devadālīkalpaḥ |
chāyāśuṣkaṃ devadālīpañcāṅga cūrṇayettataḥ |
                        madhvājyābhyāṃ lihetkarṣaṃ varṣānmṛtyujarāṃ jayet || 67 ||
                    jīvetkalpasahasraṃ tu rudratulyo bhavennaraḥ |
                        taccūrṇaṃ karṣamātraṃ tu nityaṃ peyaṃ śivāmbunā || 68 ||
                    pūrvavajjāyate siddhirvatsarānnātra saṃśayaḥ |
                        taccūrṇaṃ bākucīvahnisarpākṣībhṛṅgarāṭsamam || 69 ||
                    cūrṇitaṃ karṣamātraṃ tu nityaṃ peyaṃ śivāmbunā |
                        varṣānmṛtyuṃ jarāṃ hanti chidrāṃ paśyati medinīm || 70 ||
                    punarnavādeva40-1dālyornīrairnityaṃ pibennaraḥ |
                        51
                        41 
                        devadālyāśca sarpākṣyāḥ palaikaṃ vā śivāmbunā || 71 ||
                    pibetsyātpūrvavatsiddhirvatsarānnātra saṃśayaḥ |
                        devadālīṃ ca nirguṇḍīṃ pibetkarṣāṃ śivāmbunā |
                        varṣaikena jarāṃ hanti jīvedācandratārakam || 72 ||
                    oṃṃ amṛtagaṇa rudragaṇāmbhaḥ svāhā | ayaṃ ca grahaṇamantraḥ || namo bhagavate rudrāya huṃ phaṭ svāhā | ayaṃ sādhakasya śikhābandhana- mantraḥ || oṃṃ cara ra ra | ayaṃ bhakṣaṇamantraḥ ||
- 
                                                                        ayaṃ pāṭhaḥ kha0 pustake nopalabhyate | ↩
