śunakaśālmalikākalpaḥ |

kṛṣṇāṣṭamyāṃ kṛṣṇasūtrairvṛkṣaṃ śunakaśālmaleḥ |
āveṣṭyāghoramantreṇa rātrau kṛṣṇājakaṃ balim || 101 ||
dattvā'ghoraṃ japettatra yāvadaṣṭasahasrakam |
tasya mūlatvacaṃ grāhyaṃ chāyāśuṣkaṃ vicūrṇayet || 102 ||
madhvājyābhyāṃ sadā khādetpalaikaṃ vatsarāvadhi |
valīpalitanirmukto jīvedbrahmadinaṃ naraḥ || 103 ||
tasya puṣpāṇi saṅgṛhya gavāṃ kṣīraiḥ sadā pacet |
puṣpavarjaṃ pibetkṣīraṃ māsānmṛtyujarāpaham || 104 ||
phalaikaṃ tasya vṛkṣasya gavāṃ kṣīreṇa pācayet |
44
phalavarjaṃ pibetkṣīraṃ kṣīramevaṃ pibedbudhaḥ || 105 ||
caturmāsaprayogeṇa vajrakāyo bhavennaraḥ |
jīvetkalpāntaparyantaṃ vāyuvego mahābalaḥ || 106 ||
tasya mūtrapurīṣābhyāṃ tāmraṃ bhavati kāñcanam |
kākamācī bhṛṅgarājaḥ sarpākṣī sahadevikā || 107 ||
samūlā devadālī ca nimbabākucibījakam |
phalāni kākatuṇḍyāśca mūlaṃ brahmāśvagandhayoḥ || 108 ||
nīlakoraṇṭapatrāṇi triphalā ca samaṃ samam |
cūrṇaṃ tatkanyakādrāvairbhāvayetsaptavāsaram || 109 ||
chāyāyāṃ śoṣitaṃ kuryātsitāmadhvājyasaṃyutam |
bhakṣetkarṣadvayaṃ nityaṃ varṣamātrājjarāṃ jayet |
jīveccandrārkanakṣatraṃ mahākāyo mahābalaḥ || 110 ||

oṃṃ ṭhaḥ ṭhaḥ ṭhaḥ saḥ saḥ saḥ amṛte amṛtavarṣiṇi amṛtasañjīvati sarvakāmaprade bhagavān somarāja ājñāpayati svāhā iti bhakṣa- ṇamantraḥ ||