atha tṛtīyopadeśaḥ |
divyayogaguṭikārasāyanaṃ krāmaṇena rahitaṃ na sidhyati |
                    śīghra18-1siddhikarameva sevyatāṃ krāmaṇārthamanupānamatra
                        vai || 1 ||
                mṛtasañjīvanīguṭikā |
kākatumbī kākamācī nirguṇḍī ca kumārikā |
                        gojihvā saindhavaṃ guñjā hyārdrakaṃ ca samaṃ samam || 2 ||
                    piṣṭvā tena praleptavyā mūṣā sarvā'ṅgulāvadhi |
                        pāradaṃ vyomasattvaṃ ca kāntaṃ tīkṣṇaṃ ca muṇḍakam || 3 ||
                    tāpyasattvaṃ ca tulyāṃśaṃ sarvaṃ sañcūrṇya mardayet |
                        dinaṃ jambīrajairdrāvaistanmūṣāyāṃ vinikṣipet || 4 ||
                    ācchādyālepya kalkena cāndhayitvā viśoṣayet |
                        karīṣāgnau divārātraṃ puṭe paktvā samuddharet || 5 ||
                    punaḥ praliptamūṣāyāṃ kṣiptvā ruddhvā puṭettataḥ |
                        ityevaṃ daśamūṣāsu praliptāsu vipācayet || 6 ||
                    jāyate guṭikā divyā mṛtasañjīvanī parā |
                        vaktre śirasi kaṇṭhe vā karṇe vā18-2 dhāritā kare || 7
                            ||
                    hemnā suveṣṭitā samyagvayaḥstambhakarī parā |
                        valīpalitakālāgnimṛtyuśaṅkāvināśanī || 8 ||
                    varṣamātrānna sandeho jīvedvarṣaśatatrayam |
                        śuddhagandhapalaikaṃ tu gavāṃ kṣīraiḥ pibetsadā || 9 ||
                    anena tvanupānena dehe saṅkramate rasaḥ |
                    