Section 4

Viṣam (The Poison)

L tr. 225-226, cf. J tr. 52-53
20.032a ataḥ paraṃ pravakṣyāmi viṣasya vidhim uttamam |
20.032c tulayitvā viṣaṃ pūrvaṃ deyam etad dhimāgame || 32 ||
232
20.033a na pūrvāhṇe na madhyāhne na sandhyāyāṃ tu dharmavit |
20.033c śaradgrīṣmavasanteṣu varṣāsu ca na dāpayet || 33 ||
20.034a bhagnaṃ ca dāritaṃ caiva dhūpitaṃ miśritaṃ tathā |
20.034c kālakūṭam alambuṃ ca viṣaṃ yatnena varjayet || 34 ||
20.035a śārṅgahaimavataṃ śastaṃ gandhavarṇarasānvitam |
20.035c mahādoṣavate deyaṃ rājñā tattvabubhutsayā || 35 ||
20.036a na bālāturavṛddheṣu naiva svalpāparādhiṣu |
20.036c viṣasya tu yavān sapta dadyāc chodye ghṛtaplutān || 36 ||
20.037a viṣasya palaṣaḍbhāgād bhāgo viṃśatimas tu yaḥ |
20.037c tam aṣṭabhāgahīnaṃ tu śodhye dadyād ghṛtaplutam || 37 ||
20.038a yathoktena vidhānena viprān sprṣṭvānumoditaḥ |
20.038c sopavāsaś ca khādeta devabrāhmaṇasannidhau || 38 ||
20.039a viṣaṃ vegaklamāpetaṃ sukhena yadi jīryate |
20.039c viśuddham iti taṃ jñātvā rājā satkṛtya mokṣayet || 39 ||
20.040a tvaṃ viṣa brahmaṇaḥ putraḥ satyadharmaratau sthitaḥ |
20.040c śodhayainaṃ naraṃ pāpāt satyenāsyāmṛtībhava || 40 ||