śatavedhikādiguṭikāḥ |

ṛddhikha32-1ṇḍe tu yatproktaṃ vividhaṃ rasabandhanam |
atra tasyaiva vakṣyāmi dehavedhakramaṃ ya32-2thā || 183 ||
jāritairbandhitaistaistai rasarājaiḥ pṛthakpṛthak |
kārayedguṭikāṃ divyā badarāṇḍapramāṇakām || 184 ||
sā dhāryā vatsaraṃ vaktre svānurūpaphalapradā |
guṭikā śatavedhī syādyugāyuṣyakarī nṛṇām || 185 ||
sahasravedhī guṭikā aṣṭakalpāntarakṣikā |
lakṣavedhakarī yā tu sā datte viṣṇuvadbalam || 186 ||
vedhikā daśalakṣe yā sā rudrapadadāyinī |
koṭivedhakarī yā sā īśvaratvakarī nṛṇām || 187 ||
vedhikā daśakoṭīnāṃ sā sadākhyapadapradā |
guṭikā'rbudavedhī yā sā śrīkaṇṭhapadapradā || 188 ||
samyagbhavapadaṃ datte guṭikā śaṅkhavedhikā |
dhūmravedhī tu yā siddhā sā śaktipadadāyinī || 189 ||
parāśaktipadaṃ datte sparśavedhakarī tu yā |
śabdavedhakarā yā tu sā yasya vatsarāvadhi || 190 ||
vaktre sthitā sa vai siddho nityaṃ nityapadaṃ labhet |
svecchācārī vajrakāyo vajrapātairna bhidyate || 191 ||
tasya mūtrapurīpābhyāṃ sarvalohāni kāñcanam |
jāyante svedasamparkādgātrasaṃsparśanādapi || 192 ||
sarveṣāmuktayogānāmanu syācchuddhagandhakam |
39 40 33
palārdhaṃ bhakṣayennityaṃ rasasaṅkrāmaṇe hitam || 193 ||
33-1li kāli mahākāli māṃsaśoṇitabhojini |
raktakṛṣṇamukhe devi rasasiddhiṃ dadasva me || 194 || svāhā
anena siddhamantreṇa śakticakraṃ prapūjayet |
kālikāṃ bhairavaṃ siddhān kumārīṃ sādhitaṃ rasam || 195 ||
tato rasāyanaṃ divyaṃ sevayet sidvimāpnuyāt |
guṭikāṃ dhārayedvaktre pūrvamantraṃ japetsadā || 196 ||
rasamantraprayogeṇa śīghraṃ siddhimavāpnuyāt |
  1. kraddhikhaṇḍe iti vādikhaṇḍe ityarthaḥ |

  2. tathā kha. |