Section 5

Kośaḥ (The Holy Water)

L tr. 226-228, cf. J tr. 53-54
20.041 ataḥ paraṃ pravakṣyāmi kośasya vidhim uttamam || 41 ||
20.042a pūrvāhṇe sopavāsasya snātasyārdrapaṭasya ca |
20.042c saśūkasyāvyasaninaḥ kośapānaṃ vidhīyate || 42 ||
233
20.043a yadbhaktaḥ so 'bhiyuktaḥ syāt taddaivatyaṃ tu pāyayet |
20.043c saptāhād yasya dṛśyate dvisaptāhena vā punaḥ |
20.043e pratyātmikaṃ tu yatkiñcit saiva tasya vibhāvanā || 43 ||
20.044a dvisaptāhāt paraṃ yasya mahad vā vaikṛtaṃ bhavet |
20.044c nābhiyojyaḥ sa viduṣāṃ kṛtakālavyatikramāt || 44 ||
20.045a mahāparādhe nirdharme kṛtaghne klībakutsite |
20.045c nāstikavrātyadāseṣu kośapānaṃ vivarjayet || 45 ||
20.046a yathoktena prakāreṇa pañca divyāni dharmavit |
20.046c dadyād rājābhiyuktānāṃ pretya ceha ca nandati || 46 ||
20.047a na viṣaṃ brāhmaṇe dadyān na lohaṃ kṣatriyo haret |
20.047c na nimajjyāpsu vaiśyaś ca śūdraḥ kośaṃ na pāyayet || 47 ||
234
20.048a varṣāsu na viṣaṃ dadyāt hemante nāpsu majjayet |
20.048c na lohaṃ hārayed grīṣme na kośaṃ pāyayen niśi || 48 ||
nāradīyadharmaśāstraḥ samāptaḥ