प्रथमे नयप्रवेशे
प्रमाणप्रवेशे प्रत्यक्षपरिच्छेदः ।
2
श्रीमन्न्या15यमहार्णवस्य 16निखिलप्रमेयरत्नसन्दर्भगर्भस्यावगाहनमव्युत्पन्नप्रज्ञैः कर्त्तुमशक्य
मिति सङ्क्षेपतस्तद्व्युत्पादनाय तदवगाहने पोतप्रख्यप्रकरणमिदमाचा17र्यः प्राह । तत्र शास्त्र
स्यादौ शास्त्रकारो निर्विघ्नेन शास्त्रपरिस18माप्त्यादिकं फलमभिलषन्निष्टदेवताविशेषं नमस्करोति–
3
कारिकार्थ–
धर्मः सद्वेद्यशुभायुर्नामगोत्रलक्षणं पुण्य21म्, उत्तमक्षमादिस्वरूपो वा22, तत्साध्यः कर्त्तृशु
भफलदः पुद्गलपरिणामो वा23, जीवादिवस्तुनो यथावस्थित24स्वभावो वा । न पुनः
परपरिकल्पित आत्मविशेष25गुणः, द्रव्यगुणकर्मलक्षणो वा26, प्रकृतिपरिणाम
विशेषो वा27, अचेतन28स्वभावो वा, तस्याऽग्रे यथास्थानं निराकरिष्यमाण
त्वात् । स एव तीर्थं संसारार्णवोत्तरणहेतुत्वात्, तस्य वा तीर्थम् आगमस्तदवगाहनहेतु
त्वात्, तत् कृतवन्तोऽनुष्ठितवन्तः उपदिष्टवन्तश्च ये29 ऋषभादिमहावीरान्ता भगवन्त
स्तेभ्यो नमोनमः अस्तु इत्याभीक्ष्ण्यप्रयोगेणात्यर्थं नमस्क्रियायां व्यापृतमात्मानं दर्श
यति । पुनरपि किंविशिष्टेभ्यः ? स्याद्वादिभ्यः, 30स्याच्छब्दोऽनेकान्तार्थः, स्यात्
4
स्व31पररूपादिना सदसदाद्यनेकान्तात्मकं वस्तु वदन्तीत्येवंशीलास्तेभ्यः । किमर्थं तेभ्यो नमोन
मोस्तु ? इत्याह–स्वात्मोषलब्धये स्वस्य नमस्कर्त्तु आत्मा नास्तिकतापरिहारादिविशिष्टं
स्वरूपम्, तस्य उपलब्धये सकलजनप्रतीतये । अथवा, स्वस्य नमस्कर्त्तुरात्मनोऽनन्तज्ञानादि
स्वरूपस्य उपलब्धये सिद्धये सिद्धिः स्वात्मोषलब्धिः स॰ सिद्ध भ॰ श्लो॰ १ इत्यभिधानात् ।
ननु चैकस्यापीष्टदेवताविशेषस्य नमस्कारकरणान्नास्तिकतापरिहारादिप्रयोजनप्रसिद्धेरशेषस्य
तत्करणप्रयासो निष्प्रयोजन इति चेत्; तन्न, अशेषेष्टदेवताविशेषसंस्तवनस्य अशेषविघ्नविनाशेन
अशेषप्रमाण-प्रमेय-नय-निक्षेपनिरूपणपरिसमाप्तिप्रयोजनेन सप्रयोजनत्वात् । न खलु निखि32लं
प्रमाणादिप्ररूपणं निखिलविघ्नविनाशव्यतिरेकेण सिद्धिमध्यास्ते, निखिलविघ्नविनाशोऽप्यखिलेष्ट
देवतासंस्तव33नव्यतिरेकेण । अथवा सर्वेषामप्यविशेषतो विघ्नविनाशनिमित्तत्वख्यापनार्थं तत्क
रणम्, उक्तविशेषणविशिष्टेष्टदेवताविशेषस्य इयत्ताख्यापनार्थ वा । अस्तु नामैतत्; तथापि–अन
न्तगुणोदधिस्वरूपाणां भगवतामनन्तगुणसद्भावे किमित्येतद्गुणद्वयद्वारेण संस्तवनम् ? इत्य34
प्यचोद्यम्; शास्त्रकृतस्तद्गुणार्थित्वात्, यो य35द्गुणार्थी स तद्गुणोपेतं पुरुषविशेषं नमस्कुर्वा
णो दृष्टः यथा कश्चिद्धनुर्वेदपरिज्ञानार्थी तत्परिज्ञानगुणोपेतम्, धर्मतीर्थकरत्व-स्याद्वादित्वगुणार्थी
चायं शास्त्रकार इति ।
ननु क्षणिक-नित्यत्वादि-यथावस्थितवस्तुस्वभाववादित्वात् सुगतेश्वरकपिलब्रह्मणामेव धर्म
तीर्थकरत्वम्, अतस्त एव शास्त्रस्यादौ वन्द्या तत्प्रणीतमेव च प्रमाणादिलक्षणं तत्र36 व्युत्पादना
र्हम् इत्याशङ्क्य स्वप्रमाणादिलक्षणवर्त्मनि37 कण्टकशुद्ध्यर्थं निराकुर्वन्नाह–
कारिकार्थ
निरन्वयक्षणिकचित्तानाम् अन्योन्यविलक्षणक्षणिकज्ञानाना सन्तानेषु सन्त
तिषु, कथंभूतेषु ? असत्स्वेव अविद्यमानेष्वेव, असत्त्वं च
तेषां प्रमाणतोविचार्यमाणानामनुपपद्यमानत्त्वात्सिद्धम्, तदनुपपद्यमा
नत्वं चानन्तरमेव समर्थयिष्यते । ननु माभूवंस्तत्सन्ताना तच्चित्तानि तु
5
कार्यकारणभावप्रबन्धेन प्रवर्त्तमानानि भविष्यन्ति इत्यत्राह–तत्त्वाहेतुफलात्मनां तत्त्वेन
परमार्थेन अहेतुफलभूतः अकार्यकारणभूतः आत्मा स्वरूपं येषां तेषां तथाभूतानां तच्चित्तानां
सन्तानेषु असत्स्वेव सत्सु, चेत् यदि वुद्धः स्वयम् आत्मना व्यवतिष्ठते–स्थितिं
लभते, केन ? स्वपरसङ्कल्पेन स्वपरयोः स39ङ्कल्पः असतोः सन्तौ इत्यवसायः तेन, किमर्थं
व्यवतिष्ठत इत्याह–सत्त्वार्थं दुःखाद् दुःखहेतोर्वा विनेयजनोद्धरणार्थम्, कया ? करुणया
तदुक्तम्–
स इत्थंभूतो बुद्धः असति वस्तुनि सत्त्वाध्यवसायवान् नैव धर्मतीर्थकरो यथावस्थित
वस्तुस्वभाववादित्वाभावाद् ईश्वरकपिलब्रह्मवत्, किन्तु मिथ्याविकल्पात्मक एव मिथ्या
असत्यो यो विकल्पः संवृत्य46परनामा तदात्मक एव, किंवत् ? नि47त्यत्ववत्–यथा नित्यत्व
मीश्वर-कपिल-ब्रह्म48णाम् तत्प्रणीततत्त्वस्य च 49यत् परैः प्रति50ज्ञातं तत् मिथ्याविकल्पात्मकमेव,
न पुनः परमार्थतोऽस्ति तथा 51बुद्धोऽपि इति । नन्वस्य 52सर्वस्याऽभ्युपगमान्न दोष इति प्रतिभासा
द्वैत53वादी, तं प्रति तत्र इत्याद्याह । तत्र54 तस्मिन् प्रतिभासाद्वैतवाद्यभ्युपगते, कस्मिन् ?
समये संगतः सकलविज्ञानव्यक्तितादात्म्येन स्थितः अयः प्रतिभासस्तस्मिन् समये नार्थ
क्रिया अनुभवः अन्त्या तावदियमर्थक्रिया यदुत स्वविषयविज्ञानोत्पादनं ना55म
इत्यभिधानात् । सा न, कस्य ? वस्तुनः अद्वयपदार्थस्य । वस्तु56तः इति च क्वचित्
6
पाठः । तत्रापि वस्तुतः परमार्थतो न57, संवृत्या तु स्यात् । यथा च नित्य-क्षणिकैकान्ते
ऽद्वैते चार्थक्रिया नोपपद्यते त58थाग्रे प्रतिपादयिष्यते । अतो बुद्धादिव59त् प्रतिभासाद्वैतमपि
मिथ्याविकल्पात्मकमेव ।
योप्याह60–प्रमाणादिलक्षणपरीक्षार्थं शास्त्रमिदमारभ्यते, नचासत्प्रमाणा61देः परीक्षा घटते,
तदसत्त्वं च सर्वप्रत्ययानां निरालम्बनतया स्वप्नप्रत्ययतुल्यत्वात्इति, तन्मतमपाकर्त्तुमाह–
तत्र इत्यादि । तत्र तस्मिन् परोप62गते समये समः सदृशो जाग्रत्स्वप्नदशासाधारणोऽयो
बोधः श63कन्ध्वादित्वादकारस्य पररूपत्वम् तस्मिन्, किम् ? इत्याह–नार्थक्रिया इति ।
अर्थग्रहणमुपलक्षणं तेन अनर्थस्यापि ग्रहणम् । तत्र64 अर्थः क्षणिकनिरंशज्ञानमात्रम् तस्य तेन
अर्थ्यमानत्वात्, त65तोऽन्यःअनर्थः विपर्ययात्, तयोः क्रिया हानोपादानलक्षणा सा न स्यात्;
नह्यर्थस्योपादानमनर्थस्य च परिहारः सर्वज्ञानानां समत्वे युक्त इत्यग्रे प्रतिपादयिष्यते । कथं
सा न स्यात् ? इत्याह–वस्तुतःवस्तुनः परमार्थेन । वस्तुनः इति च पाठे साधनदूपणलक्षणाद्
वस्तुन सकाशादित्यर्थः । एतेन 66भ्रान्तिमात्रमपि67निरस्तं न्यायस्य समत्वात् ।
सन्तानवादे बौद्धाना पूर्वपक्ष–
ननु च असत्स्वेव चित्तसन्तानेषु इत्ययुक्तमुक्तम् तेषां सत्त्वसंभवात्; तथाहि–
परमार्थसन्तः कार्यकारणभावप्रबन्धेन प्रवर्त्तमानाः पूर्वोत्तरचित्तक्ष68णाः
प्रतिक्षणविशरारवोऽपरामृष्टभेदाः सन्तान69शब्दवाच्याः । न च प्रतिक्ष
णविशरारुत्वे चित्तक्षणानां कर्मफलसम्बन्धाश्रयस्यैकस्यात्मनोऽसत्त्वात् कृत
7
नाश-अकृताभ्यागमदोषोपनिपातः70; सन्तानापेक्षया तत्सम्बन्धसंभवात् । एकसन्ततिपतितानां हि
चित्तक्षणानां प्रतिक्षणं क्षणिकत्वेऽपि कर्मफलसम्बन्धस्योपपत्तेर्न तद्दोषोपनिपातप्रसङ्गः । नापि
स71न्तानिभ्य सन्तानो भिन्नो भिन्नोऽभिन्नो वेत्याद्यनल्पविकल्पापातः; त72स्य वस्तुविषयत्वात्
सन्तानस्य चाऽवस्तुत्वात् । व्यवहारा73र्थं हि विभिन्नेष्वपि क्षणेष्वभे74दपरामर्शरूपा संवृतिः
सन्ता75नः, सोऽवस्तुत्वाद्भेदाभेदविकल्पैः अवक्तव्य एव, यदवस्तु तद्भेदा76भेदादिविकल्पैरवक्तव्य
मेव यथा गगनेन्दीवरम्, अवस्तु च विभिन्नक्षणेष्वभेदकल्पना77रूपतया सन्तान इति ।
न78न्वेवमप्यन्योन्यविलक्षणचित्तक्षणेषु प्रत्यभिज्ञातुरेकस्यात्मनोऽनभ्युपगमात् प्रत्यभिज्ञाना
द्यनुपपत्तिः; इत्यप्यसमीचीनम्; 79सादृश्यादेव तदुपपत्तेः प्रदीपवत्, यथैव हि प्रतिक्षणविना
8
शिष्वपि प्रदीपज्वालादिपु सादृश्यात् स एवायं प्रदीपः इति प्रत्यभिज्ञानमाविर्भवति एवमत्रापि ।
नि80त्यैकरूपत्वे चात्मन क्रमयौगपद्याभ्यामर्थक्रियाकारित्वानुपपत्तितोऽसत्त्वात् कथं प्रत्य
भिज्ञानादिहेतुत्वम् ? यत्र क्रमयौगपद्याभ्यामर्थक्रियाकारित्वानुपपत्ति तदसत् यथा वन्ध्या
स्तनन्धय, अस्ति च नित्यैकरूपतयाभिमते आत्मनि तथा81 त82दनुपपत्तिः । न चास्य क्रमयौगपद्या
भ्यामर्थक्रियाकारित्वानुपपत्तिरसिद्धा, तथाहि–क्रमेणास्यार्थक्रियाकारित्वे कि83 येनैव स्वभावे
नैकं कार्य करोति तेनैवापरम्, स्वभावान्तरेण वा ? यदि तेनैव, तर्हि द्वितीयादिक्षणसाध्य
कार्यस्य प्रथमक्षण एवोत्पादप्रसङ्गः, तदुत्पादकस्वरूपस्य प्रागपि भावात् । प्रयोगः–यदा84 यदु
त्पादहेतुरस्ति तत्तदोत्पत्तिमत्प्रसिद्धम् यथा तत्कालाभिमतं कार्यम्, अस्ति च द्वितीयादिक्षण
साध्यकार्यस्य प्रक्षमक्षण एवोत्पादको नित्यैकरूपतयाभिमतस्यात्मनः स्वभाव इति । अथ
स्वभावान्तरेणासौ तत्करोति; तर्हि पूर्वस्वभावस्य प्रच्युतत्वात् सिद्धमस्य क्षणिकत्त्व स्वभावप्र
च्युतिलक्षणत्वात्तस्य । यौगपद्येनाप्यस्य कार्यकारित्वे युगपदेवाखिलकार्योत्पादकस्वभावतया
प्रथमक्षण एवाखिलकार्योत्पादनात् क्षणान्तरे तदुत्पाद्यकार्याऽभावतोऽन85र्थक्रियाकारित्वेन अश्व
विषाणवदसत्त्वानुषङ्ग ।
किञ्च, क्रमभाविसुखादिपर्यायव्यापकत्वमात्मनो भवताभ्युपगम्यते, तच्च किमेकेन स्वभा
वेनास्येष्यते86, अनेकेन वा ? यद्येकेन, तदा तेषा87मेकरूपतापत्ति, यदेकस्वभावेन व्याप्यते
तदेकरूपमेव यथैकपर्यायस्वरूपम्, एकस्वभावेन व्याप्यन्ते चा88त्मना सुखादयोऽनेकपर्याया
इति । अथानेकेन, तदा सोप्यनेकसोप्यनकस्वभावोऽपरेणानेकस्वभावेन व्यापनीय इत्यनवस्था । अथै
कादृशेन स्वभावेन तेन 89ते व्याप्यन्ते अत्रापि अनेकस्वभावेन सजातीयेन इत्युक्तं स्यात्, तत्र
च सैवानवस्था । नचापरं प्रकारान्तरमस्ति, अत कथं क्रमभुवां सुखादीनामन्वितं रूपं सिद्
ध्येत येनात्मसिद्धि स्यादिति ?
9
सन्तानवादे जैनानामुत्तरपक्ष–
अत्र प्रतिविधीयते । यत्तावदुक्त90म्–कार्यकारणभाव इत्यादि, तदसमीक्षिताभिधानम्; क्षणि
कैकान्ते कार्यकारणभावस्यैवासंभवात् । तत्र हि कि कार्यम्, किञ्च
कारणम् ? य91दभूत्त्वा भवति तत्कार्यमिति चेत्; नन्वभवने भवने च
कस्य कर्तृत्वम् तस्यैव, अन्यस्य वा ? न तावत्तस्यैव, सर्वथाप्य
सतः कर्तृत्वधर्माधारत्वानुपपत्तेः । यत् सर्वथाप्यसत् न तत् कर्तृत्वधर्माधारः, यथा वन्ध्यास्त
नन्धयः, सर्वथाप्यस92च्च पर93मते कार्यमिति । भवनं हि स्वरूपस्वीकरणम्, तच्च सर्वथाप्यसतो
वन्ध्यास्तनन्धयस्येवाऽतिदुर्घटम् । नाप्यन्यस्य; अस्यैव कार्यत्वप्रसङ्गात्, यदेव ह्यभवने भवने
च कर्तृ तदेव कार्यम्, तस्यापि सर्वथाप्यसत्त्वे न कार्यत्वम् उक्तानुमानविरोधात् ।
कारणत्वमपि कार्यमात्रोत्पादकत्वम्, नियतकार्योत्पादकत्वं वा ? प्रथमपक्षे सर्वं सर्वस्य
कारणं स्यात्, ततः कार्यार्थी न कश्चिन्नियतोपादानं कुर्यात् । द्वितीयपक्षोप्यनुपपन्नः; ख94पु
ष्पप्रख्येण कार्येण कारणस्वरूपस्य विशेषयितुमशक्यत्वात् । यद् वास्तवं रूपं तद्विद्यमानेनैव
विशेषणेन विशेष्यते यथा स्वसंवेद95नं स्वसंविद्रूपतया, वास्तवं च कारणत्वंणस्वरूपमिति ।
असता कार्येण इदमस्य जनकम् इति कारणस्य विशेष्यत्वे चा96ऽसत्त्वप्रसङ्गः । यत् सर्वथाप्य
सता विशेष्यते तदसत् यथा असन् घटःइत्यभावेन विशेष्यमाणो घटः, असता सर्वथा
कार्येण विशेष्यते च परम97ते कारणमिति । विकल्पाधिरूढेन कार्येण कारणस्य विशेष्यत्व
मित्यप्येतेन प्रत्याख्यातम्; न खलु विकल्पाधिरूढं कार्यमसद्रूपतां परित्यजति । विकल्पाधि
रूढेन विशेष्यत्वे च न वास्तवरूपं कारणत्वं सिद्ध्येत् । यत्98 विकल्पाधिरूढविशेषणसापेक्षं
रूपं न तद्वास्तवम् यथा माणवकेऽग्नित्वम्, विकल्पाधिरूढरूढ़कार्यलक्षणविशेषणसापेक्षञ्च99
कारणे कार100णत्वं रूपमिति । सर्वथाऽसति च कार्ये व्याप्रियमाणानां कारणानां निरालम्बना
प्रवृत्तिरिष्टा स्यात्, एवञ्च विवक्षितकार्योत्पत्तिवत् आकाशकुशेशयाद्युत्पत्तावपि तत्प्रवृत्तिप्रस
ङ्गात् न किञ्चिदन्त्यन्तमसत् स्यात् । तत्र तेषामप्रवृत्तौ वा विवक्षितकार्येप्यप्रवृत्तिः सर्वथाऽ
सत्त्वाऽविशेषात् । यत् सर्वथाप्य101सत् न तत्र कारणानां प्रवृत्तिः यथा खपुष्पादौ, सर्वथाऽ
सच्च102 भवन्मते कार्यमिति । यदि च, किमप्यनालम्ब्य कारणानां प्रवृत्तिः स्यात्तदा विवक्षित
कारणस्य विवक्षितकार्यवत् कार्यान्तरेऽपि प्रवृत्तिप्रसङ्गात् कारणान्तरकल्पनानर्थक्यं स्यात् ।
10
अस्तु वा अविचारितरमणीयस्वभावं भवन्मते किञ्चित् का103र्यत्वं कारणत्वञ्च; तथापि विनष्टा104
त्कारणात् कार्यमुत्पद्येत, अविनष्टात्, विनश्यदवस्थाद्वा ? न तावद्विनष्टात्; स्वरूपेणासतः
सकलशक्तिविकलस्य त105त्प्रति कारण106त्वानुपपत्तेः । यत् स्वरूपेणासत् न ततः किञ्चित् प्रभवति
यथा वन्ध्यास्तनन्धयात् पुत्रः, स्वरूपेणासच्च परमते कारणमिति । विनष्टम् कार्यं करोति
इति किमपि महाद्भुतम् ! न हि मृताच्छिखिनः केकायितसम्भवः । कथं वाऽ107तो जायमानं
कार्य सहेतुकं स्यात् ? अथाविनष्टात्तत तदुत्पद्यते; तर्हि दत्तो जलाञ्जलिः क्षणक्षयाय भावा
नामनेकक्षणस्थायित्वप्रसिद्धेः, ते हि प्रथममुत्पद्य कार्यकरणाय व्याप्रियन्ते तदनन्तरं कार्य
माविर्भावयन्तीति । अथोत्प108त्तिसमय एवैते कार्यमाविर्भावयन्ति, तन्न; सकलसन्तानोच्छेदप्रसक्तेः
तदुत्पाद्यकार्यस्यापि तदैव स्वकार्योत्पादकत्वप्रसङ्गात् ।
अथ विनश्यदवस्थात् कारणात् कार्यमुत्पद्यते; न; एकान्तवादिनो विनश्यदवस्थाया एवा
नुपपत्तेः । एकदैकस्य हि वस्तुनः केनचिद्रूपेण विनाशः केनचिच्चावस्थानं विनश्यदवस्थोच्यते,
सा च अनेकान्तस्वभावत्वाद् एकान्ते कथं घ109टेत ? किञ्च, असौ विनश्यदवस्था सती, असती
वा ? यदि सती; तदा तयापि क्षणिक110स्वभावया भवितव्यम् इति कोऽस्या111स्त112द्वतो विशेषः ?
