mahāśāktirasaḥ |
mṛtasūtābhrakaṃ vajraṃ kāntatārārkahāṭakam |
                        tīkṣṇaṃ ca tulyatulyāṃśaṃ sarveṣāṃ gandhakaṃ samam || 116 ||
                    sarvaṃ pālāśatailena mardayeddinasaptakam |
                        mahāśaktiraso nāma kṣaudrairmāṣaṃ lihetsadā || 117 ||
                    ṣaṇmāsena jarāṃ hanti jīvedbrahmadinatrayam |
                        vatsarātsaptakalpāni jīvatyeva na saṃśayaḥ || 118 ||
                    icchāvegī mahāsiddhaḥ parāśaktisamo bhavet |
                        tasya mūtrapurīṣābhyāṃ tāmraṃ bhavati kāñcanam || 119 ||
                    pālāśabījajaṃ tailaṃ kṣaudrairlehyaṃ palāṣṭakam |
                        krāmakaṃ hyanupānaṃ syātsamyakchaktyā prakāśitam || 120 ||
                    