198
14.008a aviśeṣeṇa sarveṣām eṣa daṇḍavidhiḥ smṛtaḥ |
14.008c vadhād ṛte brāhmaṇasya na vadhaṃ brāhmaṇo 'rhati || 8 ||
14.009a śiraso muṇḍanaṃ daṇḍas tasya nirvāsanaṃ purāt |
14.009c lalāṭe cābhiśastāṅkaḥ prayāṇaṃ gardabhena ca || 9 ||
14.010a syātāṃ saṃvyavahāryau tau dhṛtadaṇḍau tu pūrvayoḥ |
14.010c dhṛtadaṇḍo 'py asambhojyo jñeya uttamasāhase || 10 ||
14.011a tasyaiva bhedaḥ steyaṃ syād viśeṣas tatra cocyate |
14.011c atisāhasam ākramya steyam āhuś chalena tu || 11 ||
14.012a tad api trividhaṃ proktaṃ dravyāpekṣaṃ manīṣibhiḥ |
14.012c kṣudramadhyottamānāṃ tu dravyāṇām apakarṣaṇāt || 12 ||
14.013a mṛdbhāṇḍāsanakhaṭvāsthidārucarmatṛṇādi yat |
14.013c śamīdhānyamudgādīni kṣudradravyam udāhṛtam || 13 ||
14.014a vāsaḥ kauśeyavarjaṃ ca govarjaṃ paśavas tathā |
14.014c hiraṇyavarjaṃ lohaṃ ca madhyaṃ vrīhiyavā api || 14 ||
14.015a hiraṇyaratnakauśeyastrīpuṅgogajavājinaḥ |
14.015c devabrāhmaṇarājñāṃ ca dravyaṃ vijñeyam uttamam || 15 ||