vājīkaraḥ kāmakalākhyarasaḥ |

mṛtābhraṃ pāradaṃ svarṇaṃ tulyaṃ mardyaṃ dinatrayam || 16 ||
muśalītriphalākvāthairvājigandhākaṣāyakaiḥ |
kadalīkandajairdrāvaistadgolaṃ cāndhitaṃ puṭet || 17 ||
bhūdhare dinamātraṃ tu samuddhṛtyātha mardayet |
dinaikaṃ pūrvajairdrāvaistadvadruddhvā puṭe pacet || 18 ||
punarmardyaṃ punaḥ pācyamevamaṣṭapuṭaiḥ pacet |
śālmalījātaniryāsaistulyaṃ śarkarayā saha || 19 ||
khādenniṣkadvayaṃ nityaṃ drāvayedvanitāśatam |
gokṣīrairmarkaṭībījaṃ palārdhaṃ pāyayedanu || 20 ||
sarvāṅgodvartanaṃ kuryātsayavaiḥ śālmalīdravaiḥ |
rasaḥ kāmakalākhyo'yaṃ mahāvīryakaro nṛṇām || 21 ||