kaṅkālakhecarīguṭikā |

śuddhasūtasya dātavyaṃ kalāṃśaṃ mṛtavajrakam || 162 ||
tatsarvamamlavargeṇa taptakhalve dinatrayam |
mardayitvā tatastena lepayetsamabhāgataḥ || 163 ||
pakvabījasya patrāṇi tāni bhānudalaiḥ punaḥ |
veṣṭitāni nirudhyātha nikhanecculligarbhataḥ || 164 ||
ācchādya jvālayettatra kāṣṭhāgniṃ divasatrayam |
uddhṛtya dvandvaliptāyāṃ mūṣāyāṃ taṃ nirodhayet || 165 ||
karīṣāgnau puṭe pacyādahorātrātsamuddharet |
38 31
vāsanāmukhite sūte tulyametadvinikṣipet || 166 ||
amlena mardayedyāmaṃ jātaṃ golaṃ samuddharet |
kṣipejjambīragarbhe taṃ vastre baddhvā tryahaṃ pacet || 167 ||
dolāyantre sāranāle jāyate guṭikā śubhā |
kaṅkālakhecarī nāmnā vaktrasthā mṛtyunāśinī || 168 ||
varṣaikaṃ dhārayedyastu sa jīvedbrahmaṇo dinam |
gandhakaṃ gugguluṃ tulyamājyaiḥ karṣaṃ lihedanu || 169 ||
  1. jāritaṃ drāvayetpunaḥ kha. |