166
09.008a mūlyāṣṭabhāgo hīyeta sakṛd dhautasya vāsasaḥ |
09.008c dviḥ pādas tris tribhāgas tu catuḥkṛtvo 'rdham eva ca || 8 ||
09.009a ardhakṣayāt tu parataḥ pādāṃśāpacayaḥ kramāt |
09.009c yāvat kṣīṇadaśaṃ jīrṇaṃ jīrṇasyāniyamaḥ kṣaye || 9 ||
09.010a lohānām api sarveṣāṃ hetur agnikriyāvidhau |
09.010c kṣayaḥ saṃskriyamāṇānāṃ teṣāṃ dṛṣṭo 'gnisaṅgamāt || 10 ||
09.011a suvarṇasya kṣayo nāsti rajate dvipalaṃ śatam |
09.011c śatam aṣṭapalaṃ jñeyaṃ kṣayas syāt trapusīsayoḥ || 11 ||
09.012a tāmre pañcapalaṃ vidyād vikārā ye ca tanmayāḥ |
09.012c taddhātūnām anekatvād ayaso 'niyamaḥ kṣaye || 12 ||
09.013a tāntavasya ca saṃskāre kṣayavṛddhī udāhṛte |
09.013c sūtrakārpāsikorṇānāṃ vṛddhir daśapalaṃ śatam || 13 ||
09.014a sthūlasūtravatāṃ teṣāṃ madhyānāṃ pañcakaṃ śatam |
09.014c tripalaṃ tu susūkṣmāṇām antaḥkṣaya udāhṛtaḥ || 14 ||
09.015a triṃśāṃśo romaviddhasya kṣayaḥ karmakṛtasya tu |
09.015c kauṣeyavalkalānāṃ tu naiva vṛddhir na ca kṣayaḥ || 15 ||