अथ असती; कथं तया क्रोडीकृतस्य जनकत्वम् ? यदसद्रूपेण क्रोडीकृतं न तत् कस्यचिज्जनकम्
यथा गगनाम्भोजम्, असद्रूप113या विनश्यदवस्थया क्रोडीकृतं च भवन्मते कारणत्वेनाभिमतं
वस्त्विति ।
किञ्च, अयं कार्यकारणभावसम्बन्धः काल्पनिकः, वास्तवो वा ? काल्पनिकत्वे कर्मफल
सम्बन्धोऽपि तादृश एव स्यात्, लौकायतिकत्वप्रसङ्गश्च पूर्वभवान्त्यचित्तक्षणस्य ऐहिकाद्यचित्त
क्षणेन सह वास्तवसम्बन्धाभावात् । अथ वास्तवः; तन्न; एकान्तभिन्नानां क्षणिकार्थानां
वास्तव114तत्सम्बन्धानुपपत्तेः । अथ कार्यस्य भवनं कारणस्य भवनम् इत्येतावानेव अत्र
कार्यकारणभावः; ननु यत् कार्यस्य भवनं तत् कार्यनिष्ठमेव, यच्च कारणस्य भवनं तत्
तन्निष्ठमेव इति 115नानयोः कश्चित् सम्बन्धः, अन्यथा घटस्य भवनं पटस्य भवनम् इत्ययमपि
कार्यकारणभावः स्यात्, ततश्च नियतकार्यार्थिना यत्किञ्चित् कारणमुपादीयेत्116 । अथ
11
यत्स्वरूपमात्रे व्यावर्तमाने यस्य व्यावृत्तिः स तस्मिन् स117ति भवति असति च न भवति
इत्यन्वयव्यतिरेक118तः तत्कार्यम्; तन्न; क्षणक्षयैकान्ते अन्वयव्यतिरेकाऽसि119द्धेः, कारणाभावे
एव कार्यस्य सदा संभवात् । स्वकाले सति समर्थे कारणे अनन्तरं कार्यमुत्पद्यते नासति
इत्यन्वयव्यतिरेकसंभवः अ120किञ्चित्करेप्यविशिष्टः, यथैव हि कार्यं विवक्षितक्षणेन समनन्त
रभाविना121 विना नाविर्भवति एवं पूर्वोत्तरसमानसमयैर्नानाविधैः क्षणान्तरैरपि । नियतका
ले हि122 भवता भावेन अवश्यं कुतश्चित् पूर्वकालभाविना कुतश्चिदुत्तरकालभाविना केनचित्स
मानसमयभाविना भवितव्यम् । न च ते पूर्वोत्तरसमानसमयवर्तिनः सन्तानान्तरक्षणाः तस्य
कारणम् अकिञ्चित्करत्वात्, एवं विवक्षितोपि क्षणोऽकिञ्चित्करत्वात् पूर्वकालवर्त्यपि न तस्य
कारणं स्यात् ।
किञ्च, उपादान–सहकारिभावेन कारणं कार्यमाविर्भावयते, न च क्षणिकैकान्ते तद्भा123वो
घटते । तत्र हि उपादानत्वं पूर्वकालभावित्वम्, स्वसदृशसमानदेशकार्यारम्भकत्वं वा ?
प्रथमपक्षोऽयुक्तः; सन्तानान्तरक्षणैः व्यभिचारात् । द्वितीयपक्षोऽप्यनुपपन्नः; सौगतैः
देश-सादृश्ययोरनभ्युपगमात्, अभ्युपगमे वा अत्यन्तविलक्षणक्षणिक124वादविरोधः । नीलादि
ज्ञानस्य125 पीतादिज्ञानं प्रति अयोगिचित्तस्य योगिचित्तं प्रति उपादानत्वाभावः स्यात् अत्यन्त
वैसादृश्यात् । तदेवं क्षणिकैकान्ते126 उपादानकारणस्याऽव्यवस्थितेः सहकारिकार127णस्याप्य
प्यव्यवस्थितिः स्यात् 128तन्मूलत्वात्तस्याः । अ129तः कथञ्चिदन्वयिन्येवाऽर्थे कार्यकारणभावः
उपादानत्वञ्चोपपन्नम्, तत्रैव अन्वयव्यतिरेकयोः तन्निबन्धनयोः पूर्वाकारपरित्यागाऽजहद्वृत्तो130
12
त्तराकारोपादानस्य च उपादान131लक्षणस्य संभवात् । अतः पूर्वोत्तरचित्तविशेषाणां कार्यकारण
भावमिच्छता एकप्रमातृसमन्वयोऽभ्युपगन्तव्यः ।
कार्यकारणभाववत् तदधि132गमोप्येकप्रमातृव्यतिरेकेण अनुपपन्नः । प्रत्य133क्षानुपलम्भपञ्च134
कसाधनो हि कार्यकारणभावो बौद्धैरिष्टः, प्रथमं हि कार्यकारणयोरनुपलम्भः शुद्धभूतलोप
लम्भलक्षणः, तदुत्तरकालं वह्ने उपलम्भ तदनन्तरञ्च धूमस्य, तदुत्तरकालं वह्नेरनुप
लम्भे धूमस्या135प्यनुपलम्भ, तदित्थमनुपलम्भत्रयेण उपलम्भद्वयेन च वह्नि136धूमयोः तद्भावो137
गृह्यते । उपलम्भत्रयेण अनुपलम्भद्वयेन वा, प्रथमतो हि वह्निधूमयोरुपलम्भः, तदुत्तरकालं
वह्नेरनुपलम्भः तदनन्तरञ्च धूमस्य, पुनर्वह्नेरुपलम्भे धूमस्याप्युपलम्भ इति, तान्येतानि प्रत्यक्षानु
पलम्भपञ्चकेन पञ्चवस्तूनि एकसंवित्परामर्शविषयताम् एकप्रमात्रैवानीयन्ते । ता138वत्कालव्याप्य
शेषसंवेदनानवच्छिन्नान्वयिस्वसंवेदनावभास एव च एकप्रमा139त्रवभासः । न हि क्रमेण प्रति
क्षणमुत्पद्यापगच्छतां परस्परविषयवार्तानभिज्ञानानाम् भिज्ञानाम् एवंविधपरामर्शात्मको
व्यापारो घटते । विकल्पस्यापि निर्विकल्पकविषय एव व्यापारादसौ140 न युक्तः; य एव हि
नीलाद्यर्थो निर्विकल्पकेन गृहीतः तत्रैव तदनुसारी विकल्पः प्रवर्तते नाधिकविषये, अगृहीत
ग्राहित्वेन प्रमाणान्तरत्वप्रसङ्गात् ।
अस्तु वा अस्य141 तद्व्या142पार; तथाप्यसौ क्षणिकः, अक्षणिको वा ? अक्षणिकत्वे नाममात्रभेदः
स्यात् आत्मा विकल्प इति च । क्षणिकत्वेऽपि निर्विकल्पान्न विशेषः, तथाचैकस्य कार्यकारण
ताप्रतिपत्तिर्न स्यात् प्रतिक्षणं भेदात्, यस्य हि कारणप्रत्यक्षता न तस्य कार्यप्रत्यक्षता ।
अस्तु वैकस्य उभयप्रत्यक्षता; तथापि यस्य कारणप्रत्यक्षतायां कार्यप्रत्यक्षता सोऽन्यः, यस्य
च कारणानुपलम्भे कार्यानुपलम्भः सोऽन्यः इति विभिन्नप्रमातृप्रत्यक्षानुपलम्भवत् एकप्रमातृ
प्रत्यक्षानुपलम्भयोरप्यत्यन्तभेदात् कथं त143तस्तदवगमः स्यात् ? तथाहि–यौ परस्परतोऽत्यन्त
विभिन्नौ प्रत्यक्षानुप144लम्भौ न तौ कस्यचित् कार्यकारणभावमवगच्छतः यथा देवदत्त-यज्ञदत्त
प्रत्यक्षानुपलम्भौ, परस्परतोऽत्यन्तविभिन्नौ145 च भ146वद्भिरभ्युपगम्येते कार्यकारण147क्षणयो प्रत्यक्षा
13
नुपलम्भौ इति । त148न्नैकप्रमात्रनभ्युपगमे कार्यकारणभावः तत्प्रतिपत्तिर्वा घटते, तत्कथं तेषां149
तद्भाव150प्रबन्धेन151 प्रवृत्तिः स्यात् ?
किञ्च, क्षणिकत्वे सिद्धे तेषां कार्यकारणभावप्रबन्धेन प्रवृत्तिर्युक्ता, न152 तु तत्सिद्धं त153त्प्रसाध
कप्रमाणाऽभावात्, तदभावश्च अक्षणिकत्वसिद्धौ प्रसाधयिष्यते । किञ्च, अर्थानां क्षणिकत्व
मिच्छतापि प्रमातुरेकत्वमवश्य154मभ्युपगन्तव्यम्, तदभावे पूर्वोत्तरक्षणविवेकलक्षणक्षणिकत्वस्य
प्रतिपत्त्यनुपपत्तेः । पूर्वाकारदर्शनं ह्यन्यस्य ज्ञानस्य संवृत्तम् उत्तराकारदर्शनं चान्यस्य,
अतश्चोत्तरज्ञानं स्वविषयपरिच्छेदमात्रोपक्षीणशक्ति155कं न पूर्वज्ञानगृहीतविषयाकारात् विलक्षणोऽ
यम् इति परामृष्टुं क्षमं सर्वथा तद्विषयवार्तानभिज्ञत्वात् । यत् सर्वथा यद्विषयवार्तानभिज्ञं
न तत् तद्विषया156त् स्वविषयस्य वैलक्षण्यपरामर्शे समर्थम् यथा 157चैत्रज्ञानं मित्रज्ञानविषयात्,
सर्वथा पूर्वज्ञानविषयानभिज्ञञ्च उत्तरज्ञानमिति । न खलु चैत्रेण अन्याकारेऽर्थे दृष्टे तदनन्तरं
मित्रस्य अन्याकारार्थदर्शने सति विलक्षणोऽयम् इति प्रत्यवमर्शो दृष्टः ।
158यच्चान्यदुक्तम्–पूर्वोत्तरक्षणाः प्रतिक्षणविशरारवः इत्यादि; तदप्यसुन्दरम्; पूर्वोत्तर
क्षणयोः वर्तमानक्षणकालेऽसत्त्वेन अस्य159 160ताभ्यामसम्बद्धस्य 161सन्तानत्वानुपपत्ते, सतामेव हि
अन्योन्यसम्बन्धाद्धानां लोके सन्ततिः प्रसिद्धा पक्षिवत् । अथ वर्तमानक्षणोऽतीतानागतक्षणापेक्षः
सन्तानः स्यात्; नन्वनयोः162 विनष्टानुत्पन्नत्वेन व्योमोत्पलप्रख्ययोः कापेक्षा नाम ? अन्यथा
शशशृङ्ग-वन्ध्यास्तनन्धयापेक्षयापि वर्तमानक्षणस्य एकसन्तानता स्यात् । 163अत्रैवार्थे प्रयोग
द्वयम्164–बौद्धाभिमतो वर्तमानज्ञानक्षणः 165तदुत्पाद्योत्पादकाभिमतज्ञानक्षणान्तरेण एकसन्ता166
निको न भवति, सत्त्वात्, अनभिमतज्ञानक्षणवत् । तथा, विवादापन्नानामतीताऽनागतवर्त
मानज्ञानक्षणानां नैकः सन्तानः सदसद्रूपत्वात्, वन्ध्या-तत्पुत्रक्षणवत् ।
यदप्युक्तम्167–अपरामृष्टभेदाः इति; तदप्ययुक्तम्; 168यतोऽभेदपरामर्शस्तेषां 169ज्ञानान्तरात्,
स्वतो वा ? यदि ज्ञानान्तरात्; किमस्मदादिसम्बन्धिनः, योगिसम्बन्धिनो वा ? तत्राद्यपक्षोऽनु
पपन्नः; अस्मदादेरतीतादिक्षणगोचरस्य ज्ञानस्याऽसंभवात् स्वहेतुक्षणमात्रविषयतया तस्य
सौगतैरभ्युपगमात् । द्वितीयपक्षोप्यसम्भाव्यः; योगिज्ञानस्य विधूतकल्पनाजालतयाऽभेदपराम170
14
र्शाऽहेतुत्वात् । अथ स्वत एव; तन्न; अतीताऽनागतक्षणयोरसत्त्वेन अभेदपरामर्शहेतुत्वानुपपत्तेः ।
यदसत् न तदभेदपराम171र्शहेतु यथा वन्ध्यास्तनन्धयः, असन्तौ च अतीताऽनागतौ ज्ञानक्षणाविति ।
वर्तमानज्ञानक्षणस्यापि अतीताऽनागतज्ञानक्षणाभ्यां सह नाऽभेदपरामर्शहेतुत्वं तत्कालेऽसत्त्वात् ।
यद्यत्काले असत् न तस्य तेन सह एकसन्तानहेतुरभेदपरामर्शः यथा172 रावण-शङ्ग्रचक्रवर्त्त्यादिना,
अतीतानागतक्षणकाले असंश्च वर्तमानक्षण इति । ततः प्रतिक्षणविशरारुक्षणानामुक्तप्रकारेण
कार्यकारणभावस्य अभेदपराम173र्शस्य चानुपपत्तेः कथं यथोक्तलक्षणः सन्तानो व्यवतिष्ठेत ?
अस्तु वा; तथाप्य174सौ स175न् स्यात्, असन् वा ? यदि सन्; तदाऽसौ अनित्यः, नित्यो
वा ? प्रथमपक्षे सन्तानिभ्योऽस्याऽविशेषात् कथं कर्मफलसम्बन्धव्यवस्थाहेतुत्वं यतः कृत
नाशाकृताभ्यागमदोपोपनिपातो न स्यात् ? द्वितीयप176क्षे तु ना177न्नि विवादो नार्थे, आत्मन एव
सन्तानः इति नामान्तरकरणात् । अथ अस178न्; कथं तद्व्य179वस्थाहेतुः ? यदसत् न तत् कस्य
चिद् व्यवस्थाहेतुः यथा खरविषाणम्, असंश्च भवन्मते सन्तान इति ।
यदप्युक्तम्180–भेदाभेदादिविकल्पैरवक्तव्य एव सन्तानोऽवस्तुत्वात् इत्यादि; तदप्य
युक्तम्; अ181वस्तुनो वस्तुव्यवस्थाहेतुत्वाऽसंभवात् । तथाहि–सन्तान कर्मफलसम्बन्धादिव्य182व
स्थाहेतुर्न भवति अवस्तुत्वात् आकाशकुशेशयवत् । तद्व्यवस्थाहेतुत्वे183 वा अवस्तुत्वविरोधः । यद्
वस्तुव्यवस्थाहेतु न तदवस्तु यथा प्रत्यक्षादि, कर्मादिवस्तुव्यवस्थाहेतुश्च भवद्भिः परिकल्पि184तः
सन्तान इति । वस्तुत्वे चास्य185 सन्तानिभ्यो भेद, अभेदो वा स्यात् ? अभेदे प्रतिक्षणं तेनापि
15
तद्व186त् विनष्टव्यं ततोऽभिन्नत्वात् तत्स्वरूपवत्, सन्तानिव187द्वा सन्तानस्य भेदप्रसङ्गश्च तत188 एव
तद्वत् । भेदे नित्यः, अनित्यो वा स्यात् ? नित्यत्वे स एव नाममात्रभेदः, सत्त्वादेर्नश्वरत्वे
साध्या189ध्येऽनैकान्तिकत्वञ्च । अनित्यत्वे तु सन्तानिवद् भेदात् कथं क190र्मादिप्रतिनियम
निबन्धनत्वम् ? कथं वा रूपा191दिस्कन्धपञ्चकव्यवस्था सन्तानलक्षणस्य षष्ठस्कन्धस्य प्रसङ्गात् ?
किञ्च, अस्य त192द्विकल्पैरवक्तव्य193त्वमसत्त्वात्, वक्तुरशक्तेः, अज्ञानाद्वा ? तत्राद्यवि
कल्पोऽयुक्तः; सन्तानस्याऽसत्त्वे कर्मादिव्यवस्थाहेतुत्वाभावप्रतिपादनात् । अस्तु वाऽसत्त्वम्;
तथापि असद्रूपस्य194 सद्रूपाद् भेदोपपत्तेः भेदेन वक्तुं शक्तेश्च कथमसौ 195तद्रूपोऽप्यवक्तव्यः स्यात् ?
असद्रूपोह्यर्थ सद्रूपतया वक्तुमशक्यो न पुनरसद्रूपतयापि । द्वितीयविकल्पोऽप्यसाम्प्रतः;
सुगतस्याऽचिन्त्यशक्तिसद्भावाभ्युपगमात् । तृतीयविकल्पोऽप्यनुपपन्नः; तस्याऽसर्वज्ञत्वप्रस
ङ्गात् । 196यच्चोक्तम्–संवृतिः सन्तानः इति; तदतीवाऽसङ्ग197तम्; 198संवृतेर्मृषारूपतया दृष्टाऽदृष्ट
प्रयोजनप्रसाधकत्वानुपपत्तेः । किञ्च, 199संवृतिः कल्पनोच्यते; सा च असति मुख्ये न प्रवर्तते ।
अन्य200त्र प्रसिद्धस्य धर्मस्यान्यत्राध्यारोपः कल्पना इत्यभिधानात् ।
न च मुख्यरूपतयान्वितं रूपं भव201तां क्वापि प्रसिद्धं यत् पूर्वोत्तरक्षणेषु कार्यकारणभावप्रबन्धेन
प्रवर्त्तमानेषु कल्प्येत । अतः संवृतिरूपसन्तानाऽन्यथाऽनुपपत्त्याप्येकप्रमातृसद्भावोऽवसीयते ।
16
प्रत्यभि202ज्ञानान्यथानुपपत्तेश्च; नहि यमहमद्राक्षमेतर्हि तमेव स्पृशामि इति एकानुस
न्धातृव्यतिरेकेणैवंविधमनुसन्धानं संभवति, प्रतिक्षणमाविर्भवतामपरापरज्ञानानां परस्परस्वरू
पाऽनभिज्ञतया अन्योन्य203 प्रत्यवमर्शाऽसामर्थ्यात् । यत् परस्परस्वरूपानभि204ज्ञं न तद् अन्यो
न्यप्रत्यवमर्शसमर्थम् यथा देवदत्त-यज्ञदत्तविज्ञानम्, परस्पर205स्वरूपानभिज्ञं च उक्तप्रका206रं
रूपस्पर्शादिज्ञानमिति । अथ एकमेवोभयप्रतिसन्धानात्मकमेतज्ज्ञानमिष्यते; कथमेवं क्षणि
कवादः तदात्मनो ज्ञानस्याऽनेकक्षणस्थायित्वात् ? कथं वा नैरात्म्य207वाद त208स्यैवाऽऽत्मत्वोपपत्ते ?
