rasāyanavyāpaccikitsā |

āvarjanādbhavecchūlaṃ nidrā''lasyaṃ jvaro'ratiḥ |
tryaṃhaṃ pibettatpraśāntyai vāriṇā karkaṭīphalam || 18 ||
śuṇṭhīsaindhavacūrṇaṃ vā mātuluṅgāmla3-1kairlihet |
sauvarcalaṃ gavāṃ mūtraiḥ pibedvā tatpraśāntaye || 19 ||
vandhyākarkoṭakīṃ puṅkhāṃ3-2 pātālagaruḍīṃ jalaiḥ |
kvāthayedaṣṭaguṇitaistadaṣṭāṃ3-3śaṃ sasaindhavam || 20 ||
pibetsarvavikāraghnaṃ tridinaṃ śivabhāṣitam |
mūlaṃ vā kāravallyutthaṃ saindhavaṃ vā gavāṃ jalaiḥ || 21 ||
tridinaṃ karṣamātraṃ tu pibetsarvavikārajit |
apathyaśīlināmetat kathitaṃ rasasevinām || 22 ||
amumeva vidhiṃ kuryādrasāyanavidhau kila |
amṛtaṃ vidhisaṃyuktaṃ vidhihīnaṃ tu taddviṣam || 23 ||