227

Chapter 20

Divyāni (Ordeals)

L tr. 220-228, cf. J tr. 45-54
20.001a yadā sākṣī na vidyate vivāde vadatāṃ nṛṇām |
20.001c tadā divyaiḥ parīkṣeta śapathaiś ca pṛthagvidhaiḥ || 1 ||
20.002a satyaṃ vāhanaśastrāṇi gobījarajatāni ca |
20.002c devatāpitṛpādāś ca dattāni sukṛtāni ca || 2 ||
20.003a mahāparādhe divyāni dāpayet tu mahīpatiḥ |
20.003c alpeṣu ca naraḥ śreṣṭhaḥ śapathaiḥ śāpayen naram || 3 ||
20.004a ete hi śapathāḥ proktāḥ sukarās svalpasaṃśaye |
20.004c sāhaseṣv abhiśāpe ca vidhir divyaḥ prakīrtitaḥ || 4 ||
20.005a sandigdhe 'rthe 'bhiyuktānāṃ pracchanneṣu viśeṣataḥ |
20.005c divyaḥ pañcavidho jñeya ity āha bhagavān manuḥ || 5 ||
20.006a dhaṭo 'gnir udakaṃ caiva viṣaṃ kośaś ca pañcamaḥ |
20.006c uktāny etāni divyāni dūṣitānāṃ viśodhane || 6 ||
20.007a sandigdheṣv abhiyuktānāṃ viśuddhyarthaṃ mahātmanā |
20.007c nāradena punaḥ proktāḥ satyānṛtavibhāvanāḥ |
20.007e vādino 'numatenainaṃ kārayen nānyathā budhaḥ || 7 ||