एकस्य ग्रहण-स्मरणानुसन्धातु सिद्धत्वात् । न खलु ज्ञानादर्थान्तरमात्मानं प्रतिजानीम, पूर्वो
त्तरचिद्विवर्त्तवर्तिनोऽनुस्यूतचैतन्यस्य आत्मत्वप्रतिज्ञानात् । न हि प्रमाता नाम अननुभूतपूर्वं
17
किञ्चिद्वस्तु; किं तर्हि ? प्रतिनि209यतार्थावभासिज्ञानेषु अहमहमिकया प्र210तिप्राणि भासमानमन्वितं
चिद्रूपम्, तदनभ्युपगमे प्रतिस211न्धानवार्त्तोच्छेदः स्यात् । न212 हि अन्येनानुभूते घटे अन्यस्य स
एवायं घटः इति प्रतिसन्धानं प्रतीतम्, अन्यथा प्रथमदर्शनेऽपि तत् स्यात् । अथ द्वितीय
दर्शने सत्येव तद् भवति, न213न्वेकस्यावस्थातुः214 तद् द्वितीयदर्शनम्, अनेकस्य वा ? यद्येकस्य;
अस्मन्मतसिद्धिः । अनेकपक्षे तु एकावस्थातृरहितत्वात् देवदत्तदर्शनानन्तरं यज्ञदत्तदर्शन इव
प्रतिसन्धानानुपपत्तिः, नहि देवदत्तानुभूतमर्थं यज्ञदत्त इत्थं प्रतिसन्धत्ते यमहमद्राक्षं देवदत्तः
तमेवाहं यज्ञदत्तः स्पृशामि इति, एतत्तु स्यात् तेन दृष्टं स्पृशामि इति । क्षणिकचित्तपक्षे
तद215पि वा न स्यात्; पूर्वोत्तरचित्तक्षणयोर्विभिन्नकालत्व216तोऽन्योऽन्यार्थदर्शनाऽभावात्, अ
भिन्नकालयोरेव हि देवदत्त-यज्ञदत्तयोः अ217न्योन्यार्थदर्शने सति तेन दृष्टं स्पृशामि इति प्रति
सन्धानं प्रतीतम् ।
यदपि सादृश्यात् प्रदीपवत् प्रतिसन्धानम् इत्युक्तम्218, तदप्ययुक्तम्219; दृष्टान्त-दार्ष्टान्तिकयो
र्वैषम्यात्, प्रदीपादौ हि प्रमातुरवस्थाने सति विषयभेदेऽपि सादृश्यात् प्रतिसन्धानं युक्तम्, नात्र,
प्रमातृ-प्रमेययोरत्यन्तभेदात् । न हि अन्येन दृष्टेऽन्यस्य सादृश्यात् मया दृष्टोऽयम् 220इति
प्रतिसन्धानं दृष्टम्, सोऽयम् इत्यादिज्ञानं हि स्मृतिमपेक्षते, स्मृतिः संस्कारम्, सोऽप्यनुभ
वमित्यनुभवादिज्ञानमुक्ताफलानामनुस्यूतैकप्रमातृसूत्रानुप्रवेशे सत्येव अनुभवात् स्मृतिः
इत्याद्युपपद्यते, नान्यथा । प्रदीपवत् 221प्रमातुर्मुहुर्मुहुर्निरन्वयनिवृत्तौ पूर्वोत्तरदर्शिनो भिन्नसन्ता
18
नवदन्यत्वात् । न च पूर्वबुद्धिविशेषात् तच्छ222क्त्यनुविधानेन उत्तरं बुद्ध्यन्तरमुत्पद्यते, अतः
संस्कारादेः संभव इत्यभिधातव्यम्; पूर्वबुद्धिविशेषस्यानुभवरूपत्वात् तत्प्रभवबुद्ध्यन्तरस्यापि
अनुभवरूपस्यैवोत्पत्तिप्रसङ्गात् ।
प्रमातुरन्वितत्वाऽभावे च आ223म्रफलादिरूपोपलम्भे तद्रूपाविनाभाविषु गन्धरसादिषु विभि
न्नप्रमातृवत् स्मरणपूर्वकस्यैवाभिलापादेरनुपपत्तेस्तदुपभोगाय प्रवृ224त्तिरतिदुर्घटा स्यात् । इष्टा225नि
ष्टयोः प्राप्तिपरिहारेच्छा हि अनुभवस्मरणाधारैकप्रमातृनिष्ठा तदनन्तरं नियमेनोत्पद्यमानत्वात्,
या तु नैकप्रमातृनिष्ठा नासौ तदनन्तरं नियमेनोत्पद्यते यथा देवदत्तानुभूते यज्ञदत्तस्येच्छा,
अनुभवाद्यनन्तरं नियमेनोत्पद्यते च तत्प्राप्तिपरिहारायेच्छेति । न खलु विभिन्नकर्तृकत्वे
देवदत्तेनानुभूते इष्टेऽनिष्टे वाऽर्थे तत्प्राप्तिपरिहाराय यज्ञदत्तस्येच्छा प्रादुर्भवन्ती प्रतीयते, अतो
विभिन्नकर्तृकत्वाद् व्यावर्तमानेय226म् एकक227र्तृकत्वेनैव व्याप्यते, ततो य एवानुभवति स्मरति च
स एवेच्छति इत्येकप्रमातृसिद्धिः । अथ एक228प्रमात्रभावेऽपि वासनावशादेवेच्छा प्रभवतीत्युच्यते;
ननु सा वासना वस्तु, अवस्तु वा स्यात् ? वस्तुत्वे नाममात्रभेदः वासना, आत्मा इति च ।
अवस्तुत्वे गगनाम्भोरुहवत् तद्धेतुत्वानुपपत्तिः । क्ष229णिकैकान्ते च वास्यवासकभावाऽसंभवः,
स्थितस्य स्थितेन तद्दर्शनात् वस्त्रधूपादिवत् ।
19
यदप्यभिहित230म्–नित्यैकरूपत्वे चात्मनः क्रमयौगपद्याभ्यामर्थक्रियाकारित्वानुपपत्तिः इत्यादि;
तदप्यसम्यक्; नित्यैकरूपत्वस्यात्मनोऽनभ्युपगमात्, तस्य परिणामिनित्यताप्रतिज्ञा231नात् । तत्र
च क्रमयौगपद्याभ्यामर्थक्रियाकारित्वं यथा संभवति तथाऽक्षणिकत्वसिद्धिप्रघट्टके प्रतिपादयिष्यते ।
यदप्युक्त232म्–सुखादीनां क्रमभुवामात्मा व्याप233को भवन् किमेकेन स्वभावेन भवति अनेकेन
वा इत्यादि; तदप्यसङ्गतम्; अनेकस्वभावेनैव तेन तेषां234 व्याष्यत्वात् । नचैव235मनवस्था अर्थान्त
रभूतानां तेषामर्थान्तरभूतैः स्वभावैर्व्याप्त्यनभ्युपगमात्, तद्रूपतया परिणामो हि तद्व्याप्तिः चित्र
ज्ञा236ने नीलाद्याकारव्याप्तिवत् । नहि तद्रूपतया परिणतेरन्या237 तत्र तदाकारव्याप्तिरस्ति, तज्ज्ञा238
नात् तदाकाराणामर्थान्तरत्वानभ्युपगमात्, अभ्युपगमे वा तद्दोषोपनिपातप्रसक्तिः । अथ चित्र239
ज्ञानस्य नीलाद्याकारात्मकतया तद्व्यापिनः स्वयं संवेदनान्न 240तत्प्रसक्तिः; तर्हि आत्मनोऽपि सह
क्रमेण च सुखाद्यनेकाकारव्यापिनः स्वयं संवेदनात् कथं तद्दोषोपनिपातः स्यात् ? नहि दृष्टेऽ
नुपपत्तिर्नाम । 241तदपह्नवे च बन्धमोक्षयोरभावः स्यात् तयोरेकाधिकरणत्वात्; तथाहि–विवा
दापन्नौ बन्धमोक्षौ एकाधिकरणौ तत्त्वात्242 लोकप्रसिद्धबन्धमोक्षवत् । सर्वथा भेदे हि बद्ध-मुक्त
पर्याययोः अन्यो बद्धः अन्यश्च मुच्यते इति बद्धस्यैव मोक्षार्था प्रवृत्तिर्न स्यात् । सन्ता
20
नापेक्षया बद्धस्यैव मोक्षः; इत्यप्यनल्पतमोविलसितम्; सन्तानस्यैवोक्तप्रकारेण असंभवात् ।
तथा243 निहित-मन्त्रिता-ऽधीतस्मृतिः दत्तग्रहादिश्च एकात्माऽपह्नवे दुर्घट इति ।
तदेवं कण्टकशुद्धि विधाय स्वमते प्रमाणादिलक्षणप्ररूपणार्थं शास्त्रमिदमुपक्रमते । न244नु
सम्बन्धा-ऽभिधेय-शक्यानुष्ठानेष्टप्रयोजनवन्ति शास्त्राणि प्रेक्षावद्भिराद्रियन्ते नेतराणि । अतः
शास्त्रमिदमारभ्यमाणमभिधेय-तत्सम्बन्धवत्, तद्रहितं वा स्यात् ? यदि तद्रहितम्; तत्प्रारम्भ
प्रयासो निष्फलः स्यात्, उन्मत्तवाक्यवत् प्रेक्षावतामनादरणीयत्वात् । तद्वच्चेदस्तु, तथापि
तदभिधेयं निष्प्रयोजनम्, प्रयोजनवद्वा245 स्यात् ? निष्प्रयोजनं चेत्; तर्हि तत्प्रारम्भप्रयासो व्यर्थः
काकदन्तपरीक्षावत् तत्र प्रामाणिकानामादराऽसंभवात् । अथ प्रयोजनवत्; तत् किमभिमत
प्रयोजनवत्, अनभिमतप्रयोजनवद्वा ? अनभिमतप्रयोजनवत्त्वे मातृविवाहोपदेशवत् नितरा
मनादरणीयत्वम् । अभिमतप्रयोजनवत्त्वेऽपि तत्प्रयोजनस्याऽशक्यानुष्ठानत्वे सर्वज्वरहरतक्ष246क
चूडारत्नालंकारोपदेशवत् कथं कस्यचित्तत्रोपादेयता स्यात् ? इत्यारेकापनोदार्थमक्षुण्णसकल
शास्त्रार्थसंग्रहसमर्थमादिश्लोकमाह–
21
विवृतिः–सन्निकर्षादेरज्ञानस्य प्रामाण्यमनुपपन्नम् अर्थान्तरवत् । न249 वै ज्ञानम्
इत्येव प्रमाणम्, संशयविपर्यासकारणस्य अकिञ्चित्करस्य च ज्ञानस्य भावाऽविरो
धात् । नहि तत्त्वज्ञानम् इत्येव यथार्थनिर्णयसाधनमित्यपरः, तेनापि तत्त्वनिर्णयं
प्रति साधकतमस्य ज्ञानस्यैव प्रामाण्यं समर्थ्येत, वस्तुबलायाततदर्थान्तरस्यापि पर
म्परया तत्कारणतोपपत्तेः । तन्न अज्ञानस्य प्रमाणता अन्यत्रोपचारात् । ज्ञानस्यैव
विशदनिर्भासिनः प्रत्यक्षत्वम्, इतरस्य परोक्षता ।
शास्त्रस्य सम्बन्धाभिधेयादिसमर्थनम्–
त्रिधा250 हि शास्त्राणां प्रवृत्तिः–उद्देशः, लक्षणम्, परीक्षा चेति । तत्र नाममात्रेणार्थानामभि
धानम् उद्देशः । उद्दिष्टस्य स्वरूपव्यवस्थापको धर्मः लक्षण251म् । उद्दि
ष्टस्य लक्षितस्य च यथावल्लक्षणमुपपद्यते न वा इति प्रमाणतोऽर्थाव
धारणं परीक्षा । विभा252गश्च उद्देश एवान्तर्भवति, सामान्यसंज्ञया हि
कीर्तनम् उद्देशः, प्रकारभेदसंज्ञया253 कीर्तनं विभागः इति । तत्र प्रत्यक्षेतरप्रमाणभेदाः श्रुतभेदाश्च
नयनिक्षेपाः लक्षण-सङ्ख्या-विषय-फलसम्पत्समन्विताः शास्त्रस्यास्याभिधेया इत्युद्देशतः सकल
शास्त्रार्थस्याभिधेयस्यनेन प्रतिपादनाद् अभिधेयरहितत्वाशङ्काव्युदासः । तेन च सहास्य
वाच्यवाचकभावलक्षणः सम्बन्धः इति सम्बन्धरहितत्वारेकानिरासः । शक्यानुष्ठानेष्टप्रयोजनं
तु साक्षात् त254ल्लक्षणव्युत्पत्तिरेव, परम्परया तु अभ्युदयनिःश्रेयसावाप्तिः । परव्युत्पादनार्था हि
शास्त्रकृतः प्रवृत्तिः । नचाभिधेयादिरहितं शास्त्रं कुर्वता परो व्युत्पादितो भवति, तथाविध
स्यास्य255 परप्रता256रकत्वप्रसङ्गात् । स च व्युत्पाद्यत्वेनाभिप्रेतः परस्त्रिधा भिद्य257ते–सङ्क्षेपरुचिः,
22
विस्तररुचि, मध्यमरुचिश्चेति । स च त्रिविधोऽपि परः प्रत्येकं चतुर्धा भिद्यते–व्युत्प258न्नः,
अव्युत्पन्न, सन्दिग्ध, विपर्यस्तश्च । तत्र व्युत्पन्नो विपर्यस्तश्च न प्रतिपाद्यः, व्युत्पित्साविरहात् ।
अव्युत्पन्नस्तु स्वभावतो व्युत्पित्सारहितोऽपि लोभभयादिना व्युत्पित्सायामुत्पादितायां व्युत्पाद्यो
भवत्येव, यथा पितुः पुत्रः । स259न्दिग्धोऽपि यदा स्वगतसंशयख्यापनपूर्वकम् अनयोः कः सत्य
इति पूर्वापरपक्षयो गुणदोपनिरूपणद्वारेण मां बोधयतु भवान् इति तत्त्वज्ञानार्थमाचार्यमुप
सर्पति तदैव व्युत्पित्सासंभवात् प्रतिपाद्य, नान्यदा ।
प्रासङ्गिकी प्रमाणसिद्धि–
ननु प्रसिद्धे प्रमाणे अभिधेयादिमत्ता शास्त्रस्य260 स्यात्, न च त261त् प्रसिद्धम्; तस्य262 हि
प्रसिद्धिः प्रमाणान्तरात्, तदन्तरेण वा ? यदि प्रमाणान्तरात्; तदान
वस्था, कुतः ? प्रमाणान्तरस्यापि प्रमाणान्तरात् प्रसिद्धिप्रसङ्गात् ।
प्रमाणान्तरमन्तरेण तत्सिद्धौ च सर्वं सर्वस्येष्टं सिद्ध्येत्, तथा च
सकलशून्यतासि263द्धेरपि प्रसङ्गात् कथमस्या264ऽभिधेयादिमत्ता265 सिद्ध्येदिति ? तदसमीक्षिताभि
धानम्; सकलशून्यतामभ्युपगच्छताऽपि प्रमाणाभावस्य कर्त्तुमशक्यत्वा266त् । तथाहि–सकल
23
शून्यवादिनोऽपि अस्ति प्रमाणम्, इष्टानिष्टयोः साधनदूषणाऽन्यथानुपपत्तेः । नचैवमनवस्था,
इष्टसिद्धेः अनिष्टप्रतिषेधस्य च प्रतिप्राणि प्रसिद्धत्वेन अशेषवादिनां निर्विवादतः प्रमाणान्तरा
पेक्षानुपपत्तेः । निराकरिष्यते च सकलशून्यता बाह्यार्थसिद्ध्यवसरे विस्तरतः इत्यलमतिप्रसङ्गेन ।
कारिकाव्याख्यानम्–
ननु सिद्धेऽपि प्रमाणसद्भावे तत्स्वरूपविशेषनिश्चयासिद्धिः, ज्ञानाऽज्ञानरूपतया तत्र वा
दिनां विप्रतिपत्तेरित्याह–ज्ञानम् इति । यत् तदिष्टाऽनिष्टसाधनदूषणा
न्यथानुपपत्तितः प्रसाधितं प्रमाणं तज्ज्ञानम् प्रमाण267त्वात्, यत् पुनर्ज्ञानं न
भवति न तत् प्रमाणम् यथा घटादिः, प्रमाणञ्चेदं विवादापन्नम्, तस्मा
ज्ज्ञानम्, इति268 प्रमाणसामान्यलक्षणम् । तच्चैतल्लक्षणलक्षितं प्रमाणं प्रत्यक्ष-परोक्षप्रकारेण द्विधा269
भिद्यते इत्येतत् प्रमाणे इत्यनेन दर्शयति । तत्राद्यप्रकारस्वरूपं प्रत्यक्षं विशदम्
24
इत्यनेन प्ररूपयति । वक्ष्यमाणलक्षण-वैशद्येन यदुपलक्षितं ज्ञानं तदेव प्रत्यक्ष270म् । प्रयोगः–
25
विशदस्वभावमेव ज्ञानं प्रत्यक्षम् प्रमाणान्तरत्वान्यथानुपपत्तेः । नचायमसिद्धो हेतुः; तद271न्तरत्वे
नास्य वक्ष्यमाणत्वात् । तच्चैवंविधं प्रत्यक्षं द्वेधा प्रतिपत्तव्यम् । कथम् ? इत्याह–मुख्यसं
व्यवहारतः इति । इन्द्रियाद्यनपेक्षं प्रतिबन्धकापायोपेतात्ममात्रनिबन्धनं स्वविषये निःशे
षतो विशदम् अवधि-मनःपर्यय-केवलाख्यं ज्ञानं मुख्य272त प्रत्यक्षम् ।
इन्द्रिय273निमित्तं तु स्वविषये देशतो विशदं चक्षुरादिज्ञानं संव्यव274हारतः प्रत्यक्षम् । कथं पु
26
नरन275क्षाश्रितज्ञानस्य प्रत्यक्षव्यपदेशः ? इति चेत्; प्र276वृत्तिनिमित्तसद्भावात् । अक्षाश्रितत्त्वं हि
प्रत्यक्षशब्दस्य व्युत्पत्तिनिमित्तं गतिक्रियेव गोशब्दस्य । प्रवृ277त्तिनिमित्तं तु एकार्थसमवायिना
अक्षाश्रित278त्वेनोपलक्षितमर्थसाक्षात्कारित्वम्, गतिक्रियोपलक्षितगोत्ववद् गोशब्दस्य । अन्यद्धि
शब्दस्य व्युत्पत्तिनिमित्तम् अन्यद्वाच्यम्, अन्यथा गच्छन्त्येव गौः गौः इत्युच्येत नान्या
व्युत्पत्तिनिमित्ताभावात्, जात्यन्तरञ्च गतिक्रियापरिण279तं व्युत्पत्तिनिमित्तसद्भावाद् गोश280ब्द
वाच्यं स्यात् । यदि वा, व्युत्पत्तिनिमित्तमप्यत्र विद्यत एव; तथा हि–अक्षशब्दोयमिन्द्रियव281त्
आत्मन्यपि प्रवर्तते, अ282क्ष्णोति व्याप्नोति जानाति इति अक्ष आत्मा इति व्युत्पत्तेः । तमेव
क्षीणोपशान्तावरणं क्षीणावरणं वा प्रति नियतस्य ज्ञानस्य प्रत्यक्षशब्दातिशयता 283सुघटैव ।
तच्चेदं द्विविधमपि प्रत्यक्षं किंविशिष्टम् ? इत्याह–विज्ञानम् इति । 284विविधं स्वपरस
म्बन्धि 285ज्ञानं भासनं यस्य यस्मिन् वा तद्विज्ञानम्, अनेन 286स्वस्यैव परस्यैव287 वा ज्ञानं ग्राहकम्
27
इत्येकान्तो निरस्तः । अथवा विशिष्टं बाधवर्जितं तद् यस्य यस्मिन् वेति ग्राह्यम् । अनेनापि
भ्रान्तमेव स्वप288ररूपयोः सकलं ज्ञानम् इ289त्येकान्तः प्रत्याख्यातः । यदि वा290, पि वि
नाना द्रव्यपर्यायसामान्यविशेषरूपार्थ रूपा अर्था विषयतया तद् ? यस्य यस्मिन् वा
इति प्रतिपत्तव्यम्, अनेनापि द्रव्यमा291त्रस्य, पर्यायमा292त्रस्य, सामान्यविशेषयोरन्यतरमात्रस्य293,
अ294न्योन्यविभिन्नोभयरूपस्य वा ज्ञानं ग्राहकम् इत्येकान्तः प्रतिव्यूढः । विगतं वा स्वरूपे पर
रूपे वा अपेक्ष्यं तद् यस्य तत्तथोक्तमिति । अनेनापि यत्रैव जनयेदेनां तत्रैवास्य प्रमाणता
इत्येकान्तः प्रतिक्षिप्तः । तत्तदेकान्तानां च प्रपञ्चतः प्रतिक्षेपोऽग्रे विधास्यत
इत्यलमतिप्रसङ्गेन ।
इदानीं द्वितीयं प्रमाणप्रकारं परोक्षं शेषम् इत्यनेन प्ररूपयति । यत् तद्विशद
स्व295रूपाज्ज्ञानात् शेषमविशदस्वभावं ज्ञानं तत् परोक्ष296म् । किविशिष्टं तत् ? इत्याह–विज्ञा
नम् इति । अस्य297 च व्याख्यानं 298पूर्वमिव अत्रापि दृष्टव्यम् । तथा च प्रमाणविशेषलक्षणस्य
द्विप्रकारस्यैव प्रसिद्धेः द्वे एव प्रमाणे प्रसिद्धे, सकलतद्व्यक्तिभेदानामत्रैवान्तर्भावादिति दर्शयन्नाह
प्रमाणे इति संग्रहः इति द्वे एव प्रमाणे इत्येवं संग्रहः सकलशास्त्रार्थस्येति ।
विवृतिव्याख्यानम्–
तत्र प्रमाणस्य यज्ज्ञानमिति सामान्यलक्षणं कृतं तत् सन्निकर्षादेः इत्यादिना
समर्थयते । सन्निकर्षः इन्द्रियार्थसम्बन्धः299, स आदिर्यस्य कार
कसाकल्येन्द्रियवृत्त्यादेः । कथंभूतस्य ? अज्ञानस्य अचेतनस्य
प्रामाण्यमनुपपन्नम् । कस्येव ? अर्थान्तरवत्, अर्थः सन्नि
28
कर्षादिः, तस्मादन्यः प्रमेयो घटादिः तदन्तरम् तस्येव तद्वत् । ननु प्रमाणत्वञ्च स्यात्
अज्ञानत्वञ्च विरोधाऽभावात्, अतः सन्दिग्धविपक्षव्यावृत्तिकत्वादनैकान्तिकत्वम्; इत्यनुप
पन्नम्; अज्ञानविरोधिना ज्ञानत्वेन प्रमाणत्वस्य व्याप्तत्वात् त300त्र त301द्विरोधसि302द्धेः । प्रकर्षेण हि
संशयादिव्यवच्छेदलक्षणेन मीयते अव्यवधानेन परिच्छिद्यते येनार्थः तत् प्रमाणम्, तत्कथमज्ञा
नरूप303सन्निकर्षादिस्वभावं घटेत ? न खलु सन्निकर्षादिना किञ्चिन्मीयते, ज्ञानकल्पनानर्थक्य
प्रसङ्गात् । अतो ज्ञानमेव प्रमाणम् इति उपपत्तिचक्षुषाऽभ्युपगन्तव्यम् ।
सन्निकर्षवादे यौगस्य पूर्वपक्ष–
स्यान्मतिरेषा ते–ज्ञानमेव प्रमाणम् इत्यवधारणमनुपपन्नम्, अज्ञानरूपस्यापि सन्निक
र्षादेः प्रमाजनकत्वेन प्रमाणत्वोपपत्तेः; तथा हि–प्रमाजनकं प्रमाणम्
इति सू304त्रं व्याचक्षाणेन भाष्य305कारेण उपलब्धिसाधना
नि प्रमाणानि न्यायभा॰ पृ॰ १८ इत्युक्तम् । तत्र व्याख्या
तॄणां मतभेदः–केचि306त् सन्निकर्षः अर्थोपलब्धौ साधकतमत्वात् प्रमाणम्
इति प्रतिपन्नाः, अन्ये307 तु कारकसाकल्यम् । तत्राद्यमतं तावत् समर्थ्यते । तत्र हि सन्निकर्ष
एव अर्थोपलब्धौ साधकतमत्वात् प्रमाणम् । साधकतमत्वं हि प्रमाणत्वेन व्याप्तं न पुनर्ज्ञान
त्वमज्ञानत्वं308 वा, संशयादिवत् प्रमेयार्थवच्च । 309तच्च अर्थोपलब्धौ सन्निकर्षस्यास्त्येव । नह्यस
न्निकृष्टेऽर्थे ज्ञानमुत्पत्तुमर्हति310 सर्वस्य सर्वत्रार्थे तदुत्पत्तिप्रसङ्गात् । 311तत्सद्भावावेदकञ्च प्रमाणं
312व्यवहितार्थानुपलब्धिरेव । यदि ह्यसन्निकृष्टमप्यर्थ चक्षुरादीन्द्रियं गृह्णीयात्, तर्हि व्यवहितमपि
किन्न गृह्णीयाद् अविशेषात् ?
