135

Chapter 2

Nikṣipaḥ (Deposits)

L tr. 96-99, cf. J tr. 55-56
02.001a svadravyaṃ yatra viśrambhān nikṣipaty aviśaṅkitaḥ |
02.001c nikṣepo nāma tat proktaṃ vyavahārapadaṃ budhaiḥ || 1 ||
136
02.002a anyadravyavyavahitaṃ dravyam avyākṛtaṃ ca yat |
02.002c nikṣipyate paragṛhe tad aupanidhikaṃ smṛtam || 2 ||
02.003a sa punar dvividhaḥ proktaḥ sākṣimān itaras tathā |
02.003c pratidānaṃ tathaivāsya pratyayaḥ syād viparyaye || 3 ||
02.004a yācyamānas tu yo dātrā nikṣepaṃ na prayacchati |
02.004c daṇḍyaḥ sa rājñā dāpyaś ca naṣṭe dāpyaś ca tatsamam || 4 ||
137
02.005a yaś cārthaṃ sādhayet tena nikṣeptur ananujñayā |
02.005c tatrāpi daṇḍyaḥ sa bhavet tac ca sodayam āvahet || 5 ||
02.006a grahītuḥ saha yo 'rthena naṣṭo naṣṭaḥ sa dāyinaḥ |
02.006c daivarājakṛte tadvan na cet taj jihmakāritam || 6 ||
138
02.007a eṣa eva vidhir dṛṣṭo yācitānvāhitādiṣu |
02.007c śilpiṣūpanidhau nyāse pratinyāse tathaiva ca || 7 ||
139
02.008a pratigṛhṇāti pogaṇḍaṃ yaś ca sapradhanaṃ naraḥ |
02.008c tasyāpy eṣa bhaved dharmaḥ ṣaḍ ete vidhayaḥ samāḥ || 8 ||