38
triniṣkaṃ mṛtatīkṣṇaṃ tu muṇḍaṃ vā kāntameva vā |
pibeddhāroṣṇapayasā vayaḥstambhakaraṃ nṛṇām || 36 ||
varṣadva38-1yaprayogeṇa jīvedācandratārakam |
samyakkāntamaye pātre dhātrīcūrṇaṃ śivāmbunā || 37 ||
rātrau palaikaṃ saṃlipya prātarutthāya bhakṣayet |
valīpalitanirmukto vatsarānmṛtyujidbhavet || 38 ||
lepayetkāntapātrāntaḥ palaikaṃ triphalāmadhu |
divārātraṃ sthitaṃ peyaṃ tannityaṃ tu śivāmbunā |
varṣānmṛtyuṃ jarāṃ hanti jīvedvarṣaśatatrayam || 39 ||

oṃṃ haḥ amṛte amṛtaśakti amṛtagandhopajīvi niṣpannaṃ candrāmṛtaṃ ājñāpitaṃ kuru kuru svāhā he he haṃ haḥ gam iti gandhakalohayorbhakṣa- ṇamantraḥ ||

sarveṣāṃ lohayogānāmanu syātkṣīrapānakam |
āsvādetsvādumustānāṃ svarasaṃ dantapīḍitam || 40 ||
mūlāni bhakṣayettāsāmāsyavairasyaśāntaye |
baddhe koṣṭhe tu dīptāgnau taptaṃ kṣīraṃ pibetsadā || 41 ||
snānamardanatīkṣṇoṣṇaṃ viṣṭambhe sati varjayet |
tāmbūlaṃ bhakṣayennityaṃ sakarpūraṃ muhurmuhuḥ || 42 ||
samyagjīrṇe tu dīptāgnau pibetpaścādbubhukṣitaḥ |
śṛtaṃ kṣīraṃ tato'nnaṃ ca sevyaṃ lauharasāyane || 43 ||

brahmavṛkṣakalpaḥ |

brahmavṛkṣasya pañcāṅgaṃ chāyāśuṣkaṃ sucūrṇitam |
madhvājyābhyāṃ lihetkarṣaṃ varṣaikena jarāṃ jayet || 44 ||
jīvedvarṣasahasraikaṃ divyatejā mahābalaḥ |
brahmavṛkṣasya puṣpāṇi chāyāśuṣkāṇi kārayet || 45 ||
triṃśatpalaṃ tu taccūrṇaṃ caturviṃśatpalaṃ ghṛtam |
ekīkṛtya kṣipedbhāṇḍe taṃ ruddhvā dhānyarāśigam || 46 ||
kṛtvā māsātsamuddhṛtya bhāgān kuryāccaturdaśa |
46
  1. varṣatrayaprayogeṇa kha. |