194
13.032a yac chiṣṭaṃ pitṛdāyebhyo dattva rṇaṃ paitṛkaṃ ca yat |
13.032c bhrātṛbhis tad vibhaktavyam ṛṇī na syād yathā pitā || 32 ||
13.033a yeṣāṃ ca na kṛtāḥ pitrā saṃskāravidhayaḥ kramāt |
13.033c kartavyā bhrātṛbhis teṣāṃ paitṛkād eva te dhanāt || 33 ||
13.034a avidyamāne pitrye 'rthe svāṃśād uddhṛtya vā punaḥ |
13.034c avaśyakāryāḥ saṃskārā bhrātÏṛṇāṃ pūrvasaṃskṛtaiḥ || 34 ||
13.035a kuṭumbārtheṣu codyuktas tatkāryaṃ kurute ca yaḥ |
13.035c sa bhrātṛbhir bṛṃhaṇīyo grāsāchādanavāhanaiḥ || 35 ||
13.036a vibhāgadharmasandehe dāyādānāṃ vinirṇaye |
13.036c jñātibhir bhāgalekhyaiś ca pṛthakkāryapravartanāt || 36 ||
13.037a bhrātÏṛṇām avibhaktānām eko dharmaḥ pravartate |
13.037c vibhāge sati dharmo 'pi bhaved eṣāṃ pṛthak pṛthak || 37 ||
13.038a dānagrahaṇapaśvannagṛhakṣetraparigrahāḥ |
13.038c vibhaktānāṃ pṛthag jñeyāḥ pākadharmāgamavyayāḥ || 38 ||
13.039a sākṣitvaṃ prātibhāvyaṃ ca dānaṃ grahaṇam eva ca |
13.039c vibhaktā bhrātaraḥ kūryur nāvibhaktā parasparam || 39 ||