150
05.004a sāmānyam asvatantratvam eṣām āhur manīṣiṇaḥ |
05.004c jātikarmakṛtas tūkto viśeṣo vṛttir eva ca || 4 ||
05.005a karmāpi dvividhaṃ jñeyam aśubhaṃ śubham eva ca |
05.005c aśubhaṃ dāsakarmoktaṃ śubhaṃ karmakṛtāṃ smṛtam || 5 ||
05.006a gṛhadvārāśucisthānarathyāvaskaraśodhanam |
05.006c guhyāṅgasparśanocchiṣṭaviṇmūtragrahaṇojjhanam || 6 ||
05.007a iṣṭataḥ svāminaś cāṅgair upasthānam athāntataḥ |
05.007c aśubhaṃ karma vijñeyaṃ śubham anyad ataḥ param || 7 ||
05.008a ā vidyāgrahaṇāc chiṣyaḥ śuśrūṣet prayato gurum |
05.008c tadvṛttir gurudāreṣu guruputre tathaiva ca || 8 ||
05.009a brahmacārī cared bhaikṣam adhaḥśāyy analaṅkṛtaḥ |
05.009c jaghanyaśāyī sarveṣāṃ pūrvotthāyī guror gṛhe || 9 ||