140

Chapter 3

Sambhūyasamutthānam (Breach of Contract for Service)

L tr. 100-103, cf. J tr. 57-59
03.001a vaṇikprabhṛtayo yatra karma sambhūya kurvate |
03.001c tat sambhūyasamutthānaṃ vyavahārapadaṃ smṛtam || 1 ||
03.002a phalahetor upāyena karma sambhūya kurvatām |
03.002c ādhārabhūtaḥ prakṣepas tenottiṣṭheyur aṃśataḥ || 2 ||
03.003a samo 'tirikto hīno vā yatrāṃśo yasya yādṛśaḥ |
03.003c kṣayavyayau tathā vṛddhis tasya tatra tathāvidhāḥ || 3 ||
03.004a bhāṇḍapiṇḍavyayoddhārabhārasārānvavekṣaṇam |
03.004c kuryus te 'vyabhicāreṇa samaye sve vyavasthitāḥ || 4 ||
141
03.005a pramādān nāśitaṃ dāpyaḥ pratiṣiddhakṛtaṃ ca yat |
03.005c asandiṣṭaś ca yat kuryāt sarvaiḥ sambhūyakāribhiḥ || 5 ||
03.006a daivataskararājotthe vyasane samupasthite |
03.006c yas tat svaśaktyā saṃrakṣet tasyāṃśo daśamaḥ smṛtaḥ || 6 ||
03.007a ekasya cet syād vyasanaṃ dāyādo 'sya tad āpnuyāt |
03.007c anyo vāsati dāyāde śaktāś cet sarva eva vā || 7 ||
03.008a ṛtvijāṃ vyasane 'py evam anyas tat karma nistaret |
03.008c labheta dakṣiṇābhāgaṃ sa tasmāt samprakalpitam || 8 ||
142
03.009a ṛtvig yājyam aduṣṭaṃ yas tyajed anapakāriṇam |
03.009c aduṣṭaṃ va rtvijaṃ yājyo vineyau tāv ubhāv api || 9 ||
03.010a ṛtvik tu trividho dṛṣṭaḥ pūrvajuṣṭaḥ svayaṅkṛtaḥ |
03.010c yadṛcchayā ca yaḥ kuryād ārtvijyaṃ prītipūrvakam || 10 ||
03.011a kramāgateṣv eṣa dharmo vṛteṣv ṛtvikṣu ca svayam |
03.011c yādṛcchike tu saṃyājye tattyāge nāsti kilbiṣam || 11 ||
143
03.012a śulkasthānaṃ vaṇik prāptaḥ śulkaṃ dadyād yathopagam |
03.012c na tad vyatihared rājñāṃ balir eṣa prakalpitaḥ || 12 ||
03.013a śulkasthānaṃ pariharan na kāle krayavikrayī |
03.013c mithyoktvā ca parīmāṇaṃ dāpyo 'ṣṭaguṇam atyayam || 13 ||
03.014a kaścic cet sañcaran deśāt preyād abhyāgato vaṇik |
03.014c rājāsya bhāṇḍaṃ tad rakṣet yāvad dāyādadarśanam || 14 ||
03.015a dāyāde 'sati bandhubhyo jñātibhyo vā tad arpayet |
03.015c tadabhāve suguptaṃ tad dhārayed daśatīḥ samāḥ || 15 ||
144
03.016a asvāmikam adāyādaṃ daśavarṣasthitaṃ tataḥ |
03.016c rājā tad ātmasāt kuryād evaṃ dharmo na hīyate || 16 ||