किञ्च, इन्द्रियं कारकम्, 313कारकञ्चासन्निकृष्टं न फलप्रादुर्भावाय प्रभवति; तथा हि–इन्द्रियं
नाऽसन्निकृष्टेऽर्थे फलमुत्पादयति कारकत्वात् वास्यादिवत् । स्पर्शनादीन्द्रिये च प्राप्यकारित्वं
सुस्पष्टम्, तत्साधर्म्यादिन्द्रियान्तरेष्वपि तत् कल्प्यताम् अविशेषात् । स चैवं प्रसिद्धस्वरूपः स
29
न्निकर्षः प314ट्प्रकारो भवति–संयोगः, संयुक्तसमवायः, संयुक्तसमवेतसमवायः, समवायः, सम
वेतसमवायः, सम्बद्धविशेषणीभावश्चेति । तत्र चक्षुषो द्रव्येण संयोगः, त315त्समवेतैर्गुणकर्मसा
मान्यैः संयुक्तसमवायः, गुणकर्मसमवेतैः सामा316न्यैः संयुक्तसमवेतसमवायः, श्रोत्रस्य शब्देन
समवायः, शब्दत्वेन समवेतसमवाय,317 घटाद्य318भावेन समवायेन च सम्बद्धविशेषणीभाव इति ।
प्रत्यक्षञ्चा319त्पद्यमानं चतुस्त्रिद्विसन्निक320र्षादुत्पद्यते, तत्र बाह्ये रूपादौ चतुःसन्निकर्षादेव प्रत्यक्षमु
त्पद्यते–आत्मा हि मनसा युज्यते, मन इन्द्रियेण, इन्द्रियमर्थेनति । सुखादौ तु त्रयसन्निकर्षादेव
तत्र चक्षुरादिव्यापाराभावात् । आत्मनि तु योगिनां द्वयोरेवात्ममनसोः सन्निकर्षादिति ।
सन्निकर्षस्य प्रतिविधानम्–
अत्र प्रतिविधीयते । यत्तावदुक्त321म्–सन्निकर्ष एव साधकतमत्वात् प्रमाणम् इत्यादि;
तदसमीक्षिताभिधानम्; तस्यार्थप्रमितौ साधकतमत्वाऽसंभवात् । यद्
भा322वे हि प्रमितेर्भाववत्ता यदभावे चाऽभाववत्ता तत्तत्र साधकतमम् ।
भावाभावयोस्तद्वत्ता साधकतमत्व323म् इत्यभिधानात् ।
न चैतत् सन्निकर्षे सम्भवति, तस्मिन् सत्यपि क्वचित् प्रमित्यनुप324पत्तेः, 325आकाशादिना हि
घटवत् चक्षुषः संयोगो विद्यते, न चासौ तत्र प्रमितिमुत्पादयति । न चाकाशघटयोश्चक्षुषा
संयोगाविशेषेऽपि प्रमितेर्विशेषो युक्तः; 326तस्याः 327तद्धेतुकत्वाभावानुषङ्गात् । यदविशेषेऽपि यद्
30
विशिष्यते न तत् तद्धेतुकम् यथा परमाणोरविशेषेऽपि विशिष्यमाणौ घटपटौ, सन्निकर्षाविशेषे
ऽपि विशिष्यते च प्रमितिरिति । तस्माद् यद् यत्रोत्पन्नमव्यवधानेन फलमुत्पादयति तदेव तत्र
साधकतमम् यथा अपवरकान्तर्वर्तिपदार्थप्रकाशे प्रदीप, अव्यवधानेन प्रमितिमुत्पादयति च
उत्पन्नं स्वविषये विज्ञानम्, तस्मात्तदेव तत्र साधकतमम् । तस्मा328च्च प्रमाणम्, न पुन सन्निकर्षो
विप329र्ययात् ।
किञ्च, सन्निकर्षमात्रमत्र प्रमाणम्, तद्विशेषो वा ? न तावत् सन्निकर्षमात्रम्; संशयादा
वप्यस्याऽविशेषतः प्रामाण्यप्रसङ्गात् । विशिष्टश्चेत्, किमिदं तस्य वैशि330ष्ट्यं नाम-विशिष्टकार
णादात्मलाभः, विशिष्टप्रमोत्पादकत्वं वा ? प्रथमपक्षे घटादिवदाकाशेऽप्यस्य331 प्रामाण्यप्रसङ्गः,
विशिष्टकारणादात्मलाभस्योभयत्राविशेषात् । तदविशेषे चासौ332 कथं घटाद्यर्थ एव वैशिष्ट्यं प्रामा
ण्यं वा स्वीकुर्यान्नाकाशे ? द्वितीयपक्षोऽप्यनुपपन्नः; विशिष्टप्रमोत्पादकत्वस्य सन्निकर्षे प्रमिति प्रति
साधकतमत्वाभावतोऽसिद्धे, त333दभावश्चानन्तरमेव प्रतिपादितः । सिद्धौ वा कथमाकाशादिपरि
हारेण घटादावेवास्य त334त् स्यात् ? उभयत्राप्यविशेषेणासौ प्रमामुत्पादयेत् नैकत्रापि वा ।
ननु आकाशादावेवासौ प्रमां नोत्पादयति योग्यता335या अभावात्, न घटादौ वि336पर्ययात् ।
ननु केयं योग्यता नाम–शक्तिः337, प्रतिपत्तुः प्रतिबन्धापायो वा । शक्तिश्चेत्; किमतीन्द्रिया, सह
कारिसन्निधिलक्षणा वा ? तत्राद्यपक्षोऽयुक्त; अ338पसिद्धान्तप्रसङ्गात् । द्वितीयपक्षे तु कारकसाक
ल्यपक्षभाव्यशेषदोषानुषङ्गः, सहकारिसान्निध्यस्य कारकसाकल्यस्वरूपानतिक्रमात् । सहकारि
कारणञ्च विषयगतातिशयविशेषः, करणपाटवम्, धर्मविशेषः, अधर्मप्रक्षयः, द्रव्यम्, गुणः,
कर्म वा स्यात् । यदि विषयगतातिशयविशेष; कि339 रूपादिसमवायः, दृश्यता वा ? न तावद्रू
पादिसमवायः; अस्य प्रमोत्पत्ति प्रत्यकारणत्वात् । कथमन्यथा गुणकर्मसामान्येषु तद्रहितेषु
प्रमोत्पत्तिः स्यात् ? कथं वा परमाणौ त340दुत्पत्तिर्न स्यात् तत्र 341तत्समवायसंभवात् ? मह
त्यनेकद्रव्य342त्वाद्रूपविशेषाच्च रूपोपलब्धिः वैशे॰ सू॰ ४ । १ । ६ इत्यभ्युपगमेऽपि नेत्रमला
31
ञ्जनादौ प्रमोत्पत्तिप्रसङ्गः तदविशेषात् । अथ दृश्यता; सा आकाशादावस्त्येव, कथमन्यथा
अस्येश्वरप्रत्यक्षता ? करणानाञ्च पाटवम् काचकामलाद्यनुपहतत्वम्, आलोकादिसहकृतत्वं
वा ? द्वयमपि आकाशादौ संभवत्येव । धर्मविशेषोऽपि आकाशादिना चक्षुषः संयोगे सहकार्य
स्त्येव । न खलु तस्य343 तेन344 विरोधः; येन तत्सद्भावे धर्मविशेषस्यानु345त्पत्तिः प्रध्वंसो वा स्यात्,
विरोधे वा न घटाद्युपलम्भः कदाचिदपि स्यात् तदुत्पत्तौ धर्मविशेषस्य सहकारिणो विरोध्या
काशादिसंयोगसद्भावतोऽसंभवात् । अधर्मप्रक्षयस्तु प्रतिबन्धकापाय एव, तस्य च ज्ञानहेतुत्वे
सर्वं सुस्थम् तस्यैव प्रमां प्रति नियामकत्वोपपत्तेः । द्रव्यमपि नित्यव्यापिस्वरूपम्, तद्विपरीतं
वा सन्निकर्षस्य सहकारि स्यात् ? नित्यव्यापिस्वरूपञ्चेत्; तत् नयननभःसन्निकर्षेप्यस्त्येव,
अन्यथा कथं दिक्का346लाकाशात्मनां नित्यव्यापिद्रव्यस्वरूपता ? अनित्याऽव्यापिस्वरूपञ्चेत्;
तत् मनः, नयनम्, आलोको वा स्यात् ? त्रितयमपि आकाशादि347नेन्द्रियसन्निकर्षे संभवत्येव
घटादिवत् । गुणोऽपि प्रमेयगतः, प्रमातृगतः, उभयगतो वा तत्सहकारी स्यात् ? प्रमेयगतश्चेत्;
किन्नाकाशस्य प्रत्यक्षता गुणसद्भावाविशेषात् ? निर्गुणत्वे अस्य द्रव्यत्वानुपपत्तिः348, गुण349वत्त्वलक्ष
णत्वाद् द्रव्यस्य । अरूपित्वात्त350स्याऽप्रत्यक्षत्वे सामान्यादेरप्यप्रत्यक्षत्वप्रसङ्ग इत्युक्तम् । प्रमातृ
गतोपि अदृष्टः, अ351न्यो वा गुणो गगनेन्द्रियसन्निकर्षसमयेऽस्त्येव । उभयगतपक्षेपि उभयपक्षोप
क्षिप्तदोषानुषङ्गः । कर्मापि अर्थगतम्, इन्द्रियगतं वा तत्सहकारि स्यात् ? न तावदर्थगतम्;
प्रमोत्पत्तौ तस्यानङ्गत्वात्, कथमन्यथा स्थिरार्थानामुपलब्धिः ? इन्द्रियगतं तु तत् तत्रास्त्येव,
आकाशेन्द्रियसन्निकर्षे352 नयनोन्मीलनादिकर्मणः सद्भावात् । तस्मात् प्रति353पत्तुः प्रतिबन्धापायरूपैव
योग्यता उररीकर्त्तव्या, तत्रैवोक्ताशेषदोषाणामसंभवात् । यस्य यत्र यथाविधो हि प्रतिबन्धापायः,
तस्य तत्र तथाविधाऽर्थपरिच्छित्तिरुत्पद्यते । प्रतिबन्धापायश्च मोक्षविचारावसरे प्रसाधयिष्यते ।
न चैवं योग्यताया एवार्थपरिच्छित्तौ साधकतमत्वतः प्रमाणत्वात् ज्ञानं प्रमाणम् इति प्रतिज्ञा
विरुद्ध्यते; 354अस्याः स्वार्थग्रहणशक्तिस्वभावायाः स्वार्थावभासिज्ञानलक्षणप्रमाणसामग्रीत्वत
त355दुत्पत्तावेव साधकतमत्वोपपत्तेः ।
चक्षुषश्च अप्राप्यकारित्वेन356 प्रसाधयिष्यमाणत्वान्न घटदिना संयोगः, तदभावान्न रूपादिना
32
संयुक्तसमवायादिः । संयुक्तसमवा357याच्च चक्षुषो रूप358वत् शब्दरसादौ, दिवा359कररूपवत् तत्कर्म
ण्य360पि च ज्ञानमुत्पद्येत अविशेषात् । संयुक्तसमवेतसमवायाच्च रूपत्ववद् रसत्वादौ, समवा
यात् शब्दवत् नभोमहत्त्वादौ, समवेतसमवायात् शब्दत्ववत् महापरिमाणत्वा361दौ । योग्यता362भ्यु
पगमे सैव नियामिकाऽस्तु अलं सन्निकर्षष363ट्कोद्घोषणेन । सम्बद्धविशेषणीभावस्तु संयोगा
दिसम्बन्धाऽसंभवादेव प्रत्युक्तः । न हि स364म्बन्धान्तरेणाऽसम्बद्धे वस्तुनि स365 घटते सह्य
विन्ध्यवत् ।
एतेन असन्निकृष्टस्य ग्रहणे सर्वस्य सर्वत्रार्थे ज्ञानोत्पत्तिः स्यात् इति प्रत्युक्तम्; योग्य
स्यैव ग्रहणात् । कथमन्यथा सन्निकृष्टे सर्वत्राप्यर्थे ज्ञानं नोत्पद्येत366 ? ततो यस्मिन् सत्यपि यन्नो
त्पद्यते न तत् तद्धेतुकम् यथा विद्यमानेऽपि यवबीजेऽनुत्पद्यमानो गोधूमाङ्कुरः, विद्यमानेऽपि
सन्निकर्षे नोत्पद्यते चार्थपरिच्छित्तिरिति ।
यदपि सन्निकर्षसद्भावे प्रमाणं व्यवहितार्थानुपलब्धिरेव इत्युक्तम्367, तदप्ययुक्तम्; अ
सिद्धत्वात्तरयाः, काचाभ्र368पटलस्फटिकस्वच्छोदकादिव्यवहितानामप्यर्थानामुपलब्धेः । य369दपि
कारकत्वात् इत्यादि तत्प्राप्यकारित्वे साधनमुक्तम्370; तदपि चक्षुषोऽप्राप्यकारित्वप्रसाधन
प्रस्तावे प्रतिविधास्यते । अत प्रत्यक्षञ्चोत्पद्यमानं चतुः-त्रि-द्विसन्निक371र्षादुत्पद्यते इत्यादि, वन्ध्या
372सुतसौभाग्यत्वादिव्यावर्णनप्रख्यं प्रतिभासते सन्निकर्षस्याऽसंभवे । संभवे वा असाधकतमत्वे
त373तस्तथा प्रत्य374क्षस्यानुपपत्ते ।
कथञ्च सन्निकर्षप्रामाण्याभ्युपगमे 375सर्वज्ञवार्त्तापि स्यात् ? तद्विज्ञानं हि मानसमिन्द्रिय
जं वा चतुस्त्रिद्विसन्निकर्षाद् वर्त्तमानेष्वेवार्थेषु स्यात् नातीतानागतेपु, तेषामसत्त्वे 376तत्र 377तद्धेतो
सन्निकर्षस्य378 सत्त्वविरोधात् । यदसन् न तत्र ज्ञानहेतुः सन्निकर्षोस्ति यथा खरविषाणादौ, न
सन्ति च अतीतानागता वर्त्तमानार्थज्ञानोत्पत्तिसमये भावा इति । अथ यदा ते भविष्यन्ति
तदा तत्सन्निकर्षात् तत्र ज्ञानमुत्पत्स्यते; कथमेवमनन्तेनापि कालेन ईश्वरस्याऽशेषज्ञता स्यात् ?
वर्त्तमानाशेषार्थग्रहणादस्याशेषज्ञताभ्युपगमेऽपि, कथं तदुपदेशस्य अनागतेऽर्थे प्रामाण्यं स्यात्
33
यतस्तदर्थिनां तदुपदेशात्त379त्र प्रवृत्तिः स्यात् ? नित्यत्वात्तज्ज्ञानस्यायमदोषः; इत्यप्यसमीचीनम्;
तन्नित्यत्वस्येश्वरनिराकरणावसरे निराकरिष्यमाणत्वात् ।
कथञ्चैवं वा380दिनः साध्यसाधनयोः व्याप्तिः सिद्ध्येत् यतोऽनुमानं स्यात्, इन्द्रियप्रत्यक्ष
स्येव मानसप्रत्यक्षस्यापि सन्निकृष्टेष्वेवार्थेषु प्रवृत्तेः, व्याप्तिश्चानियतदेशकाला इति कथं सन्नि
कर्षप्रभवप्रत्यक्षात् प्रतीयेत ? ननु सामान्येन व्याप्तिः, तत्र च तत्प्रभवप्रत्यक्ष381स्य सामर्थ्यं
संभवात् कथन्नातस्त382त्सिद्धिः ? इत्यप्यसांप्रतम्; सामान्येन व्याप्तेः व्याप्तिविचारप्रघट्टके निरा
करिष्यमाणत्वात् । तन्न सन्निकर्षस्याज्ञानात्मनोऽनुपचरितं प्रामाण्यं घटते, नापि कारकसाकल्यस्य ।
कारकसाकल्यापरनामिका सामग्रीं प्रमाणयतो भट्टजयन्तस्य पूर्वपक्ष ।
अथ मतमेतत्–अव्य383भिचारादिविशेषणार्थोपलब्धिजनिका सामग्री प्रमाणम् । न च
सामग्र्याः कारककलापरूपत्वात्, तत्र च स्वरूपातिशयाभावान्न कस्य
चित्साधकत्वमुपपद्यत इत्यभिधातव्यम्; कारकसाकल्यस्य करण384ताभ्यु
पगमे साधकतमत्वस्योपपत्तेः । नह्येकस्य सामग्र्येकदेशस्य प्रदीपादेः
क्वचित्कार्ये करणता प्रतीयते । कि तर्हि ? सामग्रीस्वरूपस्य कारक
साक385ल्यस्यैव; तच्च प्रमातृप्रमेयसद्भावे संपद्यते । अतः सामग्र्येकदेशकारकसद्भावेऽपि कार्य
स्यानुत्पत्तेः नैकदेशस्य करणता, सामग्रीसद्भावेतु तस्यावश्यंभावेनोत्पत्तेः तस्या एव सन्निपत्य
जनकत्वेन साधकतमत्वादुपपन्नं करणत्वम् । करणं च प्रमाणम्, करणसाधनत्वात् प्रमाण
शब्दस्य । न च साकल्यव्यतिरेकेण कारकान्तरे साधकतमत्वं संभावयितुं शक्यम् । यदि
हि तद्व्यतिरेकेणासकलावस्थायामपि क्वचित्कारके प्रमितिरवकल्प्येत, स्यात्तत्रापि साधकतमत्वा
त्करणत्वम्, न चासौ तत्रावकल्प्यते प्रतीतिविरोधात्, तस्मात् साकल्यमेव करणम् ।
ननु करणं कर्तृकर्मापेक्षं भवति, कर्तृकर्मणोश्च सामग्र्यन्तः–पतितयोः स्वरूपप्रच्युतितः
असंभवात् कथं तदपेक्षं साकल्यस्य करणत्वमिति ? तदविचारितरमणीयम्; सा386कल्यान्तर्गत
34
कारकापेक्षयैवास्य करणत्वोपपत्तेः । साकल्यं हि नाम कारकाणां धर्म, न च स्वकीयो धर्मः
स्वस्यैव स्वरूपापहाराय प्रभवति, साकल्यावस्थायामपि कारकस्वरूपस्य प्रत्यभिज्ञायमानत्वाच्च
न त387त्रैषां स्वरूपप्रच्युतिः, तस्मात्तदन्तर्गतकारकापेक्षया लब्धकरणभावं साकल्यं प्रमाणम्,
न तु ज्ञा388नं फलरूपत्वात्तस्य । फलस्य च प्रमाणतानुपपन्नैव; त389तो भिन्नत्वात्तस्य390, प्रमीयते हि
येनार्थः तत्प्रमाणम् इति करणसा391धने प्रमाणशब्दव्युत्पादनात् करणस्यैव तद्रूपतोपपन्ना । अथ
व्यतिरिक्तफलजनकमपि ज्ञानमेव प्रमाणमुच्यते; तदयुक्तम्; सक392ललोकाङ्गीकृत-अज्ञानस्व393
भावस्य शब्दलिङ्गादेरप्रमाणता प्रसङ्गात् । ततो394 ज्ञानमपि सामग्र्यनुप्रविष्टमेव, विशेषणज्ञान
मिव विशेष्यप्रत्यक्षे, लिङ्गज्ञानमिव लिङ्गिप्रतीतौ, सारूप्यदर्शनमिव उपमाने, शब्दज्ञानमिव
तदर्थज्ञाने, प्रमाणत्वं प्रतिपद्यते । तस्मा395त् बोधाबोधस्वभावं कारकसाकल्यं प्रमाणम् इत्यय
मेव पक्षः प्रमाणोपपन्न इति ।
कारकसाकल्यस्यसाकल्पस्य प्रतिविधानम्
अत्र प्रतिविधीयते । यत्तावदुक्तम्–अव्यभिचारादिविशेषण इत्यादि; तदयुक्तम्; यतो
396मुख्यतः, उपचारेण वा कारकसाकल्य397स्य प्रामाण्यं स्यात् ? मुख्यो
398पचारभेदेन हि शब्दानां द्विविधा प्रवृत्तिः प्रतीयते, अन्नं वै प्राणाः
इत्यादिवत् । तत्र न तावन्मुख्यतः, अज्ञानरूपस्यास्य स्वपरप्रमितौ
मुख्यतः साधकतमत्वाभावतो मुख्यतः प्रमाणत्वस्यानुपपत्तेः । 399तत्प्रमितौ मुख्यतः साधकतमत्वं
35
हि अज्ञानविरोधिना ज्ञानेनैव व्याप्तम् तत्रास्य400 अपरेणाव्यवधानात् । साकल्यस्य तु ज्ञानेन
व्यवधानान्न तन्मु401ख्यम्; प्रयोगः–य402द् यत्र अपरेण व्यवहितं न तत्तत्र मुख्यरूपतया साधक
तमव्यपदेशमर्हति यथा छिदिक्रियायां कुठारेण व्यवहितोऽयस्कारः, स्वपरप्रमितौ विज्ञानेन व्य
वहितं च परपरिकल्पितं साकल्यमिति । उपचारेण तत्प्रामाण्याभ्युपग403मे तु न किञ्चिदनिष्टम्,
मुख्यरूपतया हि स्वपरप्रमितौ साधकतम404स्य ज्ञानस्य उत्पादकत्वात्त405स्यापि साधकतमत्वम्,
तस्माच्च प्रमाणत्वम्, कारणे कार्योपचारात् अन्नं वै प्राणाः इत्यादिवत् ।
किञ्च तम406ग्रहणस्य प्रकर्षोऽर्थः, प्रकर्षश्च अपकृष्टसव्यपेक्षः, अतो यावन्न पृथक् साधकं
साधकतरं वा407ऽवस्थितम्, न तावत्साधकतमत्वं वक्तुं शक्यते तदपेक्षत्वात्तस्य । सामग्री च
अनेककारकस्वभावा, अनेककारकसमुदाये च न कस्यचित् स्वरूपातिशयः शक्यते वक्तुम्,
सर्वेषामभिप्रेत408कार्यं प्रति व्यापाराऽविशेषात् । कर्तृ-कर्म-करणसन्निधौ हि समुत्पद्यमानं प्रती
यते कार्यम्, तदभावे चानुत्पद्यमानं तत्कथं कस्यचिदतिशयो निर्देष्टुं 409शक्यते ? निःशेषविव
क्षायां च अपेक्षणीयस्याभावात् कथं साधकतमत्वम् ? सकलकारककलापरूपा किल सामग्री,
तस्याः किमपेक्षं410 साधकतमत्वम् ? अपेक्षणीयसद्भावे 411वा न तद्रूप412ता अस्याः स्यात् ।
किञ्च इदं साधकतमत्वं विवक्षातः कस्यचित्स्यात्, सन्निपत्य कार्यजननात्, सहसा
कार्योत्पादनाद्वा ? तत्र यद्यपि अनेककारकजन्यं कार्यम् तथापि विवक्षातः कारकाणां प्रवृत्तिः,
इति कस्यचिदेव साधकतमत्वं विवक्ष्यते413 इति चेत्; ननु विवक्षा पुरुषेच्छा, नचासति वैल
414क्षण्ये तन्निबन्धना415 वस्तुव्यवस्था युक्ता अतिप्रसङ्गात् । अथ 416सन्निपत्यकार्यजननम्, तदपि
ज्ञाने कर्त्तव्ये सर्वेषामिन्द्रियमनोऽर्थादानां तुल्यम्, कस्यचिदपि असन्निपत्यजनकत्वाभावात्,
इतरेतरसंसर्गे सत्येवास्योत्पत्तेः ।
नापि स417हसैव कार्योत्पादकत्वं साधकतमत्वम्, कर्मण्यपि अस्य गतत्वात् । सीमन्तिनी
समुदाये हि अद्भुतरूपा सीमन्तिनी झटित्यात्मविषयं विज्ञानमुत्पादयति ।
36
यदप्युक्त418म्–न ह्येकदेशस्य दीपादेः करणता इत्यादि; तदप्यनुपपन्नम्; प्रतीतिबा
धितत्वात् । न419 हि कश्चिल्लौकिकः परीक्षको वा सामग्र्याः करणत्वं प्रतिपद्यते, सामग्र्या
पश्यामः इति तस्याः करणविभक्त्या निर्देशप्रसङ्गात् । न चैवं कश्चिदपि निर्दिशति दीपेन
पश्यामः, चक्षुषा निरीक्षामहे इति तदेकदेशानामेव तन्निर्देशप्रतीतेः । किञ्च, करणमिति योऽयं
व्यपदेशः स कर्तृकर्मापेक्षः, कर्त्रा कार्ये व्यापार्यमाणस्य कारकविशेषस्य करणत्वप्रतीतेः कुठा
रादिवत् ।
सामग्र्याश्च करणत्वे कर्तृकर्मणी तदन्तर्गते, ततोऽर्थान्तरभूते वा स्याताम् ? प्रथमपक्षे
सामग्रीस्वरूपादभिन्नत्वात् तत्स्वरूपवत् त420योः करणतैवोपपन्ना । न421च करणरूपताया
मपि अनयोः कर्तृकर्मरूपता युक्ता परस्परविरोधात् । कर्तृता422 हि ज्ञानचिर्कीषाप्रयत्नाधारतेष्यते,
निर्वर्त्त्यत्वादिधर्मयोगित्वं कर्मत्वम्, करणत्वं तु साधकतमत्वम् इत्येषां कथमेकत्र संभवः ?
