207

Chapter 18

Prakīrṇakam (Miscellaneous)

L tr. 195-203, cf. J tr. 110-116
18.001a prakīrṇake punar jñeyā vyavahārā nṛpāśrayāḥ |
18.001c rājñām ājñāpratīghātas tatkarmakaraṇaṃ tathā || 1 ||
18.002a purapradānaṃ sambhedaḥ prakṛtīnāṃ tathaiva ca |
18.002c pāṣaṇḍanaigamaśreṇīgaṇadharmaviparyayāḥ || 2 ||
18.003a pitṛputravivādaś ca prāyaścittavyatikramaḥ |
18.003c pratigrahavilopaś ca kopa āśramiṇām api || 3 ||
18.004a varṇasaṅkaradoṣaś ca tadvṛttiniyamas tathā |
18.004c na dṛṣṭaṃ yac ca pūrveṣu tat sarvaṃ syāt prakīrṇake || 4 ||
18.005a rājā tv avahitaḥ sarvān āśramān paripālayet |
18.005c upāyaiḥ śāstravihitaiś caturbhiḥ prakṛtais tathā || 5 ||
18.006a yo yo varṇo 'vahīyeta yo vodrekam anuvrajet |
18.006c taṃ taṃ dṛṣṭvā svato mārgāt pracyutaṃ sthāpayet pathi || 6 ||
18.007a aśāstrokteṣu cānyeṣu pāpayukteṣu karmasu |
18.007c prasamīkṣyātmano rājā daṇḍaṃ daṇḍyeṣu pātayet || 7 ||
208
18.008a śrutismṛtiviruddhaṃ ca janānām ahitaṃ ca yat |
18.008c na tat pravartayed rājā pravṛttaṃ ca nivartayet || 8 ||
18.009a nyāyāpetaṃ yad anyena rājñājñānakṛtaṃ ca yat |
18.009c tad apy anyāyavihitaṃ punar nyāye niveśayet || 9 ||
18.010a rājñā pravartitān dharmānyo naro nānupālayet |
18.010c daṇḍyaḥ sa pāpo vadhyaś ca lopayan rājaśāsanam || 10 ||
18.011a āyudhāny āyudhīyānāṃ vāhyādīn vāhyajīvinām |
18.011c veśyāstrīṇām alaṅkāraṃ vādyātodyāni tadvidām || 11 ||
18.012a yac ca yasyopakaraṇaṃ yena jīvanti kārukāḥ |
18.012c sarvasvaharaṇe 'py etān na rājā hartum arhati || 12 ||
18.013a anādiś cāpy anantaś ca dvipadāṃ pṛthivīpatiḥ |
18.013c dīptimatvāc chucitvāc ca yadi na syāt pathaś cyutaḥ || 13 ||
18.014a yadi rājā na sarveṣāṃ varṇānāṃ daṇḍadhāraṇam |
18.014c kuryāt patho vyapetānāṃ vinaśyeyur imāḥ prajāḥ || 14 ||
18.015a brāhmaṇyaṃ brāhmaṇo jahyāt kṣatriyaḥ kṣātram utsṛjet |
18.015c svakarma jahyād vaiśyas tu śūdraḥ sarvān viśeṣayet || 15 ||
209
18.016a rājānaś cen nābhaviṣyan pṛthivyāṃ daṇḍadhāraṇam |
18.016c śūle matsyān ivāpakṣyan durbalān balavattarāḥ || 16 ||
18.017a satām anugraho nityam asatāṃ nigrahas tathā |
18.017c eṣa dharmaḥ smṛto rājñām arthaś cāmitrapīḍanāt || 17 ||
18.018a na lipyate yathā vahnir dahañ chaśvad imāḥ prajāḥ |
18.018c na lipyate tathā rājā daṇḍaṃ daṇḍyeṣu pātayan || 18 ||
18.019a ājñā tejaḥ pārthivānāṃ sā ca vāci pratiṣṭhitā |
18.019c te yad brūyur asat sad vā sa dharmo vyavahāriṇām || 19 ||
18.020a rājā nāma caraty eṣa bhūmau sākṣāt sahasradṛk |
18.020c na tasyājñām atikramya santiṣṭheran prajāḥ kvacit || 20 ||
18.021a rakṣādhikārād īśatvād bhūtānugrahadarśanāt |
18.021c yad eva rājā kurute tat pramāṇam iti sthitiḥ || 21 ||
18.022a nirguṇo 'pi yathā strīṇāṃ pūjya eva patiḥ sadā |
18.022c prajānāṃ viguṇo 'py evaṃ pūjya eva narādhipaḥ || 22 ||
210
18.023a tapaḥkrītāḥ prajā rājñā prabhur āsāṃ tato nṛpaḥ |
18.023c tatas tadvacasi stheyaṃ vārtā cāsāṃ tadāśrayā || 23 ||
18.024a pañca rūpāṇi rājāno dhārayanty amitaujasaḥ |
18.024c agner indrasya somasya yamasya dhanadasya ca || 24 ||
18.025a kāraṇād animittaṃ vā yadā krodhavaśaṃ gataḥ |
18.025c prajā dahati bhūpālas tadāgnir abhidhīyate || 25 ||
18.026a yadā tejaḥ samālambya vijigīṣur udāyudhaḥ |
18.026c abhiyāti parān rājā tadendraḥ sa udāhṛtaḥ || 26 ||
