160
06.017a tāsāṃ caivāniruddhānāṃ carantīnāṃ mitho vane |
06.017c yām utpatya vṛko hanyān na pālas tatra kilbiṣī || 17 ||
06.018a vighuṣya tu hṛtaṃ caurair na pālo dātum arhati |
06.018c yadi deśe ca kāle ca svāminaḥ svasya śaṃsati || 18 ||
06.019a etena sarvapālānāṃ vivādaḥ samudāhṛtaḥ |
06.019c mṛteṣu ca viśuddhiḥ syāt pālasyāṅkādidarśanāt || 19 ||
06.020a śulkaṃ gṛhītvā paṇyastrī necchantī dvis tad āvahet |
06.020c aprayacchaṃs tadā śulkam anubhūya pumān striyam || 20 ||
06.021a ayonau kramate yas tu bahubhir vāpi vāsayet |
06.021c śulkam aṣṭaguṇaṃ dāpyo vinayas tāvad eva ca || 21 ||
06.022a parājire gṛhaṃ kṛtvā stomaṃ dattvā vaset tu yaḥ |
06.022c sa tad gṛhītvā nirgacchet tṛṇakāṣṭheṣṭakādikam || 22 ||
06.023a stomavāhīni bhāṇḍāni pūrṇakālāny upānayet |
06.023c grahītur ābhaved bhagnaṃ naṣṭaṃ cānyatra samplavāt || 23 ||