विषया423भावे च निरालम्बनाः सर्वा संविदः प्रसज्यन्ते, चक्षुरादिवत् आलम्बनकारकस्य प्रमा
णान्तःपातित्वात् । क424श्चेदानी सामग्र्या प्रमेयं प्रमिमीते ? प्रमातुरपि अ425स्यामेवान्तर्लीनत्वात् ।
द्वितीयपक्षोऽप्ययुक्त; सकलकारकव्यतिरेकेणार्थान्तरभूतयो कर्तृकर्मणोरभावात्, भावे वा न
कारकसाकल्यम् । कार्योत्पत्तौ हि यावतामुपयोगः ते सकलशब्दवाच्याः, कर्त्तृकर्मणोश्च व्यतिरेके
कथं परिशिष्टानां सकलत्वम् ?
यच्चान्यदुक्त426म्–साकल्यान्तर्गतकारकापेक्षयैवास्य करणत्वोपपत्तेः इत्यादि; तदप्यसाम्प्र
तम्; 427यतः पृथगवस्थापेक्षाणि कारकाणि कर्मादिभावं भजन्ते, समुदायावस्थापेक्षाणि तु करण
भावं । तथा च य428दा कर्मादिता न त429दा करणता, यदा तु 430सा, न तदा कर्मादिता इति नैक
मपि रूपं व्यवतिष्ठेत अन्योन्यापेक्षत्वात्, कर्मादिरूपं हि करणस्वरूपापेक्ष 431तच्च कर्माद्यपेक्षमिति ।
37
किञ्च432 सामग्रीजनने व्यापृताः कर्मादयः, तेऽस्यां433 कारणत्वेन प्रतीयन्ते सा434 च प्रमिति
लक्षणे फले करणत्वेन, अतश्च फलं प्रति सा एकैव व्याप्रियमाणा कथं विषयान्तरे व्यापृत
कर्तृकर्मभ्यामति435शयं प्रतिपद्येत ? अपि च, सामग्रीजनने व्याप्रियमाण आत्मा यदा सामग्री
करण436तां प्रतिपद्यते तदा फलविषये कस्य कर्तृत्वम् आत्मनः सामग्रीजनने व्यापारात् ? न च
आत्मा आत्मानं सामग्र्या मध्ये प्रक्षिप्य सामग्री जनयन् पश्चात्तामेव करणत्वेन व्यापारयन्
कर्तृतामनुभवति एक437स्वरूपस्यैवंविधानेकव्यापारविरोधात्, नित्यैकरूपे वस्तुनि कार्यकारित्वा
नुपपत्तेश्च ।
किञ्च, समग्रा एव सामग्री, समग्राणां धर्मो वा ? तत्राद्यपक्षे सर्वेषां फलं प्रति अन्वयव्य
तिरेकानुविधानात् कस्य करणता इति न विद्मः । करणं हि साधकतमम्, तमार्थश्च प्रकर्षः
कार्यं प्रति अव्यवधानेन व्यापारः, स चेत् स438र्वेषां तुल्यस्तदा कथं कस्यचिदेव करणत्वं
सिद्ध्येत् ? अथ439 तेषां धर्मः; स कि नित्यः, अनित्यो वा स्यात् ? न तावन्नित्यः, कादाचित्क
त्वात् सुखादिवत् । अथानित्यः; कुतो जायेत तत एव, अन्यतो वा ? न तावदन्यतः; अनभ्यु
पगमात् । तत एवचेत्; तर्हि अयमर्थः सम्पन्नः-समग्रास्तावत् सामग्रीलक्षणं कार्यं जनयन्ति,
सा च फलम्, तदा त440स्या एकत्वात् किमपेक्ष्य साधकतमत्वं स्यात् ?
किञ्च, समग्राणां भावः सामग्री, भावशब्देन च तेषां441 सत्ता, स्वरूपमात्रम्, समुदायः,
सम्बन्धः, ज्ञानजनकत्वं वाऽभिधीयेत442 प्रकारान्तरासंभवात् ? तत्राद्यविकल्पद्वये अतिप्रसङ्गः;
व्यस्तावस्थायामपि तत्सत्तायाः स्वरूपमात्रस्य च सद्भावतः प्रामाण्यप्रसङ्गात् । समुदायोऽपि एका
भिप्रायतालक्षणः, एकदेशे मिल443नस्वभावो वा ? तत्राद्यपक्षोऽनुपपन्नः; विषयेन्द्रियादेः निरभिप्राय
त्वात् । द्वितीयपक्षोप्ययुक्तः; चन्द्राऽर्कादिविषयस्य इन्द्रियादेश्च एकदेशे मिलनाऽसंभवात् । सम्बन्ध
पक्षोऽपि अनेनैव प्रत्याख्यातः; चन्द्रादेश्चक्षुरादिना सम्बन्धाऽभावात् तस्याप्राप्यकारित्वात्,
तदप्राप्यकारित्वञ्चाग्रे प्रसाधयिष्यामः । अथ ज्ञानजनकत्वं भावशब्देनाभिधीयते; तर्हि प्रमातृप्र
मेययोरपि प्रमाणत्वप्रसङ्गः तज्जनकत्वाऽविशेषात्, तथाच प्रतीतिसिद्धत444द्व्यवस्थाविलोपः स्यात् ।
न च तज्जनकत्वाऽविशेषेऽपि स्वेच्छावशात् क्वचिदेव प्रमात्रादिव्यवस्था युक्ता; सर्वस्य स्वेष्टतत्त्व
सिद्धिप्रसङ्गात् इच्छायाः सर्वत्र निरङ्कुशत्वात् ।
38
किञ्च, आत्मादयो भावाः नित्यैकरूपास्तज्जननस्वभावा सन्तः तज्जनयन्ति, अतज्जननस्व
भावा वा ? न तावदतज्जननस्वभावाः; सर्वस्मात् सर्वस्योत्पत्तिप्रसङ्गात् । अथ तज्जननस्व
भावा; किन्न सर्वदा ते तज्जनयन्ति नित्या445नां सर्वदा तज्जननस्वभावानां तेषां सदा सत्त्वात् ?
एकप्रमाणोत्पत्तिसमये सक446लतदुत्पाद्यप्रमाणोत्पत्तिप्रसङ्गश्च । यदा हि यज्जनकमस्ति तत् तदो
त्पत्तिमत् प्रसिद्धम् यथा तत्कालाभिमतं प्रमाणम्, अस्ति च पूर्वोत्तरकालभाविनां निखिल
प्रमाणानां तदा नित्याभिमतमात्मादिका447रणमिति । तत्सद्भावेऽप्येषामनुत्पत्तौ न कदाचिदप्यत
स्तदुत्पत्तिः इत्यखिलं जगत् प्रमाणविकलमापद्येत448 । तत्करणसमर्थे सत्यप्यात्मादिकारणेऽ
भवतां स्वयमेव पश्चाद्भवतां तत्कार्यता च कथमेषामुपपद्यते ? य449द् यस्मिन् समर्थे सत्यपि
नोत्पद्यते स्वयमेव पश्चाद्यथाकालमुत्पद्यते न तत् तत्कार्यम् यथा सत्यपि कुम्भकारेऽनुत्पद्यमान
पटः, नोत्पद्यते च आत्मादौ तत्करणसमर्थे सत्यप्यखिलप्रमाणानीति । य450त्र यदा यथा यत्
प्रमाणमुत्पित्सुः तत्र तदा तथा आत्मादेस्तत्करणसमर्थत्वान्नैकदा सकलप्रमाणोत्पत्ति; इत्यप्य
समीक्षिताभिधानम्; स्वभावभूतसामर्थ्यभेदमन्तरेण कार्यस्य कालादिभेदानुपपत्तेः । यस्य
स्वभावभूतसामर्थ्यभेदो नास्ति नासौ कालादिभिन्नकार्यकारी यथा निरंशः सौगतपरिकल्पितः
क्षण, नास्ति च स्वभावभूतसामर्थ्यभेदो नित्यैकस्वभावाभिमतस्यात्मादेरिति । स्वभावभूतसा
मर्थ्याभेदेऽपि कार्यभेदाभ्युपगमे च पार्थिवपरमाण्वादिकारणभेदपरिकल्पनं व्यर्थम्, एकमेव
नित्यैकस्वभाव प451रमब्रह्मादिकारणं पृथिव्याद्यनेकार्यकारि परिकल्प्यताम् । कारणजातिभेदमन्तरेण
कार्यभेदा452ऽसंभ453वे शक्तिभेदोऽप्यस्तु, त454मन्तरेणापि त455दसंभवात् ।
किञ्च, स456कलेभ्यः साकल्यं भिन्नम्, अभिन्नं वा स्यात् ? भि457न्नञ्चेत्; किमिति पृथक्
घटादिवन्नोपलभ्यते458 ? किञ्च, भिन्नं सत् तत्तत्र सम्बद्धम्, असम्बद्धं वा ? असम्बद्ध
चेत्; कथं तद्धर्म ? यद् यत्र न सम्बद्ध्यते न तत् तद्धर्मः यथा सह्येऽसम्बद्धो विन्ध्यो न
तद्धर्मः, कारकेष्वसम्बद्धञ्च तत्साकल्यमिति । सम्बद्धञ्चेत्459 कि समवायेन, सयोगेन, विशेष
णभावेन वा ? न तावत्समवायेन; अस्याऽसिद्धे, तदसिद्धिश्च पट्पदार्थपरीक्षायां निराकरिष्य
माणत्वात्सिद्धा । नापि संयोगेन, अस्य गुणत्वेन द्रव्येष्वेव संभवात्, साकल्यस्य चाऽद्रव्यत्वात् ।
39
नापि विशेषणभावेन; सम्बन्धान्तरेणासम्बद्धे वस्तुनि विशेषणभावस्यैवासंभवात् । अ460स्तु वा केन
चि461त्तत्तत्रैव सम्बद्धम्; तथापि युगपत् सकलकारकेषु सम्बद्ध्यते, क्रमेण वा ? युगप462च्चेत्; किमेकं
सत्, अनेकं वा ? यद्येकम्; सामा463न्यादिरूपताप्रसङ्गः, तद्रूपता च सामान्यादिदोषेण464 दुष्ट
त्वान्न465 श्रेयसी । अथानेकम्; तर्हि यावन्ति कारकाणि तावद्धा त466द् भिद्येत । अथ क्रमेण; तर्हि सक
लकारकधर्मता साकल्यस्य न स्यात्; यदैव हि तस्यैकेन सम्बन्धो, न तदैवान्येनेति । अथा467
भिन्नं तत् तेभ्यः; तर्हि तान्येव न साकल्य468म्, तदा करणरूपतैव वाऽशेषकारकाणांस्यात्, सापि
वा न स्यात् कर्त्तृकर्मापेक्षत्वात्त469स्याः, त470योश्चेत्थमसंभवात्, तथा च कस्य प्रमाणता स्यात् ?
ततः कारकसाकल्यस्य स्वरूपेण विचार्यमाणस्यानुपपत्तेर्न प्रामाण्यम् । यत् स्वरूपेण विचार्य
माणं नोपपद्यते न तत् प्रमाणम् यथा गगनेन्दीवरम्, स्वरूपेण विचार्यमाणं नोपपद्यते च पर
परिकल्पितं कारकसाकल्यमिति । उपपद्यतां वा तत्; तथापि न मुख्यतः प्रमाणम्, अज्ञानरूप
स्यास्य उपचारादन्यत्र प्रामाण्यानुपपत्तेः । न च लिङ्ग-शब्दादिना व्यभिचारः; तस्यापि उपचा
रादेव प्रामाण्याभ्युपगमात् ।
किञ्च, निर्विकल्पकप्रमित्यपेक्षया सन्निकर्षस्य कारकसाकल्यस्य वा प्रमाजनकत्वेन प्रामाण्यं
स्यात्, सविकल्पकप्रमित्यपेक्षया वा ? तत्राद्यपक्षोऽनुपपन्नः; संशयादिहेतुनिर्विंकल्पकदर्शन
जनकस्यापि सन्निकर्षादेः प्रामाण्यप्रसङ्गात् । न च त471त्रास्य472 त473ज्जनकत्वं नास्तीत्यभिधातव्यम्;
संशयादेः प्रत्यक्षाभासत्वाभावप्रसङ्गात् । द्वितीयविकल्पोप्ययुक्तः; सविकल्पकप्रमोत्पत्तौ सन्नि
कर्षादेर्निर्विकल्पकज्ञानेन व्यवधानतः साधकतमत्वानुपपत्तेः । यस्य य474दुत्पत्तौ अपरेण व्यवधानं
न तस्य तदुत्पत्तौ साधकतमत्वम् यथा छिदिक्रियोत्पत्तौ कुठारेण व्यवहितस्यायस्कारस्य,
व्यवधानञ्च निर्विकल्पकेन सविकल्प475कप्रमोत्पत्तौ सन्निकर्षादेरिति । अतोऽज्ञान476रूपस्य सन्नि
कर्षादेर्न मुख्यतः कथमपि प्रामाण्यमुपपद्यते ।
40
इन्द्रियवृत्ति प्रमाणम् इति साख्यमतनिरसनम्–
ननु यद्यपि सन्निकर्षस्य कारकसाकल्यस्य वाऽज्ञानरूपस्य प्रामाण्यं नोपपद्यते; तथापि न
ज्ञानमेव प्रमाणं सिद्ध्यति, इन्द्रियवृत्तेः अर्थप्रमितौ साधकतमत्वेन
प्रामाण्योपपत्ते । इन्द्रिया477णां हि वृत्तिः विषयाकारपरिणतिः । न
खलु तेषां प्रतिनियतशब्दाद्याकारपरिणतिव्यतिरेकेण प्रतिनियत
शब्दाद्यालोचनं घटते । अतो विषयसम्पर्कात् प्रथममिन्द्रियाणां ताद्रूप्यापत्तिः इन्द्रियवृत्तिः,
तदनु विषयाकारपरिणतेन्द्रियवृत्त्यालम्बना मनोवृत्तिः । अथ कस्मान्मनोवृत्तिः अक्षवृत्त्यालम्बना
न शब्दाद्यालम्बना ? इति चेत्; अबहिर्वृत्तित्वात्, अन्यथा बाह्येन्द्रियकल्पनानर्थक्यं स्यात् ।
इत्यभिदधानः साङ्ख्योऽप्येतेनैव प्रत्या478ख्यातः ।
अचेतनस्वभावाया इन्द्रियवृत्तेरप्युपचारादन्यतोऽर्थप्रमितौ साधकतमत्वानुपपत्तेः । का
चेयमिन्द्रिय479वृत्तिः–विषयं प्रति तेषां गमनम्, आभिमुख्यं वा स्यात्, आकारधारित्वं वा ?
