165

Chapter 9

Vikrīyāsampradānam (Reneging on a Purchase)

L tr. 127-129, cf. J tr. 72-74
09.001a krītvā mūlyena yaḥ paṇyaṃ kretā na bahu manyate |
09.001c krītvānuśaya ity etad vivādapadam ucyate || 1 ||
09.002a krītvā mūlyena yat paṇyaṃ duṣkrītaṃ manyate krayī |
09.002c vikretuḥ pratideyaṃ tat tasminn evāhny avikṣatam || 2 ||
09.003a dvitīye 'hni dadat kretā mūlyāt triṃśāṃśam āvahet |
09.003c dviguṇaṃ tat tṛtīye 'hni parataḥ kretur eva tat || 3 ||
09.004a kretā paṇyaṃ parīkṣeta prāk svayaṃ guṇadoṣataḥ |
09.004c parīkṣyābhimataṃ krītaṃ vikretur na bhavet punaḥ || 4 ||
09.005a tryahād dohyaṃ parīkṣeta pañcāhād vāhyam eva tu |
09.005c muktāvajrapravālānāṃ saptāhaṃ syāt parīkṣaṇam || 5 ||
09.006a dvipadām ardhamāsaṃ syāt puṃsāṃ taddviguṇaṃ striyāḥ |
09.006c daśāhaṃ sarvabījānām ekāhaṃ lohavāsasām || 6 ||
09.007a paribhuktaṃ ca yad vāsaḥ kliṣṭarūpaṃ malīmasam |
09.007c sadoṣam api vikrītaṃ vikretur na bhavet punaḥ || 7 ||
166
09.008a mūlyāṣṭabhāgo hīyeta sakṛd dhautasya vāsasaḥ |
09.008c dviḥ pādas tris tribhāgas tu catuḥkṛtvo 'rdham eva ca || 8 ||
09.009a ardhakṣayāt tu parataḥ pādāṃśāpacayaḥ kramāt |
09.009c yāvat kṣīṇadaśaṃ jīrṇaṃ jīrṇasyāniyamaḥ kṣaye || 9 ||
09.010a lohānām api sarveṣāṃ hetur agnikriyāvidhau |
09.010c kṣayaḥ saṃskriyamāṇānāṃ teṣāṃ dṛṣṭo 'gnisaṅgamāt || 10 ||
09.011a suvarṇasya kṣayo nāsti rajate dvipalaṃ śatam |
09.011c śatam aṣṭapalaṃ jñeyaṃ kṣayas syāt trapusīsayoḥ || 11 ||
09.012a tāmre pañcapalaṃ vidyād vikārā ye ca tanmayāḥ |
09.012c taddhātūnām anekatvād ayaso 'niyamaḥ kṣaye || 12 ||
09.013a tāntavasya ca saṃskāre kṣayavṛddhī udāhṛte |
09.013c sūtrakārpāsikorṇānāṃ vṛddhir daśapalaṃ śatam || 13 ||
09.014a sthūlasūtravatāṃ teṣāṃ madhyānāṃ pañcakaṃ śatam |
09.014c tripalaṃ tu susūkṣmāṇām antaḥkṣaya udāhṛtaḥ || 14 ||
09.015a triṃśāṃśo romaviddhasya kṣayaḥ karmakṛtasya tu |
09.015c kauṣeyavalkalānāṃ tu naiva vṛddhir na ca kṣayaḥ || 15 ||
167
09.016a krītvā nānuśayaṃ kuryād vaṇik paṇyavicakṣaṇaḥ |
09.016c vṛddhikṣayau tu jānīyāt paṇyānām āgamaṃ tathā || 16 ||