163

Chapter 8

Krītānuśayaḥ (Nondelivery of What Has Been Sold)

L tr. 124-126, cf. J tr. 70-71
08.001a vikrīya paṇyaṃ mūlyena kretur yan na pradīyate |
08.001c vikrīyāsampradānaṃ tad vivādapadam ucyate || 1 ||
08.002a loke 'smin dvividhaṃ dravyaṃ jaṅgamaṃ sthāvaraṃ tathā |
08.002c krayavikrayadharmeṣu sarvaṃ tat paṇyam ucyate || 2 ||
08.003a ṣaḍvidhas tasya tu budhair dānādānavidhiḥ smṛtaḥ |
08.003c gaṇimaṃ tulimaṃ meyaṃ kriyayā rūpataḥ śriyā || 3 ||
08.004a vikrīya paṇyaṃ mūlyena kretur yo na prayacchati |
08.004c sthāvarasya kṣayaṃ dāpyo jaṅgamasya kriyāphalam || 4 ||
08.005a arghaś ced apahīyeta sodayaṃ paṇyam āvahet |
08.005c sthāyinām eṣa niyamo diglābho digvicāriṇām || 5 ||
08.006a upahanyeta vā paṇyaṃ dahyetāpahriyeta vā |
08.006c vikretur eva so 'nartho vikrīyāsamprayacchataḥ || 6 ||
164
08.007a nirdoṣaṃ darśayitvā tu sadoṣaṃ yaḥ prayacchati |
08.007c mūlyaṃ taddviguṇaṃ dāpyo vinayaṃ tāvad eva ca || 7 ||
08.008a tathānyahaste vikrīya yo 'nyasmai samprayacchati |
08.008c so 'pi taddviguṇaṃ dāpyo vineyas tāvad eva ca || 8 ||
08.009a dīyamānaṃ na gṛhṇāti krītaṃ paṇyaṃ ca yaḥ krayī |
08.009c vikrīṇānas tad anyatra vikretā nāparādhnuyāt || 9 ||
08.010a dattamūlyasya paṇyasya vidhir eṣa prakīrtitaḥ |
08.010c adatte 'nyatra samayān na vikretur atikramaḥ || 10 ||
08.011a lābhārthe vaṇijāṃ sarvapaṇyeṣu krayavikrayaḥ |
08.011c sa ca lābho 'rgham āsādya mahān bhavati vā na vā || 11 ||
08.012a tasmād deśe ca kāle ca vaṇig arghaṃ parākramet |
08.012c na jihmena pravarteta śreyān evaṃ vaṇikpathaḥ || 12 ||