तत्राद्यपक्षोऽनुपपन्नः; विषयं प्रतीन्द्रियाणां गमनस्य इन्द्रियाप्राप्यकारित्वप्रक्रमे निराकरिष्यमाण
त्वात् । द्वितीयपक्षोऽप्ययुक्त, विषयं प्रत्याभिमुख्यस्य प्रगुणतापरपर्यायस्य अर्थपरिच्छितौ साध
कतमज्ञानहेतुत्वाद् उपचारत एव साधकतमत्वोपपत्तेः । विषयाकारधारित्वं पुनरिन्द्रियस्य अनु
पपन्नम्; प्रतीतिविरोधात् । न ख480लु दर्पणादिवत् तदाकारधारित्वेन श्रोत्रादीन्द्रियं प्रत्यक्षतः
प्रतीयते त481द्वत्तत्र482 विप्रतिपत्त्यभावप्रसङ्गात् । न हि प्रत्यक्षप्रतिपन्नेऽर्थे कश्चिदबालिशो विप्रति
41
पद्यते । नाप्यनुमानतः; तदविनाभाविनो लिङ्गस्याऽसंभवात् । न च प्रतिनियतार्थप्रतिपत्तिरेव
लिङ्गमित्यभिधातव्यम्; तस्याः सारूप्य483मन्तरेणाप्युपपत्तेः । तथोप484पत्तिश्चास्याः विज्ञाननिराका
रतासिद्ध्यवसरे प्रसाधयिष्यते ।
अस्तु वा काचित् तद्वृत्तिः; तथाप्य485सौ तेभ्यो भिन्ना, अभिन्ना वा स्यात् ? यद्यभिन्ना;
श्रोत्रादिमात्रमेव सा, तच्च सुपुप्तादावप्यस्तीति सुप्त-प्रबुद्धयोरविशेषप्रसङ्गात् तद्व्यवहाराभावः
स्यात् । अथ भिन्ना; किमसौ तत्र सम्बद्धा, असम्बद्धा वा ? यद्यसम्बद्धा; कथं 486श्रोत्रादेरियं
वृत्तिरिति व्यपदिश्येत ? यद् यत्राऽसम्बद्धं न तत् तस्येति व्यपदिश्यते यथा सह्ये विन्ध्यः,
असम्बद्धा च श्रोत्रादिना वृत्तिरिति । अथ सम्बद्धा; कि समवायेन, संयोगेन, विशेषणभावेन
वा ? न तावत् समवायेन; अ487स्याऽसिद्धस्वरूपत्वात्, त488दसिद्धस्वरूपता चाग्रे निराकरिष्यमाण
त्वात् प्रसिद्धा । तत्स्वरूपसिद्धौ वा नित्यव्यापिनोऽस्य श्रोत्रादेश्च तथाविधस्य सद्भावे
प्रतिनियतदेशा वृत्तिरभिव्यज्य489ते इति दुर्घटम् । नापि संयोगेन; तद्वृत्ते
र्द्रव्यान्तरत्वानुपङ्गात्, न हि द्रव्याऽद्रव्ययोः संयोगो युक्तः; अ490स्य गुणत्वेन द्रव्याश्रयत्वात् ।
तथा च इन्द्रियधर्मताभ्युपगमो वृत्तेर्विरुद्ध्यते । नापि विशेषणभावेन; सम्बन्धान्तरेणाऽसम्ब
द्धेऽर्थे सह्यविन्ध्यादिवत्तस्या491ऽसंभवात् । तस्माद्492 इन्द्रियवृत्तेर्विचार्यमाणाया सत्त्वाऽसंभवात्
कथम् विषयाकारपरिणतेन्द्रियवृत्त्यालम्बना मनोवृत्तिः इति सुघटं स्यात् ? इन्द्रियवृत्तेर्विषया
कारपरिणतत्वानुपपत्तौ मनोवृत्तेस्तदालम्बनत्वानुपपत्तेः । ततो बाह्यार्थालम्बनैवासौ493 युक्ता । न
चैवं बाह्येन्द्रियकल्पनानर्थक्यानुषङ्गः; मनसः 494तत्सापेक्षस्यैव 495अर्थप्रवृत्तिप्रतीतेः, विज्ञानोत्पत्तौ तेषा496
497मन्योन्यं सहकारिभावात् । न खलु बाह्येन्द्रियनिरपेक्षा मनसो विज्ञानोत्पत्तौ प्रवृत्तिः; अदृष्ट
पूर्वेऽप्यर्थे त498तस्त499दुत्पत्तिप्रसङ्गात् । नापि मनोऽनपेक्षा बाह्येन्द्रियाणाम्500; अन्यत्र गतचित्तस्या
प्यतो501 विज्ञानोत्पत्तिप्रसङ्गादिति ।
ननु सन्निकर्पकारकसाकल्येन्द्रियवृत्तीनाम् उक्तदोषदुष्टत्वान्माभूत् प्रामाण्यम्, 502ज्ञातृव्या-
42
ज्ञातृव्यापारप्रामाण्यवादे प्राभाकरस्य पूर्वपक्ष–
पारस्य तु भविष्यति; तमन्तरेण अर्थप्रकाशताख्यफलाऽनिष्पत्तेः ।
न हि व्यापारमन्तरेण कार्यस्योत्पत्तिः अतिप्रसङ्गात् । का503रकस्य
कारकत्वमपि क्रियावेशवशादेव उपपद्यते, करोतीति कारकम्
इति व्युत्पत्ते, इतरथा हि तद् वस्तुमात्रं स्यान्न कारकम्, क्रिया504विष्टं द्रव्यं कारकम्
इत्यभिधानात् । न च त505न्मात्रं फलार्थिभिरुपादीयते, अभिप्रेतप्रयोजनप्रसाधकस्यैव
तैरुपादानात् । त506तो यथा कारकाणि तन्दुल-सलिला-ऽनल-स्थाल्यादीनि सिद्धस्वभावानि असि
द्धस्वभावपाकलक्षणधात्वर्थं साधयितुं संसृज्यन्ते, संसृष्टानि च क्रियामुत्पादयन्ति, तथा
आत्मेन्द्रियमनोऽर्थसम्प्रयोगे सति ज्ञा507तुर्व्यापारोऽर्थप्राकट्यहेतुरुपजायते अ508तोऽसौ प्रमाणम्, अर्थ
प्राकट्यलक्षणे फले साधकतमत्वात्, यत्पुनः प्रमाणं न भवति न तत् तत्र साधकतमम् यथा
सन्निकर्पादि, साधकतमश्च तल्लक्षणे फले ज्ञातृव्यापार इति ।
अचेतनस्वरूपस्य ज्ञातृव्यापारस्य प्रामाण्यनिरास–
अत्र प्रतिविधीयते । यत्तावदुक्तम्–ज्ञातृव्यापारस्य प्रामाण्यं भविष्यति इत्यादि; तदसमी
चीनम्; यतोऽस्य प्रसिद्धसत्ताकस्य प्रामाण्यं प्रार्थ्येत, अप्रसिद्धसत्ता
कस्य वा ? न तावदप्रसिद्धसत्ताकस्य; अतिप्रसङ्गात्, अनुमानविरो
धानुषङ्गाच्च । तथाहि–यदप्रसिद्धसत्ताकं न तत् प्रमाणम् यथा गगनेन्दी
वरम्, अप्रसिद्धसत्ताकश्च प्रभाकरमतानुसारिभिरभिप्रेतो ज्ञातृव्यापार इति । अथ प्रसिद्ध
सत्ताकस्यास्य प्रामाण्यं प्रार्थ्येत, ननु कुतोऽस्य प्रसिद्धा सत्ता–स्वप्रक्रियोपवर्णनमात्रात्,
प्रमाणतो वा ? प्रथमपक्षे सन्निकर्षादेरपि त509था प्रसिद्धसत्ताकस्य प्रामाण्यप्रसङ्गात् कुतोऽप्रतिपक्षा
भवत्पक्षसिद्धि स्यात् ? प्रमाणतोऽपि–प्रत्य510क्षात्, अनुमानादेर्वा तत्सिद्धिः स्यात् ? यदि
43
प्रत्यक्षात्511; तत्किम् इन्द्रियार्थसंयोग512जात्, आत्ममनःसन्निकर्षप्रभवात्, स्वसंवेदनाद्वा ? तत्रा
द्यविकल्पोऽयुक्तः; चक्षुरादीन्द्रियाणां स्वसम्बद्धे513 ग्रहणयोग्ये चार्थे ज्ञानजनकत्वाभ्युपगमात् । न
च ज्ञातृव्यापारेण सह तेषां514 सम्बन्धः संभवति; प्रतिनियतै रूपादिभिरेवैषां सम्बन्धसंभवात्,
अत्यन्तपरोक्षतया तस्य515 ग्रहणायोग्यत्वाच्च । अस्तु वा तस्य तैः सम्बन्धः, ग्रहणयोग्यता च;
तथाप्य516सौ चक्षुरादिसहायः स्वविषयविज्ञानमुत्पादयन् अपरज्ञातृव्यापारसहकृत उत्पादयति,
असहकृतो वा ? प्रथमपक्षे, अनवस्था517-तद्व्यापारस्यापि अपरतद्व्यापारसापेक्षस्य स्वविषय
विज्ञानोत्पादकत्वप्रसङ्गात् । द्वितीयपक्षस्त्वनुपपन्नः; अपरत518द्व्यापाराऽसहकृतस्यास्य519 कर्मभूतस्य
स्वविषयविज्ञानजनकत्वानुपपत्तेः । तथाहि–ज्ञातृव्यापारः स्वविषयं विज्ञानमपरज्ञातृव्यापा
रसहकृत एवोत्पादयति, कर्मतया स्वविषयविज्ञानोत्पादकत्वात्, घटादिवत् । त520थाभूतस्याप्यस्य
521तदसहकृतस्य तज्जनकत्वे घटादेरपि 522तन्निरपेक्षस्यैव स्वविषयविज्ञानजनकत्वप्रसङ्गाद् अलं ज्ञातृ
व्यापारपरिकल्पनया । एतेन द्वितीयपक्षोप्यपास्त; प्रतिपादितदोषाणां तत्राप्यनुषङ्गाऽविशे
षात् । न च ग्रहणाऽयोग्ये वस्तुनि आत्ममनःसन्निकर्षप्रभवं प्रत्यक्षं प्रवर्त्तितुमुत्सहते, तद्योग्य
एव सुखादावस्य प्रवृत्तिप्रतीतेः । भवत्कल्पितयोः नित्यनिरंशस्वभावयोः व्यापकाऽणुरूपयो
आत्ममनसोः प्रमाणतोऽप्रसिद्धेश्च । तदप्रसिद्धिञ्च षट्पदार्थपरीक्षायां आत्म-मनोद्रव्यपरी
क्षावसरे प्रपञ्चतः प्रतिपादयिष्यामः । नापि स्वसंवेदनात्तत्सिद्धिः; अनभ्युपगमात्, अत्यन्त
परोक्षे तस्मिन् स्वसंवेदनविरोधाच्च । तन्न प्रत्यक्षाज्ज्ञातृव्यापारसिद्धिः ।
नाप्यनुमानात्; ज्ञातसम्बन्धस्यैकदेशदर्शनादसन्निकृष्टेऽर्थे 523बुद्धिः शावरभा॰
१ । १ । ५ पृ॰ ३६ इत्येवंरूपत्वात्तस्य । 524सम्बन्धप्रतिपत्तिश्च प्रत्यक्षतः, अनुमानाद्वा स्यात् ? न
तावत्प्रत्यक्षतः; ज्ञातृव्यापारस्य अत्यन्तपरोक्षतयाभ्युपगमे अर्थप्राकट्यलक्षणहेतोः तत्सम्बद्ध
त्वेन प्रत्यक्षतः प्रतिपत्तेरनुपपत्तेः, उभयस्वरूपग्रहणे हि इदमनेन सम्बद्धम् इति सम्बन्ध
प्रतीतिर्युक्ता अग्निधूमवत् । नाप्यनुमानात्; अनवस्थाप्रसङ्गात्–तदपि ह्यनुमानं निश्चित
प्रतिबन्धाद्धेतोरुत्पद्यते तत्प्रतिबन्धनिश्चयश्च अनुमानान्तरादिति । प्रथमानुमानात्तन्निश्चये च
इतरेतराश्रयः । एतेन अर्थापत्तितोऽपि ज्ञातृव्यापारसिद्धिः प्रत्युक्ता; 525तदुत्थापकस्याप्यर्थस्य
साध्यसम्बन्धसिद्धावेव गमकत्वोपपत्तेः, नान्यथा अतिप्रसङ्गात्, तत्सिद्धौ चोक्तदोषानुषङ्गः ।
44
किञ्च526, असौ ज्ञातृव्यापारः कारकजन्यः, तदजन्यो वा ? न तावत्तदजन्यः; तथाहि–
ज्ञा527तृव्यापारो न कारकाऽजन्यः, व्यापारत्वात्, पाचकादिव्यापारवत् । किञ्च, असौ तदजन्यः
स528न् भावरूपः, अभावरूपो वा स्यात् ? अभावरूपत्वे अर्थप्रकाशनलक्षणफलजनकत्वविरोधः ।
अविरोधे वा फलार्थिनः कारकान्वेषणमफलमेव स्यात्, विश्वमदरिद्रञ्च स्यात् कारणाऽभावा
देवाऽखिलप्राणिनामभिमतफलसिद्धेः । अथ भावरूपः; तत्रापि किमसौ नित्यः, अनित्यो वा ?
नित्य529त्वे सर्वस्य सर्वपदार्थप्रतिपत्तिप्रसङ्गात् प्रदीपादिकारकान्वेषणवैयर्थ्यम्, अन्ध-सुप्तादिव्य
बहारोच्छेदानुषङ्गश्च स्यात् । अथाऽनित्यः; तदयुक्तम्; भावस्वभावस्य अजन्यात्मनोऽर्थस्य अ
नित्यत्वविरोधात् । यो भावस्वभावोऽजन्यार्थो नाऽसौ अनित्यः यथाऽऽकाशादिः, तथाभूत
श्चायं ज्ञातृव्यापार इति । अस्तु वा अनित्यः; तथाप्यसौ–कालान्तरस्थायी, क्षणिको वा ? प्रथ
मपक्षे क्षणिका530 हि सा न कालान्तरमवतिष्ठते इति वचो विरुद्ध्यते ।
द्वितीयपक्षे तु क्षणादूर्ध्वम् अर्थप्रतिभासाभावप्रसङ्गाद् अन्धमूकं जगत्स्यात् । प्रतिक्षणमपरापर
व्यापारोपगमे तु तदवस्थः सुप्ताद्यभावदोषानुषङ्गः, कारकाऽजन्यस्यास्य देशकालस्वभावप्रतिनि
यमाऽयोगात् ।
अथ कारकजन्योऽसौ, अस्त्वेतत्; तथापि क्रियारूपः, अक्रियारूपो वा स्यात् ? यदि
क्रियारूपः; तदासौ क्रिया परिस्पन्दस्वभावा, अपरिस्पन्दस्वभावा वा स्यात् ? तत्राद्यविकल्पो
ऽपेशलः; व्यापकत्वेनाऽऽत्मनः तथा531भूतक्रियाश्रयत्वानुपपत्तेः । यद् व्यापकं न तत् परिस्पन्द
स्वभावक्रियाश्रयः यथा आकाशादिः, व्यापकश्च भवन्मते आत्मेति । यदि वा, परिस्पन्द
स्वभावा क्रिया532 व्यापकद्रव्यवृत्तिर्न भवति यथा ध्वजादिक्रिया, परिस्पन्दस्वभावा च ज्ञातृव्या
पारलक्षणा क्रियेति । तथा च तद्व्यापारस्य ज्ञातुरन्यत्राश्रितत्वप्रसङ्गात् कथं ज्ञातृव्यापार
रूपता प्रमाणता वा स्यात् ? ध्वजाद्याश्रितस्योत्क्षेपणादिव्यापारस्यापि त533त्प्रसक्तेः । द्वितीय
विकल्पेऽपि अपरिस्पन्दः–परिस्पन्दाभावः, वस्त्वन्तरं वा ? यदि परिस्पन्दाभावः; तदाऽस्य फल
जनकत्वानुपपत्तिः अभावस्य कार्यकारित्वविरोधात्, यथा चाऽस्य तत्कारित्वं विरुद्ध्यते तथा
अभावपरीक्षाप्रस्तावे सप्रपञ्चं प्रपञ्चयिष्यते । वस्त्वन्तरमपि किं चिद्रूपम्, अचि534द्रूपं वा ?
चिद्रूपमपि–किं धर्मी, धर्मो वा ? यदि धर्मी; तदासौ प्रमाणं न स्याद् आत्मवत् । धर्मोऽपि
45
किमात्मनो भिन्नः, अभिन्नो वा ? यद्यभिन्नः; तदा आत्मैव535 इति प्रमाणतानुपपत्तिः । भेदे
तु असम्बन्धात् तस्येति व्यपदेशानुपपत्तिः । तत्कार्यत्वात् तस्यइति व्यपदेशे, तस्य
तत्कारित्वं किं व्यापारान्तरेण, अन्यथा वा ? यदि व्यापारान्तरेण; अनवस्था । अथ अन्य536था;
तन्न; निर्व्यापारस्य कार्यकारित्वाभ्युपगमे व्यापारकल्पनानर्थक्यप्रसङ्गात् । अ537चिद्रूषमपि
वस्त्वन्तरम्–धर्मी, धर्मो वा स्यात् ? यदि धर्मी; लोष्ठवन्न प्रमाणं स्यात् । अथ धर्मः; कस्य ?
आत्मनः, अन्यस्य वा ? यद्यन्यस्य; न प्रमाणम् अतिप्रसङ्गात् । अथ आत्मनः; तन्न; अज
डस्यास्य538 जडध539र्मत्वविरोधात् । तन्न क्रियारूपो व्यापारो घटते । अक्रिया540रूपोऽप्यसौ कि
बोधरूपः, अबोधरूपो वा ? बोधरूपत्वे अत्यन्तपरोक्षत्वविरोधः, तथा541भूतस्य बोधरूपतानुप
पत्तेः, तदनुपपत्तिश्च स्वसंवेदनसिद्धौ प्रसाधयिष्यते । अबोधरूपत्वे तु प्रमाणत्वानुपपत्तिः घटा
दिवत्, चिद्रूपस्यात्मनो अचिद्रूपव्यापारविरोधा542च्च । ततो ज्ञातृव्यापारस्य उक्तन्यायेन विचार्य
माणस्यानुपपत्तेः कथं प्रामाण्यं स्यात् ?
यदप्युक्तम्543–कारकस्य कारकत्वमपि क्रियावेशवशादेव इत्यादि; तत्सत्यमेव; न544 हि परिस्प
न्दात्मकं परिदृश्यमानं कारकव्यापारमपह्नुमहे प्रतिकारकं विचित्रस्य ज्वालादिव्यापारस्य प्रत्य
क्षतः प्रतीतेः, अतीन्द्रियस्यैव व्यापारस्य भवत्कल्पितस्याऽपह्नवात्, तस्योक्तप्रकारेण कुतश्चिदपि
प्रमाणादप्रतीतेः । न च नित्यैकरूपस्याऽपरिणामिनो ज्ञातुरन्यस्य वा व्यापारादिकार्यकारित्वं
घटते । एतच्च अर्थक्रिया न युज्येत नित्यक्षणिकपक्षयोः इत्य545त्र प्रपञ्चतः प्रति
पादयिष्यते । ततः प्रमाणं ज्ञातृव्यापारोऽर्थप्राकट्यलक्षणे फले546 साधकतमत्वात् इत्यादि,
वन्ध्यासुतसौभाग्यव्यावर्णनप्रख्यतां प्रतिपद्यते, इत्युपरम्यते । तदेवम्–अज्ञानात्मनः सन्निकर्षादे
र्विचार्यमाणस्यानुपपत्तेः, उपपत्तौ वा अर्थप्रमितौ मुख्यतः साधकतमत्वानुपपत्तितः प्रामाण्यस्यापि
मुख्यतोऽनुप547पत्तेः, 548तत्प्रमितौ मुख्यतः साधकतमज्ञानलक्षणप्रमाणोत्पादकत्वाद् उपचारादेव549
अत्रास्य प्रामाण्यं550 प्रेक्षादक्षैः प्रतिपत्तव्यम् । इति युक्तमुक्तम्–सन्निकर्षादेरज्ञानस्य प्रामा
ण्यमनुपपन्नम् अर्थान्तरवत् इति ।
ननु भवतु ज्ञानमेव प्रमाणम् । तत्तु द्विविधम्–निर्विकल्पकम्, सविकल्पकञ्चेति । तत्र
46
निर्विकल्पकप्रत्यक्षस्य प्रामाण्यमिति वौद्धस्य पूर्वपक्ष–
प्रत्यक्षरूपं ज्ञानं निर्विकल्पकम्, अनुमानरूपं तु सविकल्पकम् । तत्र
प्रत्यक्षलक्षणम्–प्रत्य551क्षं कल्पनापोढमभ्रान्तम् न्यायबि॰ पृ॰ ११
इति । अभिलापवती प्रतीतिःकल्प552ना न्यायबि॰ पृ॰ १३
ततोऽपोढम् । न हि प्रत्यक्षेऽभिलापसंसृष्टार्थग्रहणं संभवति, तद्वि553षये सङ्केत-व्यवहारकालाऽ
ननुयायिनि शब्दसन्निवेशाऽसभवात् । यः554 सङ्केतव्यवहारकालाननुयायी न तत्र व्यवहारिभि
शब्दो निवेश्यते यथा उत्पन्नमात्रप्रध्वंसिनि क्वचिदर्थे, नान्वेति555 च नियतदेशकालाकारं स्व
लक्षण देशान्तरादाविति । अत कथं तद्वि556शिष्टार्थग्रहणं प्रत्यक्षेण यतः सविकल्पकं तत्स्यात् ?
यो यत्र शब्दो न निवेशितो न तद्विशिष्टस्य तस्य ग्रहणं यथा अनिवेशिताऽश्वशब्दस्य
557गोद्रव्यस्य नाऽश्वशब्दविशिष्टस्य ग्रहणम्, अनिवेशितश्च स्वलक्षणे कश्चिदपि शब्द इति ।
किञ्च, अतीताद्यर्थ स्ववाचकसंसर्गेण विकल्पयतः पुरोवर्तिनि रूपादौ यदोत्पद्यते ज्ञानं
तस्य कथं सविकल्पकता वर्तमानार्थनामसंसर्गस्य तदाऽनुपलब्धेः ? अर्थे च558 शब्दानामसंभवात्
तत्तादाम्याभावाच्च कथमर्थप्रभवे ज्ञानेऽजनकस्य शब्दस्य आकारसंसर्गः ? यद् यस्याऽजनकं
47
न तत् तरयाकारमनुविधत्ते यथा रसादुत्पन्नं रस559ज्ञानं नाऽजनकस्य रूपादेः, नीलाद्यर्थादेवो
त्पन्नञ्चेन्द्रियज्ञान560मिति । ततो यदेव ज्ञानमर्थसंसृष्टं वाचकत्वेन शब्दं प्रतिपद्यते तदेव
सविकल्पकम्, नान्यत् । अत एव योगिज्ञानमनेकशब्दार्थप्रतिभासमपि योजनाऽभावान्न सवि
कल्पकम्, विशेषणविशिष्टार्थग्रहणाभावाच्च अविकल्पकं प्रत्यक्षम् । न खलु विशेषणविशिष्टता
प्रत्यक्षेण ग्रहीतुं शक्या, तुल्यकालस्याऽर्थद्वयस्य तत्र प्रतिभासनात् । न च स्वरूपमात्रेण प्रती
यमानयोः विशेषणविशेष्यभावः; अतिप्रसङ्गात् । प्रयोगः–यद् यदर्थसाक्षात्करणप्रवृत्तत्तंज्ञानं
तत् तत्स्वरूपव्यतिरिक्त–विशेषणविशेष्याकार-तत्संयोजनास्वभाव-कल्पनाकारं न भवति, यथा
रूपाद्याकारप्रवृत्तचक्षुरादिज्ञानम् अविषयीकृतगन्धादिविशेषणयोजनाकारं न भवति, तथा च
सर्वं स्वविषयप्रवृत्तं ज्ञानमिति ।
तच्च इत्थम्भूतं प्रत्यक्षम् स्वसंवेदन-इन्द्रिय-मनो-योगिप्रत्यक्षविकल्पाच्चतुर्धा भिद्यते । तत्र
सर्वचित्तचैत्तानामात्मसंवेदनं स्वसंवेदनम् न्यायवि॰ पृ॰ १९ इन्द्रियार्थसम