18.027a vigatakrodhasantāpo hṛṣṭarūpo yadā nṛpaḥ |
18.027c prajānāṃ darśanaṃ yāti soma ity ucyate tadā || 27 ||
18.028a dharmāsanagataḥ śrīmān daṇḍaṃ dhatte yadā nṛpaḥ |
18.028c samaḥ sarveṣu bhūteṣu tadā vaivasvataḥ yamaḥ || 28 ||
18.029a yadā tv arthiguruprājñabhṛtyādīn avanīpatiḥ |
18.029c anugṛhṇāti dānena tadā sa dhanadaḥ smṛtaḥ || 29 ||
18.030a tasmāt taṃ nāvajānīyān nākrośen na viśeṣayet |
18.030c ājñāyāṃ cāsya tiṣṭheta mṛtyuḥ syāt tadvyatikramāt || 30 ||
18.031a tasya vṛttiḥ prajārakṣā vṛddhaprājñopasevanam |
18.031c darśanaṃ vyavahārāṇām ātmanaś cābhirakṣaṇam || 31 ||
211
18.032a brāhmaṇān upaseveta nityaṃ rājā samāhitaḥ |
18.032c saṃyuktaṃ brāhmaṇaiḥ kṣatraṃ mūlaṃ lokābhirakṣaṇe || 32 ||
18.033a brāhmaṇasyāparīhāro rājanyāsanam agrataḥ |
18.033c prathamaṃ darśanaṃ prātaḥ sarvebhyaś cābhivādanam || 33 ||
18.034a agraṃ navebhyaḥ sasyebhyo mārgadānaṃ ca gacchataḥ |
18.034c bhaikṣahetoḥ parāgāre praveśas tv anivāritaḥ || 34 ||
18.035a samitpuṣpodakādāneṣv asteyaṃ saparigrahāt |
18.035c anākṣepaḥ parebhyaś ca sambhāṣaś ca parastriyā || 35 ||
18.036a nadīṣv avetanas tāraḥ pūrvam uttaraṇaṃ tathā |
18.036c tareṣv aśulkadānaṃ ca na ced vāṇijyam asya tat || 36 ||
18.037a vartamāno 'dhvani śrānto gṛhṇann anivasan svayam |
18.037c brāhmaṇo nāparādhnoti dvāv ikṣū pañca mūlakān || 37 ||
18.038a nābhiśastān na patitān na dviṣo na ca nāstikāt |
18.038c na sopadhān nānimittaṃ na dātāraṃ prapīḍya ca || 38 ||
212
18.039a arthānāṃ bhūribhāvāc ca deyatvāc ca mahātmanām |
18.039c śreyān pratigraho rājñāṃ anyeṣāṃ brāhmaṇād ṛte || 39 ||
18.040a brāhmaṇaś caiva rājā ca dvāv apy etau dhṛtavratau |
18.040c naitayor antaraṃ kiñcit prajādharmābhirakṣaṇāt || 40 ||
18.041a dharmajñasya kṛtajñasya rakṣārthaṃ śāsato 'śucīn |
18.041c medhyam eva dhanaṃ prāhus tīkṣṇasyāpi mahīpateḥ || 41 ||
18.042a śucīnām aśucīnāṃ ca sannipāto yathāmbhasām |
18.042c samudre samatāṃ yāti tadvad rājño dhanāgamaḥ || 42 ||
18.043a yathā cāgnau sthitaṃ dīpte śuddhim āyāti kāñcanam |
18.043c evam evāgamā sarve śuddhim āyānti rājasu || 43 ||
18.044a ya eva kaścit svadravyaṃ brāhmaṇebhyaḥ prayacchati |
18.044c tad rājñāpy anumantavyam eṣa dharmaḥ sanātanaḥ || 44 ||
213
18.045a anyaprakārād ucitād bhūmeḥ ṣaḍbhāgasañjñitāt |
18.045c baliḥ sa tasya vihitaḥ prajāpālanavetanam || 45 ||
18.046a śakyaṃ tat punar ādātuṃ yad abrāhmaṇasātkṛtam |
18.046c brāhmaṇāya tu yad dattaṃ na tasya haraṇaṃ punaḥ || 46 ||
18.047a dānam adhyayanaṃ yajñas tasya karma trilakṣaṇam |
18.047c yājanādhyāpane vṛttis tṛtīyas tu pratigrahaḥ || 47 ||
18.048a svakarmaṇi dvijas tiṣṭhed vṛttim āhārayet kṛtām |
18.048c nāsadbhyaḥ pratigṛhṇīyād varṇebhyo niyame 'sati || 48 ||
18.049a aśucir vacanād yasya śucir bhavati puruṣaḥ |
18.049c śuciś caivāśuciḥ sadyaḥ kathaṃ rājā na daivatam || 49 ||
18.050a vidur ya eva devatvaṃ rājño hy amitatejasaḥ |
18.050c tasya te pratigṛhṇanto na lipyante dvijātayaḥ || 50 ||
18.051a loke 'smin maṅgalāny aṣṭau brāhmaṇo gaur hutāśanaḥ |
18.051c hiraṇyaṃ sarpir āditya āpo rājā tathāṣṭamaḥ || 51 ||
214
18.052a etāni satataṃ paśyen namasyed arcayec ca tān |
18.052c pradakṣiṇaṃ ca kurvīta tathā hy āyur na hīyate || 52 ||