirvaped vidhipūrvakam || 5 ||
6.06a vasīta carma cīraṃ vā sāyaṃ snāyāt prage tathā |
6.06c jaṭāś ca bibhṛyān nityaṃ śmaśru.loma.nakhāni ca || 6 ||
J 116

6.1.2.1. Great Sacrifices

O edn 595-596, O tr. 148
6.07a yad.bhakṣyaṃ syād tato dadyād baliṃ bhikṣāṃ ca śaktitaḥ | 185
6.07c ap.mūla.phala.bhikṣābhir arcayed āśramāgatān || 7 || 186
6.08a svādhyāye nityayuktaḥ syād dānto maitraḥ samāhitaḥ |
6.08c dātā nityam an.ādātā sarvabhūtānukampakaḥ || 8 ||
6.09a vaitānikaṃ ca juhuyād agnihotraṃ yathāvidhi |
6.09c darśam a.skandayan parva paurṇamāsaṃ ca yogataḥ || 9 ||
6.10a ṛkṣeṣṭy.āgrayaṇaṃ ca-eva cāturmāsyāni ca-āharet | 187
6.10c turāyaṇaṃ ca kramaśo dakṣasyāyanam eva ca || 10 || 188
6.11a vāsanta.śāradair medhyair muni.annaiḥ svayam āhṛtaiḥ |
6.11c puroḍāśāṃś carūṃś ca-eva vidhivat-nirvapet pṛthak || 11 ||

6.1.2.2. Food

O edn 596-598, O tr. 149-149
6.12a devatābhyas tu tadd hutvā vanyaṃ medhyataraṃ haviḥ |
6.12c śeṣam ātmani yuñjīta lavaṇaṃ ca svayaṃ kṛtam || 12 ||
6.13a sthalaja.audakaśākāni puṣpa.mūla.phalāni ca |
6.13c medhyavṛkṣa.udbhavāny adyāt snehāṃś ca phala.sambhavān || 13 ||
6.14a varjayen madhu māṃsaṃ ca bhaumāni kavakāni ca |
6.14c bhūstṛṇaṃ śigrukaṃ ca-eva śleśmātaka.phalāni ca || 14 ||
6.15a tyajed āśvayuje māsi muni.annaṃ pūrvasañcitam |
6.15c jīrṇāni ca-eva vāsāṃsi śāka.mūla.phalāni ca || 15 ||
6.16a na phālakṛṣṭam aśnīyād utsṛṣṭam api kena cit |
6.16c na grāmajātāny ārto 'pi mūlāṇi ca phalāni ca || 16 || 189
J 117
6.17a agnipakva.aśano vā syāt kālapakvabhuj-eva vā |
6.17c aśma.kuṭṭo bhaved vā-api danta.ulūkhaliko 'pi vā || 17 ||
6.18a sadyaḥ prakṣālako vā syān māsa.sañcayiko 'pi vā |
6.18c ṣaṇmāsa.nicayo vā syāt samā.nicaya eva vā || 18 ||
6.19a naktaṃ ca-annaṃ samaśnīyād divā vā-āhṛtya śaktitaḥ |
6.19c caturthakāliko vā syāt syād vā-apy aṣṭama.kālikaḥ || 19 ||
6.20a cāndrāyaṇavidhānair vā śukla.kṛṣṇe ca vartayet |
6.20c pakṣāntayor vā-apy aśnīyād yavāgūṃ kvathitāṃ sakṛt || 20 ||
6.21a puṣpa.mūla.phalair vā-api kevalair vartayet sadā |
6.21c kālapakvaiḥ svayaṃ śīrṇair vaikhānasamate sthitaḥ || 21 ||

6.1.2.3. Austerities

O edn 598, O tr. 149
6.22a bhūmau viparivarteta tiṣṭhed vā prapadair dinam |
6.22c sthāna.āsanābhyāṃ viharet savaneṣu-upayann apaḥ || 22 ||
6.23a grīṣme pañca.tapās tu syād varṣāsv abhra.avakāśikaḥ |
6.23c ārdra.vāsās tu hemante kramaśo vardhayaṃs tapaḥ || 23 ||
6.24a upaspṛśaṃs triṣavaṇaṃ pitṝn devāṃś ca tarpayet |
6.24c tapas-caraṃś ca-ugrataraṃ śoṣayed deham ātmanaḥ || 24 ||

6.1.2.4. Homeless Ascetic

O edn 598-599, O tr. 149
6.25a agnīn ātmani vaitānān samāropya yathāvidhi |
6.25c an.agnir a.niketaḥ syān munir mūla.phala.aśanaḥ || 25 ||
6.26a aprayatnaḥ sukhārtheṣu brahmacārī dharā.āśayaḥ |
6.26c śaraṇeṣv a.mamaś ca-eva vṛkṣamūla.niketanaḥ || 26 ||
J 118
6.27a tāpaseṣv eva vipreṣu yātrikaṃ bhaikṣam āharet |
6.27c gṛhamedhiṣu ca-anyeṣu dvijeṣu vanavāsiṣu || 27 ||
6.28a grāmād āhṛtya vā-aśnīyād aṣṭau grāsān vane vasan |
6.28c pratigṛhya puṭena-eva pāṇinā śakalena vā || 28 ||

6.1.3. Conclusion

O edn 599-600, O tr. 149
6.29a etāś ca-anyāś ca seveta dīkṣā vipro vane vasan |
6.29c vividhāś ca-aupaniṣadīr ātmasaṃsiddhaye śrutīḥ || 29 ||
6.30a ṛṣibhir brāhmaṇaiś ca-eva gṛhasthair eva sevitāḥ |
6.30c vidyā.tapo.vivṛddhyarthaṃ śarīrasya ca śuddhaye || 30 ||
6.31a aparājitāṃ vā-āsthāya vrajed diśam ajihmagaḥ |
6.31c ā nipātāt-śarīrasya yukto vāri.anila.aśanaḥ || 31 ||
6.32a āsāṃ maharṣicaryāṇāṃ tyaktvā-anyatamayā tanum |
6.32c vīta.śoka.bhayo vipro brahmaloke mahīyate || 32 ||
  1. 6.04cv/ M:
    niṣkramya
  2. 6.07av/ M:
    yadbhakṣaḥ
  3. 6.07cv/ M:
    āśramāgatam
  4. 6.10av/ M:
    darśeṣṭy.āgrayaṇaṃ
  5. 6.10cv/ KM:
    dākṣasyāyanam
  6. 6.16cv/ M:
    puṣpāni ca phalāni ca