नन्तरप्रत्ययप्रभवम् इन्द्रियप्रत्यक्षम् स्वविषयानन्तरविषयसहकारिणा
इन्द्रियज्ञानेन समनन्तरप्रत्ययेन जनितं मनःप्रत्यक्षम् न्यायवि॰ पृ॰ १८ भूतार्थ
भावनाप्रकर्षपर्यन्तजं योगिप्रत्यक्षम् न्यायवि॰ पृ॰ २० इति ।
निर्विकल्पकनिरसनपुरस्सरं सविकल्पकप्रामाण्यव्यवस्थापनम्–
अत्र प्रतिविधीयते । यत्तावदुक्तम्561–कल्पनापोढम् इत्यादि, तत्र केयं कल्प562ना–अभिलापव
त्प्रतिभासः, निश्चयः, जात्याद्युल्लेखः, अस्पष्टाकारता, अर्थ
सन्निधिनिरपेक्षता, अनक्षप्रभवता, धर्मान्तरारोपो वा ? तत्रा
द्यपक्षोऽयुक्तः; प्रतिभासस्याऽभिलापव563त्त्वानुपपत्तेः । तद्धि तत्स्व
भावत्वात्, तद्धेतुत्वाद्वा स्यात् ? न तावत्तत्स्वभावत्वात्;
चेतनाऽचेतनयोः विरुद्धधर्माध्यासतः तादात्म्याऽसंभवात् । ययोर्विरुद्धधर्माध्यासः न तयोस्ता
दात्म्यम् यथा जलाऽनलयोः, विरुद्धधर्माध्यासश्च चेतनाऽचेतनरूपतया शब्द-ज्ञानयोरिति । अतः
तत्स्वभावशून्यतया प्रत्यक्षस्याऽविकल्पकत्वसाधने सिद्धसाधनम् । नापि तद्धेतुत्वात्; तद्धि
तज्जन्यत्वम्, तज्जनकत्वम्, उभयं वा ? तज्जन्यत्वेन तद्वत्त्वे, श्रोत्रज्ञानस्य अविकल्पकत्वं न
स्यात्, तस्याऽभिलापप्रभवतया तद्वत्त्वप्रसङ्गात् । तज्जनकत्वात्तद्वत्त्वे, प्रकृति-प्रत्ययादिप्रत्यक्षस्य
48
सविकल्पकत्वं स्यात् । उभयपक्षेऽपि उभयदोपानुपङ्गः, एकत्रोभयरूपताविरोधश्च । अतः
अभिलापवत्प्रतिभास564स्य कल्पनालक्षणत्वाऽनुपपत्तेः यो यत्र शब्दो न निवेशितः इत्यादि
प्रत्याख्यातम् ।
अथ निश्च565य कल्पनोच्यते, सत्यमेतत्; तद्रहितत्वं तु566 प्रत्यक्षस्याऽसत्यम्; प्रमाणस्याऽनिश्चया
त्मक्त्वानुपपत्तेः; तथाहि–प्रत्यक्षं स्वार्थव्यवसायात्मकं प्रमाणत्वाद् अनुमानवत् । यत्पुनः
स्वयमनिश्चितस्वरूपम् अर्थाऽनिश्चयात्मकञ्च न तत्प्रमाणम्, यथा पुरुषान्तरज्ञानं संशयादि
ज्ञान567ञ्च । न खलु स्वार्थाऽव्यवसायात्मकत्वं विहाय आत्मान्तरज्ञानस्य सशयादेश्चाऽप्रामाण्ये
अन्यन्निबन्धनमस्ति, तच्च568 परैः प्रत्यक्षे प्रतिज्ञायमानम् अप्रामाण्यमन्वाकर्षति । निश्चयो हि
संशयादिव्यवच्छेदेन अर्थस्वरूपावधारणम्, तद्रूपता च प्रमाणस्य प्रमाणशब्द569स्य निरुक्त्यैवाऽ
वसीयते । तथाहि–प्रकर्षेण संशयादिव्यवच्छेदलक्षणेन मीयते परिच्छिद्यते येनाऽर्थ तत् प्रमा
णम्, न चैतन्निर्विकल्पके संभवतीति कथं तत्र प्रमाणशब्दस्यापि प्रवृत्तिः ? व्यवहाराऽनुपयोगि
त्वाच्च न त570त् प्रमाणम्, यद्व्यवहारानुपयोगि न तत् प्रमाणम् यथा गच्छत्तृणस्पर्शसंवेदनम्,
तथा च571 परपरिकल्पितं निर्विकल्पकं प्रत्यक्षमिति । व्यवहारञ्चाङ्गीकृत्य भवद्भि प्रमाणचिन्ता
प्रतन्यते, प्रामाण्यं व्यवहा572रेण प्रमाणवा॰ २ । ५ इत्याद्यभिधानात् । न चाऽविकल्पकस्य
प्रवृत्त्यादिव्यवहारप्रसाधकत्वमस्ति, स्वार्थाऽनिश्चायकात् 573ततोऽनध्यवसायादिवद् व्यवहारिणां
क्वचित्प्रवृत्त्याद्यनुपपत्ते ।
574ननु निर्विकल्पकमपि प्रत्यक्षं व्यतिरिक्तविकल्पोत्पादकत्वतः प्रवर्तकत्वात् प्रमाणतां प्रति
पद्यते, इत्यपि श्रद्धामात्रम्; तस्याऽविदितस्वरूपस्य सन्निकर्षादविशेषप्रसङ्गात्, 575तस्यापि
हि इत्थं प्रवर्तकत्वमुपपद्यते । न च चेतनाऽचेत576नत्वकृतस्तयोर्विशेषः, निर्विकल्पकप्रत्यक्षस्यापि
चेतनत्वाऽप्रसिद्धेः । परनिरपेक्षतया स्वरूपोपदर्शकं हि चेतनमुच्यते, न चाऽविकल्पकाध्यक्षं
स्वप्नेऽपि तथा577 स्वरूपमुपदर्शयतीति कथं तच्चेतनं यतः सन्निकर्षाद्विशेष्येत ? अतः तद्विशेष
49
मिच्छता व्यवसाया578त्मकं तत् प्रतिपत्तव्यम्, निर्व्यापारस्य अननुभूयमानस्वरूपस्यास्य अपर
प्रकारेण सन्निकर्षाद् भेदाऽप्रसिद्धेः ।
ननु पश्यामि इत्येवंभूतो विकल्प एवाऽध्यक्षस्य व्यापारः, तत्कथं निर्व्यापारता ? इत्य
प्यसुन्दरम्; तद्व्यवसायात्मकत्वप्रसङ्गात् । न खलु व्यापारः तद्वतो भिन्नो भवद्भिरङ्गीक्रि
यते; तत्स्वभावत्वात्तस्य । अथ तत्कार्यत्वात् ततो भिन्नोऽसौ; कथं तर्हि तद्व्यापारः ? न हि
पुत्रः पितुर्व्यापारो भवति । अस्तु वा; तथापि–यदि अविकल्पकाध्यक्षे व्यवसायस्वभावता न
स्यात् तदा तत्प्रभवविकल्पेऽपि कुतोऽसौ स्यात् ? स हि बोधरूपतया, विलक्षणसामग्रीप्रभ
वतया वा व्यवसायस्वभावतां स्वीकुर्यात् ? यदि बोधरूपतया; तदाऽसौ प्रत्यक्षेऽप्यस्ति, इति
तदपि व्यवसायस्वभावतां स्वीकुर्यात् । तद579विशेषेऽपि य580स्य साक्षादर्थे ग्रहणव्यापारः तन्न
निश्चिनोति, यस्य तु तद्व्या581पारोपजीवित्वम् अ582सौ निश्चिनोति इति असेः कोशस्य तीक्ष्णता ।
विलक्षणसामग्रीप्रभवता च अ583नयोः भेदे सिद्धे सिद्ध्येत्, न च विकल्पव्यतिरेकेण अविकल्पक
स्वरूपं स्वप्नेऽपि प्रसिद्धम् । एकमेव हीदं स्वार्थव्यवसायात्मकमिन्द्रियादिसामग्रीतः समुत्पन्नं
विज्ञानमनुभूयते, न तत्र स्वरूपभेदः सामग्रीभेदो वा कश्चित् कदाचित् कस्यचित् प्रतिभाति
अन्यत्र महामोहाक्रान्तान्तःकरणात् सौगतात् । क584थञ्चैवं बुद्धिचैतन्ययोर्भेदं प्रतिवर्णयन्
साङ्ख्यः प्रतिक्षिप्येत ? विकल्पाऽविकल्पयोरिव अनयोरप्रतिपन्नस्वरूपयोरपि अभ्युपगममा
त्राद् भेदसिद्धिप्रसङ्गात् । तयोरेकत्वाध्यवसायाद् भेदेनाऽप्रतिपत्तिरित्यपि उभयत्र समानम् ।
किञ्च, उभयोर्भेदेन स्वरूपसंवितौ अन्यस्य अन्यत्राऽध्यारोपाद् एकत्वाध्यवसायो युक्तः
अग्निमाणवकवत्, न च विकल्पाऽविकल्पयोः क्वचित् कदाचित् कस्यचित् संवित्तिरस्ति
इत्युक्तम् । एकत्वाध्यवसायश्च अनयोः अन्यतरस्मात्, अन्यतो वा स्यात् ? अन्यतरस्माच्चेत्;
585किं विकल्पात्, निर्विकल्पकाद्वा ? न तावन्निर्विकल्पकात्; तस्य परामर्शशून्यतया एकत्वाध्य
वसायाऽसमर्थत्वात् । नापि विकल्पात्; तस्य निर्विकल्पकाऽविषयत्वात् । यद् यद्विषयं न भवति
न तत् तस्य केनचिदेकत्वमध्यवस्यति, यथा घटविषयं विज्ञानं परमाण्वविषयत्वान्न त586स्य घटा
दिना एकत्वमध्यवस्यति, निर्विकल्पकाऽविषयञ्चेदं विकल्पज्ञानमिति । तद्विषयत्वे वा स्वलक्षण
50
विषयत्वं विकल्पानामपि स्यात् । अन्यतोऽपि पूर्वज्ञानात्, उत्तरज्ञानात्, अन्वितरूपात्प्रतिपत्तुर्वा
तदेकत्वाध्यवसाय स्यात् ? न तावत्पूर्वज्ञानात्, तस्य587 तत्काले प्रध्वस्तत्वात् । नापि उत्तरज्ञानात्;
तत्काले तयोरभावात् । त588थैव तद्द्वयस्यापि निर्विकल्पकस्य सविकल्पकस्य वा सतोर्न तदेकत्वा
ध्यवसायहेतुत्वं युक्तम्; उभयत्रोभयदोपानुपङ्गात् । नाप्यन्वितरूपात्प्रतिपत्तुः तदेकत्वाध्यव
सायः; तस्य सौगतैरनभ्युपगमात् । ततः प्रतीतितो वस्तुव्यवस्थामभ्युपगच्छता एकमेवानुभ
वसिद्धस्वार्थव्यवसायात्मकं प्रत्यक्षं प्रतिपत्तव्यम्, स्वपरपरिच्छित्तेः सकलव्यवहा589रिणाञ्च त590न्मु
खप्रेक्षित्वात् । तस्यैव अविकल्पकम् इति नामान्तरकरणे न किञ्चिदनिष्टम्, संज्ञाभेदस्य
अर्थभेदाऽप्रसाधकत्वात् । जात्याद्युल्लेखः कल्पना इत्यप्य591विरुद्धम्; जात्यादीनां विशेषण
विशेष्यभूतानां परमार्थसतां व्यामोहविच्छेदेनावसायस्य कल्पनात्वोपपत्तेः ।
यदप्युक्त592म्-यद् यदर्थसाक्षात्कारप्रवृत्तं ज्ञानम् इत्यादि, तत्र कोऽयं विशेषणविशेष्या
द्याकारो नाम योऽर्थसाक्षात्करणप्रवृत्ते ज्ञाने प्रतिपिद्ध्येत्–प्रतिबिम्बम्, उल्लेखो वा ? प्रति
बिम्बञ्चेत्; सिद्धसाध्यता, ज्ञाने तत्प्रतिपेधस्य अस्माभिरप्यभ्युपगमात्, सकलज्ञानानां निरा
का593रत्वप्रतिज्ञानात् । अथ उल्लेख; तन्निपेधोऽनुपपन्न, प्रमाणस्य यथावस्थितार्थस्वरूपोद्योतक
त्वात्, तत्स्वरूपञ्च जात्यादिविशिष्टं गौः शुक्लः चरति इत्यादिप्रत्ययात् प्रसिद्धम् ।
न खलु प्रतीयमानस्याऽपलापो युक्त; सर्वत्राऽनाश्वासप्रसङ्गात् । जात्यादिसद्भावः तद्विशिष्टत्वञ्च
अर्थानां विषयपरिच्छेदे प्रपञ्चतः प्रतिपादयिष्यते इत्यलमतिप्रसङ्गेन ।
अथ अस्पष्टाका594रता विकल्पस्वरूपम्, तच्चास्य विकल्पकत्वादेव सिद्ध्यति; तथाहि–यत्
सविकल्पकं ज्ञानं तदस्पष्टम् यथा अनुमानम्, तथाचेदं विवादापन्नं ज्ञानम्; इत्यप्यसाम्प्र
त595म्; निर्विकल्पकत्व-सविकल्पकत्वाभ्यां ज्ञानानां स्पष्टत्वाऽस्पष्टत्वयोरप्रसिद्धेः, स्वसामग्रीविशेषा
देव तेषां तत्प्रसिद्धे । कथमन्यथा प्रत्ययत्वात् प्रत्यक्षमपि अनुमानवदस्पष्टं न स्यात् ? अन्यो
न्याश्रयश्च; अस्पष्टाकारत्वे हि सिद्धे सविकल्पकत्वसिद्धि, तत्सिद्धौ च अस्पष्टाकारत्वसिद्धि
रिति । किञ्च, अस्य अस्पष्टता विशेषणविशिष्टार्थग्राहित्वात्, एकत्वपरामर्शित्वात्, परोक्षाका
रोल्लेखित्वाद्वा स्यात् ? तत्र आद्यपक्षद्वयमयुक्तम्, वस्तुस्वरूपस्य अस्पष्टत्वाऽहेतुत्वात् । यत्
51
खलु वस्तुस्वरूपं तन्नाऽस्पष्टत्वहेतुः यथा नीलत्वादि, वस्तुस्वरूपञ्च विशेषणविशिष्टत्वादिक
मिति । परोक्षाकारोल्लेखित्वञ्च यत्रास्ति तत्र अस्पष्टत्वमप्यस्तु, नान्यत्र । न हि सर्वत्र विकल्पः
परोक्ष एवार्थे प्रवर्तते; वर्तमाने पुरोवर्तिन्यप्यर्थे स्पष्टाकारोल्लेखमुखेन तत्प्रवृत्तिप्रतीतेः ।
नापि अर्थसन्निधिनिरपेक्षता596 विकल्पलक्षणम्; पुरोवर्तिन्यर्थे सत्येव अस्येदन्तया प्रवृत्तेः,
न हि ईदृशो विकल्पोऽसन्निहितेऽर्थे संभवति । अतश्च सन्निहितार्थलक्षणत्वेऽपि यदि अ597स्याऽप्रत्य
क्षता, न किञ्चित् प्रत्यक्षं स्यात् ।
नापि अनक्षप्रभवता तल्लक्षणम्; अक्षाऽन्वयव्यतिरेकानुविधायित्वतः अक्षप्रभवत्वस्यात्रैवा
वसायात्, न हि निर्विकल्पकम् अक्षव्यापारानन्तरं कदाचिदप्युपलभ्यते । अर्थसाक्षात्कारिण598
श्चास्याऽक्षप्रभवत्वं भवति । न चाऽविकल्पस्य तत्साक्षात्कारित्वं संभवति; स्वरूपेणाप्यस्या599ऽप्रसि
द्धत्वात् । यत् स्वरूपेणाऽप्रसिद्धं न तद् अर्थसाक्षात्कारि यथा वन्ध्यास्तनन्धयविज्ञानम्, स्वरू
पेणाप्रसिद्धञ्च अविकल्पकत्वाभिमतं विज्ञानमिति ।
धर्मान्तरारोपोऽपि न तल्ल600क्षणम्; विकल्पे हि कस्य धर्मान्तरमारोप्यते ? निर्विकल्पकस्य
चेत्; कि तद्धर्मान्तरम् ? वैश601द्यञ्चेत्; व602न्ध्यासुतसम्बन्धि त603त् तत्रा604रोप्यते इत्यपि किन्न
स्यात् ? तस्य त605द्धर्माधारतयाऽप्रसिद्धेः कथं तत् तत्रारोप्यते इत्यन्यत्रापि समानम् । न खलु
निर्विकल्पमपि प्रामाणिकस्य अनन्यमनसो विस्फारिताक्षस्य तद्धर्माधारतया कदाचिदपि प्रसि
द्धम्, इति अक्षव्यापारप्रभवं वैशद्याध्यासितं स्वार्थसाक्षात्कारि व्यवसायात्मकं प्रत्यक्षं प्रतिप
त्तव्यम् । ततो भवत्परिकल्पितप्रत्यक्षलक्षणस्याऽनुप606पत्तेः स्वसंवेदनेन्द्रिय इत्यादिना तद्भेदोप
वर्णनम् आकाशकुशेशयसौरभव्यावर्णनप्रख्यमित्युपेक्षते ।
52
विवृतिव्याख्यानम्–
एतदेवाह–न वै इत्यादि । न वै नैव ज्ञानमित्येव ज्ञानमित्येतावतैव प्रमाणम् । कुत
एतत् ? अतिप्रसङ्गात् । अतिप्रसङ्गमेव दर्शयति संव्यवहार इत्या
दिना । समीचीनः सङ्गतो वा वादिप्रतिवादिनोऽविप्रतिपत्तिभूतो व्यव
हारः हेयोपादेययोर्हानोपादानलक्षणः संज्ञानादिलक्षणो वा, तत्र अनुप
योगिनः । कस्य ? ज्ञानस्य । पुनरपि कथम्भूतस्य ? इत्यत्राह–संशय इत्यादि । इयं शुक्ति
का रजतं वा इति ज्ञानं संशयः । रजते शुक्तिका इति, शुक्तिकायां रजतम् इति वा ज्ञानं
विपर्ययः । तत्कारणस्य तत्कारणत्वादेव तदनुपयोगिनः भावाऽविरोधात् सत्त्वाऽविरोधात् ।
अयमर्थः–यथा संशयादिहेतोर्ज्ञानस्य ज्ञानत्वे सत्यपि संव्यवहारानुपयोगित्वान्न प्रामाण्यम्,
तथा भवत्परिकल्पितनिर्विकल्पकप्रत्यक्षस्यापि ।
अत्र607 वादिनां विवेकाख्याति-अख्याति-असत्ख्याति-प्रसिद्धार्थख्याति-आत्मख्याति–प्रसि
द्धार्थख्याति-सदसत्त्वाद्यनिर्वचनीयार्थख्याति–अलौकिकार्थख्याति-विपरीतार्थख्यातिरूपा विप्रति
पत्तयः सन्ति । तत्र–
विपर्ययज्ञाने विवेकाऽख्यातिवादिन प्राभाकरस्य पूर्वपक्ष–
प्रभाकरमतानुसारिणो विवेकाऽख्याति विपर्ययज्ञाने प्रतिपन्नाः । तथाहि–इदं रजतम्
इत्यन्योन्यं608 विभिन्नं ज्ञान609द्वयं प्रत्यक्ष-स्मरणरूपम् विभिन्नकारणप्रभव
त्वाद् विभिन्नविषयत्वाच्च सिद्ध्यत्येव । इन्द्रियं हि इदमंशोल्लेखिनः
प्रत्यक्षस्य कारणम्, संस्कारश्च स्मरणस्य, इति सिद्धमत्र विभिन्नकारणप्रभ
वत्वम् । ययोश्च विभिन्नकारणप्रभवत्वं तयोरन्योन्यं भेदः यथा प्रत्यक्षानुमानयोः, विभिन्नकार
णप्रभवत्वञ्च इदम् रजतम् इति ज्ञानद्वयस्य । विभिन्नविषयत्वञ्चात्र सुप्रसिद्धम्–इदम्
इति ज्ञानस्य पुरोवर्तिशुक्तिशकलावलम्बनत्वात्, रजतम् इति ज्ञानस्य च व्यवहितरजतविष
यत्वात् । यत्र च विभिन्नविषयत्वं तत्रान्योन्यं भेदः यथा रूप-रसादिज्ञाने, अस्ति च विभिन्न
विषयत्वम् इदं रजतम् इति ज्ञाने इति । इत्थं प्रत्यक्षात् स्मृतिर्विभिन्नापि प्रमुष्टा इति न
विवेकेन प्रतिभासते इत्यविवेकख्यातिः, न तु एकमेवेदं ज्ञानम्; तथात्वेन तदुत्पत्तौ कारणाऽभा
वात् । तत्र हि कारणम्-इन्द्रियम्, अन्यद्वा ? न तावदन्यत्; उपरतेन्द्रियव्यापारस्यापि तदु
त्पत्तिप्रसङ्गात् । नापीन्द्रियम्; तद्धि रजतसदृशे शुक्तिशकले सम्प्रयुक्त सत् तत्र निर्विकल्पकमु
पजनयत् सविकल्पकमपि तत्रैवोपजनयेत् न रज610ते, तस्य इन्द्रियेणाऽसम्बन्धाद् अवर्तमानत्वाच्च ।
53
न चाऽसम्बद्धमवर्तमानञ्चेन्द्रियग्राह्यम् सम्बद्धं वर्त्तमानञ्च गृह्यते चक्षुरादिना मीमां॰
श्लो॰ सू॰ ४ श्लो॰ ८४ इत्य611भिधानात् । अन्यथा612 विप्रकृष्टाऽशेषार्थानामपि तद्ग्राह्यत्वप्रसङ्गतोऽ
नुपायसिद्धमशेषस्य अशेषज्ञत्वं स्यात् । न च दोषाणामयं महिमा इत्यभिधातव्यम्; यतः
कोऽयं तन्महिमा नाम–इन्द्रियशक्तेः प्रतिबन्धः613, तत्प्रध्वंसः, विपरीतज्ञानाविर्भावो वा ? तत्र
आद्यविकल्पद्वयमयुक्तम्; कार्यानुत्पादप्रसङ्गात्, न हि मणिमन्त्रादिना दहनशक्तेः प्रतिबन्धे
प्रध्वंसे वा स्फोटादिकार्योत्पत्तिर्दृष्टा । तृतीयविकल्पोप्यनुपपन्नः; न ख614लु दुष्टा यवा विपरीतं
कार्यमाविर्भावयन्तः प्रतीयन्ते । अतः ज्ञानद्वयमेतत्–इदम् इति हि प्रत्यक्षं पुरोव्यवस्थितार्थ
ग्राहि, रजतम् इति च अनुभूतरजतस्मरणमिति । रजता615कारा हि प्रतीती रजतविषयैव न
शुक्तिविषया, अन्याकारायाः प्रतीतेः अन्यविषयत्वाऽयोगात्, तद्योगे वा सर्वं ज्ञानं सर्वविषयं
स्यात्, इति सर्वस्य सर्वदर्शित्वापत्तिः । प्रयोगः–यद् यदाकारं ज्ञानं तत् तद्विषयमेव यथा
घटाकारं घटविषयमेव, रजताकारञ्चेदं ज्ञानमिति । यदि च अन्याकारापि प्रतीतिः अन्यविषया
स्यात्, तदा अस्याः स्वार्थव्यभिचारतः सर्वत्राप्यनाश्वासान्न क्वचित् कस्यचित् प्रवृत्तिर्निवृत्तिर्वा
कुतश्चित् इत्यशेषव्यवहारोच्छेदः । ततः रजताकारं ज्ञानं रजतविषयमेवाभ्युपगन्तव्यम् । न
च रजतमग्रतः सन्निहितम्, अतोऽतीतमेव तत् तदा स्मर्यत इति । न तज्ज्ञानं प्रत्यक्षम्; इन्द्रियार्थ
सम्प्रयोगजत्वाऽभावात्, अगृ616हीतरजतस्य इदं रजतम् इति प्रत्ययानुत्पत्तेश्च । यदि हि तत्प्र
त्यक्षं स्यात् तदाऽगृहीतरजतस्यापि इन्द्रियव्यापारात् तदुत्पद्येत ।
ननु यदि अतीतं रजतं स्मर्यते तदाऽतीतस्यास्य अतीततयैव प्रतिभासः स्यात्, न तु वर्त
