keśaśuklīkaraṇayogāḥ |

vajrīkṣīreṇa saptāhaṃ bhāvayedabhayāphalam |
taccūrṇayuktatailasya lepācchuklā bhavanti hi || 62 ||
keśāśca sarvaromāṇi śaṅkhavarṇā bhavanti vai |
saptāhaṃ vajradugdhena suśvetān bhāvayettilān || 63 ||
51
tebhyastailaṃ gṛhītvā tallepācchuklā bhavanti vai |
gauryāmalakacūrṇaṃ tu vajrīkṣīreṇa saptadhā || 64 ||
bhāvayettena lepena śuklatāṃ yānti mūrdhajāḥ |
sindūraṃ sphaṭikāṃ śvetāṃ jalena saha lepayet || 65 ||
tallepena tu romāṇi suśuklāni bhavanti hi |
māsaikaṃ māgadhīcūrṇaṃ vajrīkṣīreṇa bhāvayet || 66 ||
narāśvagajavājīnāṃ śuklīkaraṇamuttamam |
indragopaṃ tailinī ca tālakaṃ rajanīdvayam || 67 ||
manaḥśilā ca tulyāṃśaṃ cūrṇaṃ snukpayasā tryaham |
bhāvayedarkajaiḥ kṣīraistridinaṃ cātape khare || 68 ||
tataḥ kūṣmāṇḍajairdrāvairbhāvayeddinasaptakam |
kūṣmāṇḍasya tato garbhe kṣiptvā māsātsamuddharet || 69 ||
tailena sarvaromāṇi keśān saṃlepayettryaham |
veṣṭayedarkajaiḥ patraiḥ śuklavarṇā bhavanti ca || 70 ||
snāne kṛte śuṣkakaceṣu rātrau lepe kṛte pūrvadalaistu veṣṭyam |
dadhnā tilai51-1ḥ snānamataḥ prabhāte kuryāttryahaṃ lepana mitthameva || 71 ||