मानरजततुल्यतया; इत्यप्यपेशलम्; अतीतस्यापि रजतस्य दोषतोऽतीतत्वेनाऽप्रतिभासनात्,
व617र्तमानस्य च शुक्तिलक्षणार्थस्य ग्राहकं ज्ञानं शुक्तिकेयम् इति तल्लक्षणमर्थं स्व618रूपेण
54
प्रतिपत्तुमसमर्थम् । शुक्तित्वलक्षणविशेषणस्य रजताच्छुक्तेर्भेदकस्याऽग्रहणात्, साधारणात्मना
तु रजतान्वयिना स्थितं वस्तु प्रतिपद्यमानं रजतस्मृतिज्ञानस्य स्मरामि इत्याकारशून्यस्य
कारणतां प्रतिपद्यते । स्मरा619मि इत्याकारशून्यत्वमेव चास्याः प्रमोषः । रजत620मिदम्
इति सामानाधिकरण्यं समीचीनसन्निहितरजतप्रत्ययतुल्यव्यवहा621रत्वञ्चात्र न दुर्घटम्; भेदाऽ
ग्रहतः तद्घटनात् । भेदाऽग्रहश्च त्रिप्रकारः; तथा हि–प्रकाश्ययोर्भेदो न गृह्यते, प्रकाशकयोः
भेदो न गृह्यते, सम्यग्ज्ञानाच्च भेदो न गृह्यते इति च । न च622 स्मृतिप्रमोषाभ्युपगमे रजतज्ञा
नस्य सत्यत्वात् उत्तरज्ञानेन बाध्यतानुपपत्तिरित्यभिधातव्यम्; शुक्तिकेयम् इति भेदबुद्धौ
भेदाऽनध्यवसायनिवा623रणेन पूर्वप्रत्ययप्रशंसितरजतोचितप्रवृत्त्यादिव्यवहारनिवारणतः तस्या624
उपपत्ते । ये तु625 स्मृतिप्रमोषमनिच्छन्त शुक्तौ रजतप्रतिपत्ति विप626रीतख्याति प्रतिपद्यन्ते तेषां
बाह्यार्थसिद्धिर्न प्राप्नोति; तद्दृष्टान्तेनाऽशेषप्रत्ययानां निरालम्बनत्वप्रसङ्गात् । यथैव हि रजत
प्रत्ययो रजताऽभावेऽपि रजतमवभासयति तथा सर्वे बाह्यार्थप्रत्ययास्तदवभासिनः इत्यद्वैत
वादिमतसिद्धि स्यात् । तामनिच्छता तत्र स्मृतिप्रमोष627 एवाभ्युपगन्तव्य इति ।
अत्र प्रतिविधीयते । यत्तावदुक्तम्628–विभिन्नकारणप्रभवत्वात् इत्यादि; तत्र किं
55
स्मृतिप्रमोषापर–पर्यायायाः विवेकाख्याते प्रतिविधानम्–
का629रणभेदमात्रात् कार्यभेदः प्रसाध्यते, सामग्रीभेदाद्वा ? प्रथमपक्षे
न किञ्चिदेकं ज्ञानं स्यात्, आलोकेन्द्रियादिभिरनेकैः कारणै
र्जन्यमानस्य घटादिज्ञानस्याप्यनेकत्वप्रसङ्गात् । द्वितीयपक्षस्त्वयुक्तः;
सामग्रीभेदस्यात्राऽसंभवात्, चक्षुरादिकारणकलाप630स्यैकस्यैव तत्कारणत्वात् । कार्यभेदकल्प्यत्वाच्च
त631द्भेदस्य, न चात्र कार्यभेदोऽस्ति । ननु रजतमिदम् इति स्मृतिप्रत्यक्षरूपः कार्यभेदोऽत्र विद्यत
एव, अतः सामग्रीभेदः कल्प्यत इति चेत्; न; अन्योन्याश्रयप्रसङ्गात्–सिद्धे हि सामग्रीभेदे
रजतमिदम् इत्यत्र स्मृतिप्रत्यक्षरूपतया कार्यभेदसिद्धिः, तत्सिद्धौ च सामग्रीभेदसिद्धिरिति ।
एतेन ययोर्विभिन्नकारणप्रभवत्वम् इत्याद्यनुमानं प्रत्युक्तम्; तयोर्हि भेदे सिद्धे विभिन्न
कारणप्रभवत्वं सिद्ध्येत, तत्सिद्धौ च तयोर्भेदः सिद्ध्येदिति । तथा च इन्द्रियं हि प्रत्यक्षस्य
कारणम् इत्यादिस्वप्रक्रियाप्रदर्शनमनुपपन्नम् । यदि चान्यत्र इन्द्रियसंस्कारयोः स्मृतिप्रत्यक्ष
कारणत्वेन प्रतिपन्नत्वाद् अत्रापि तत्कार्यभेद इष्यते; तर्हि प्रत्यभिज्ञानस्यापि एकत्वं न स्यात्
संस्कारेन्द्रियप्रभवत्वाऽविशेषात् । अथात्र कार्यस्यैक्यदर्शनात् तावत्येकैव सामग्री कल्प्यते; तदित
रत्र समानम् । तथा च नैकमेवेदं ज्ञानं कारणाभावात् इत्याद्ययुक्तम्; चक्षुरादिसामग्र्या एव
तत्कारणत्वात् । न च कार्यप्रतीतौ कारणाभावाऽऽशङ्का युक्ता, तत्प्र632तीतेरेव तत्स633द्भावप्रसिद्धेः ।
न खलु निर्हेतुका कार्यस्योत्पत्तिरुपलब्धचरी । तन्न कारणभेदादस्य भेदः ।
नापि विषयभेदात्; शुक्तिशकलस्यैकस्यैव एतज्ज्ञानविषयत्वात् । पुरोवर्तमानं हि शुक्ति
शकलं चक्षुरादयः काचकामलादिदोषोपनिपाताद् रजतरूपतया दर्शयन्ति । कथमन्यथा शुक्ति
सन्निधानानपेक्षस्तज्ज्ञानस्य आविर्भावो न भवेत् ? तद्धि634 तत्र कारणतामात्रेण व्याप्रियेत, विष
यतया वा ? तत्राद्यविकल्पोऽयुक्तः; सत्यरजते चक्षुराद्यभाव इव शुक्तिशकलाभावेऽपि रजत
ज्ञानानुत्पत्तिप्रसङ्गात् । द्वितीयविकल्पे तु सिद्धं शुक्तिविषयत्वं635 तज्ज्ञानस्य । एकार्थविषयमेक
मेव हि इदं रजतम् इति ज्ञानमनुभूयते, इदंशब्दो ह्य636त्र पुरोवर्तितामात्रं परामृशति, रजत
शब्दस्तु रजतरूपतामात्रं न पुनर्विषयान्तरम्, तदत्र ज्ञाने कथं भेदाशङ्का स्यात् ? सत्यरज
तज्ञानेऽपि तत्प्रसङ्गात्, तयोः स्वरूपमात्रप्रतिभासे विशेषाभावात् ।
यच्चान्यत्–दोपैरिन्द्रियशक्तेः प्रतिबन्धः प्रध्वंसो वा इत्याद्युक्तम्637; तदप्ययुक्तम्; यतो
638न तैस्तस्याः प्रतिबन्धः प्रध्वंसो वा विधीयते, किन्तु स्वसन्निधाने रजतमिदम् इति ज्ञान
मेवोत्पाद्यते639 । दोषाणां चायमेव महिमा यदविद्यमानेप्यर्थे ज्ञानोत्पादकत्वन्नाम् ।
56
यदप्युक्तम्640–न खलु दुष्टा यवाः इत्यादि, तदप्युक्तिमात्रम्; यतो दुष्टस्य अयमेव धर्मो
यत्कार्यानुत्पादकत्वं विपरीतकार्योत्पादकत्वं वा दुष्टभृत्यवत्, तच्चोभयमपि यवादावस्त्येव
अङ्कुरलक्षणकार्यानुत्पादकत्वस्य उपयुक्तानामुदरव्यथादिविपरीतकार्योत्पादकत्वस्य च प्रतीतेः ।
ननु दुष्टस्य कार्योत्पादकत्वं विरु641द्धम् इत्यप्यनेन प्रत्युक्तम्; तस्य हि अविपरीतकार्योत्पादकत्वं
विरुद्धं न पुनर्विपरीतकार्योत्पादकत्वम् । अथ कार्योत्पादकत्वमात्रमपि तत्र विरुद्धम्; तर्हि कथं
ततः स्मृतिप्रमोषलक्षणकार्योत्पादः स्यात् ? ततः युक्तो दोपतो विपरीतज्ञानस्य शुक्तिशकलविष
यतयोत्पादः । अतो न विषयभेदात्तज्ज्ञानस्य भेदः । पञ्चाङ्गुलादिज्ञानेन अनेकान्ताच्च, न खलु
विषयभेदेऽप्यस्य642 भेद संभवतीति ।
किञ्च, रजतज्ञानस्य शुक्तिशकलाऽविषयत्वे कि निर्विषयत्वम्, अतीतरजतविषयत्वं
वा स्यात् ? न तावन्निर्विषयत्वम्; रजतमिदम् इति विषयोल्लेखप्रतीतेः । नाप्यतीतरजतवि
षयत्वम्, अतीततयैव तत्र रजतप्रतिभासप्रसङ्गात्, तथा च तत्प्राप्त्यर्थिनाम् अतः प्रवृत्तिर्न
प्राप्नोति; अतीतस्य प्राप्तुमशक्यत्वात् । अत643 वर्तमानपुरोवर्तिशुक्तिशकलविषयमेव तज्ज्ञानं प्रति
पत्तव्यं तत्रैव प्रवृत्तिहेतुत्वात्, यद् यत्रैव प्रवृत्तिहेतुः तत् तद्विषयमेव यथा सत्यरजते
रजतज्ञानम्, वर्तमाने पुरोवर्तिन्येव शुक्तिशकले प्रवृत्तिहेतुश्चेदं ज्ञानमिति । अथ अतीत
रजतविषयत्वेऽप्यस्य दोषतोऽतीतस्य रजतस्य शुक्तिकातो भेदाऽग्रहणात् तत्र प्रवृत्तिहेतु
त्वम्; तन्न; भेदाऽग्रहमात्रम्य पुरुषप्रवृत्तिहेतुत्वानुपपत्तेः, पुरोवर्तितया रजतप्रतिभासो हि
तत्प्रवृत्तिहेतुः न पुनर्भेदाऽग्रहः । अथ अतीतरजतविषयत्वेऽप्यस्य रजतप्रतिभासस्य पुरोवर्ति
सत्यरजतप्रतिभासतुल्यत्वात् पुरुषप्रवृत्तिहेतुत्वम्, तत्तुल्यता च ततो भेदानवसायः इति चेत्;
नन्वेवं वर्तमानानवभासितया अतीतरजतावभासिज्ञानतुल्यताप्यस्यास्ति इति त644त्तुल्यतया तदप्र
वृत्तिहेतुताऽप्यस्य स्याद् अ645विशेषात् । तथा646 चाऽयं रजतज्ञानवान् पुरोवर्तिनि शुक्तिशकलल
क्षणेऽर्थे प्रवर्तेत निवर्तेत वा युगपत्परस्परविरुद्धक्रियाद्वयमापन्नः कि कुर्यात् ? न च 'तत्तु
ल्य647ताऽविशेषेऽपि एकत्र स्वोचितव्यवहारप्रवर्तकत्वं नान्यत्र इत्यभिधातुं युक्तम्; अप्रामाणिक
त्वप्रसङ्गात् । तत शुक्तिशकलस्यैव रजतमिदम् इत्येतज्ज्ञानविषयता प्रतिपत्तव्या । इति न
विषयभेदादपि अस्य ज्ञानस्य भेदः ।
अथ विभिन्नाकारत्वात् तत्र तद्भेदः648 प्रसाध्यते; तदयुक्तम्; यतो649 नाऽऽकारभेदादपि तद्भेदः
चित्रज्ञानेन प्रत्यभिज्ञानेन650 चानेकान्तात्, तद्धि अनेकाकाराक्रान्तमपि एकमेव651x, एवम् रजत
57
मिदम् इत्यादिज्ञानमपि । अतः तज्ज्ञानस्य कुतश्चिद्भेदाऽप्रसिद्धेः एकत्वमेवाभ्युपगन्तव्यं तथैव
तत्स्वरूपप्रकाशनात्; यस्य यथैव स्वरूपं प्रकाशते तत् तथैवाभ्युपगन्तव्यम् यथा सत्यरजतादौ
रजतमिदम् इत्यादिज्ञानस्यैकत्वेन प्रकाशमानं स्वरूपम् एकत्वेनैवाभ्युपगम्यते, एकत्वेनैव
प्रकाशते च शुक्तिकाशकले रजतमिदम् इति ज्ञानस्य स्वरूपमिति । न हि प्रतिभासकृतं
विशेषमुभयत्र652 कञ्चित्पश्यामः, येन एक653त्रैकं ज्ञानम् अन्यत्र654 तु द्वयं प्रतिपद्यामहे । एतत्तु
स्यात्–एकं प्रमाणं यथावस्थितवस्तुस्वरूपग्राहित्वात्, अपरं त्वप्रमाणं तद्विपर्ययादिति ।
अस्तु वा ज्ञानद्वयम्; तथा655पि युगपत्, क्रमेण वाऽस्योत्पत्तिः स्यात् ? न तावद्युगपत्; ज्ञान
यौगपद्यप्रसङ्गात्, करणस्य क्रमेणैव ज्ञानोत्पादने सामर्थ्यम् इत्यभ्युपगमक्षतिप्रसङ्गाच्च । क्रमे
णोत्पत्तावपि इदम् इति प्रत्यक्षात् पूर्वम्, उत्तरत्र वा रजतस्मृतिः स्यात् ? तत्राद्यविकल्पो
ऽयुक्तः; तदा स्मृतिबीजस्य संस्कारस्य प्रबोधकप्रत्ययाऽपायात् । प्रबुद्धे च संस्कारे स्मृतिरुत्पद्यते
नाप्रबुद्धे अतिप्रसङ्गात् । अथ निर्विकल्पकात् तत्संस्कारप्रबोधः; तर्हि सविकल्पकेन सह रजत
स्मृतेर्यौगपद्यप्रसङ्गात् सैवाभ्युपगमक्षतिः । न च निर्विकल्पकं ज्ञानं कुतश्चित्प्रमाणात्प्रसिद्धम्
इत्युक्तं सविल्प656कसिद्धौ । अथ पश्चादुत्पद्यते; तन्न; यस्मात् इदम् इति प्रत्यक्षात् पश्चादुत्पद्य
मानं रजतज्ञानं निरुद्धव्यापारेऽपि चक्षुषि उत्पद्येत, तथा च निमीलिताक्षस्यापि तज्ज्ञानानुभवः
स्यात् । प्रतीतिविरुद्धा च त657त्क्रमोत्पत्तिः, न खलु पूर्वं पुरोवर्तिशुक्तिशकलं गृहीत्वा पश्चाद्
रजतं स्मरामि इति तत्संवेदनयोः स्वप्नेऽपि क्रमप्रतीतिरस्ति, रजतात्मकं पुरोवर्ति वस्तु सकृदेव
प्रतिभाति इत्यखिलजनानां प्रतीते, अन्यथा बाधकोपनिपाते सति नेदं रजतम् इति तादा
त्म्यप्रतिपेधो न स्याद् अप्रसक्तत्वात्तस्य । अस्ति चायम्–अङ्गुलिनिर्देशेन शुक्तिशकलस्य रजत
तया प्रतिपेधप्रतीतेः । अतः यद् यत्र प्रतिषिध्यते तत् तत्र प्रसक्तम् यथा क्वचित्प्रदेशे घटः,
प्रतिपिध्यते च पुरोवर्तिनि शुक्तिशकले रजतमिति ।
नन्वेवमपि घट-भूतलयोरिव शुक्ति-रजतयोः संयोगनिषेधो भविष्यति; इत्यप्यसुन्दरम्;
तद्वदत्र वैयधिकरण्याऽप्रतीतेः, न खलु यथा नास्त्यत्र घटः इति वैयधिकरण्यप्रतीतिः तथा
नेदं रजतम् इत्यत्रापि । यत्र च वैयधिकरण्यप्रतीतिर्नास्ति न तत्र संयोगनिषेधः यथा नेदं
नीलम् इत्यादौ, नास्ति च इदं रजतम् इत्यादौ वैयधिकरण्यप्रतीतिरिति । यथैव हि अद्वैत
वादिना विश्वस्यैकत्वमभ्युपगच्छता658 पीतस्य नीलात्मकत्वं यदारोपितं तदेव नेदं नीलम् इत्यनेन
प्रतिषिध्यते, तथा शुक्ति-रजतयोर्यत् तादात्म्यं पूर्वविज्ञानेनारोपितं तदेव नेदं रजतम् इत्यनेन
बाधकेन अपनीयते, नतु इदमंशो रजतांशो वा निषिध्यते । तथा च सतः शुक्ति659शकलस्य या
रजतात्मकताप्रतीतिः सा660 अवस्थितरूपविरुद्धत्वाद् विपरीतख्यातिः न पुनः स्मृतिप्रमोषः ।
58
किञ्च, 661कोऽयं स्मृते प्रमोपो नाम–विनाश, प्रत्यक्षेण सहैकत्वाध्यवसायः, प्रत्यक्षरूपता
पत्तिः, तदित्यशस्याननुभव, तिरोभावमात्र वा ? यदि विनाश; तदा साध्यसाधनसम्बन्ध
स्मृतेः साध्यप्रतिपत्तिकाले विनाशात् तत्रापि स्मृतिप्रमोष स्यात् । अथ प्रत्यक्षेण सहैकत्वाध्य
वसायोऽस्या प्रमोष, ननु कुतरतयोरेकत्वाध्यवसाय–विषयैकत्वाध्यवसायात्, स्वरूपैकत्वा
ध्यवसायाद्वा ? प्रथमविकल्पे कोऽयं विषयैकत्वाध्यवसायो नाम ? अन्यतरविषयस्यान्यतरविषये
आरोपश्चेत्; कि प्रत्यक्षविषयस्य स्मृतिविषये, तद्विषयस्य वा प्रत्यक्षविषये आरोप स्यात् ?
तत्राद्यपक्षे स्मर्यमाणरजतदेशे स्पष्टतया शुक्तिकाया प्रतिभास स्यान्न तु इदम् इत्युल्लेखेन
पुरोवर्तितया, तत्रारोप्यमाणत्वात्, यत्र यदारोप्यते तस्य तद्देशे प्रतिभासो भवति यथा मरीचि
कायामारोप्यमाणस्य जलस्य662 म663रीचिकादेशे, स्मृतिविषये रजते आरोप्यते च प्रत्यक्ष664विषया
शुक्तिकेति । द्वितीयपक्षे तु इदन्त665या शुक्तिकाया स्पष्ट प्रतिभासो न प्राप्नोति, तत्रारोप्यमाणस्य
स्मृतिविषयस्याऽस्पष्टत्वात् । तन्न विषयैकत्वाध्यवसायात् स्मृते प्रत्यक्षेण सहैकत्वाध्यव
सायो युक्त ।
नापि स्वरूपैकत्वाध्यवसायात्, स हि ताभ्यामेव विधीयते, अन्येन वा ? न तावत्ताभ्यामेव,
अस्वसविदितस्वभावयो स्मृति-प्रत्यक्षयो स्वरूपमात्राध्यवसायेऽप्यसामर्थ्ये अन्येन सहैकत्वाध्ये
वसाये सामर्थ्यानुपपत्ते । ना666प्यन्येन ज्ञानान्तरेण तदेकत्वाध्यवसाय, तस्यापि अस्वस
विदितस्वभावस्य स्वरूपमात्रस्यापि वार्तानभिज्ञस्य667 अन्येनैकत्वाध्यवसायवार्ताभिज्ञताऽनुप
पत्ते । किञ्च, तेन तद्द्वयस्य प्रतीतस्य एकत्वमध्यवसीयते, अप्रतीतस्य वा ? न तावत्प्रतीतस्य;
द्वयप्रतीतौ तदेकत्वाध्यवसायविरोधात् । नाप्यप्रतीतस्य, अतिप्रसङ्गात् । अथ668 यदैव तद्द्वय
प्रतीय669ते न670 तदैव तदेकत्वाध्यवसायो येन विरोध स्यात्, किन्तु पूर्व तद्द्वयं प्रतीत्य पश्चादे
कत्वेनाध्यवसीयत इति, तदयुक्तम्, संवेदनस्य क्षणिकत्वेन एतावन्त कालमवस्थित्यनुपपत्ते ।
तन्न प्रत्यक्षेण सहैकत्वाध्यवसाय स्मृते प्रमोष ।
59
नापि प्रत्यक्षरूपतापत्तिः; तद्रूपतापत्तौ हि तस्याः स्मृतिरूपतापरित्यागात् प्रत्यक्षरूपतैव
स्यान्न स्मृतिरूपता, तत्कथमस्याः प्रमोषः ? अन्यथा मृत्पिण्डस्यापि घटरूपतापत्तौ मृत्पिण्ड
रूपतापरित्यागेऽपि मृत्पिण्डत्वप्रसङ्गात् मृत्पिण्डप्रमोषोऽपि स्यात्, प्रत्यक्षबाधा उभयत्र
समाना । अथ तत् इत्यंशस्याननुभवः स्मृतेः प्रमोषः, तद्रजत671म् इत्याकारा हि प्रतीतिः
स्मृ672तिः, तच्छब्दस्य अनुभूतपरोक्षार्थाभिधायकत्वात्, स यत्र नानुभूयते तत्र स्मृतिः प्रमुष्टा
इत्युच्यत इति; तदसाम्प्रतम्; रजताकारस्याप्यनुभवाभावप्रसङ्गात्, तद्रजतम् इति हि
रजतांशसम्बलितमेकमेवेदं स्मरणं भवतेष्यते, तत्र तच्छब्दस्य प्रमोषे रजतांशस्यापि प्रमोषः
स्यात् निरंशस्यैकदेशेन प्रमोषानुपपत्तेः ।
किञ्च673, प्रमोषः इत्यत्र प्रशब्देन कोऽर्थोऽभिधीयते–एकदेशापहारः, सर्वापहारो वा ?
न तावदेकदेशापहारः; तत्रा674स्य प्रयोगवैयर्थ्यात् । एकदेशेन हि चौरैर्द्रव्यापहारे मोषशब्द एव
लोके प्रयुज्यते, अतः सर्वापहार एव अस्यार्थो युक्तः प्रकृष्टो मोषः प्रमोषः इति । मोषस्य
चायं प्रकर्षो यत् सर्वात्मना वस्तुनोऽपहार इति । एवञ्च स्ववचनविरोधः; स्मृतिरस्ति, किन्तु
प्रमुष्टा इति । य675दि हि सा अस्ति; कथं प्रमुष्टा ? प्रमुष्टा चेत्; कथमस्ति इति ?
तिरोभावोऽपि ज्ञानयौगप676द्ये सिद्धे सिद्ध्येत, न च भवतस्तत्सिद्धम् अपसिद्धान्तप्रस
ङ्गात् । किञ्च, अस्यास्तिरोभावः कार्याऽकर्तृत्वम्, आवृतत्वम्, अभिभूतस्वरूपाया अव
स्थानं वा ? प्रथमपक्षे कि तस्याः कार्यम्, यदकर्तृत्वात् तत्तिरोभाव स्यात् ? परिच्छित्ति
श्चेत्; सा तत्रास्त्येव, रजतपरिच्छित्तेरत्रानुभूयमानत्वात् । द्वितीयपक्षस्त्वयुक्तः; ज्ञानस्य आव्रिय
माणत्वानुपपत्तेः । चिरस्थायिनो हि पदार्थस्याव्रियमाणत्वं दृष्टम्, नच ज्ञानं चिरस्थायि
तया केनचिद् दृष्टमिष्टं वा । तृतीयपक्षोप्यनुपपन्नः; बलवता हि दुर्बलस्य स्वरूपाभिभवो दृष्टः,
यथा सवित्रा तारानिकुरम्बस्य । दुर्बलत्वञ्चास्याः अतीतविषयत्वात्, बाध्यमानत्वाद्वा ? प्रथम
विकल्पे स्मृतिवार्तोच्छेदः, सर्वस्या स्मृतेरतीतविषयतया दुर्बलत्वतो वर्तमानवस्तुप्रतिभासिज्ञानेन
स्वरूपाभिभवप्रसङ्गात् । वाध्यमानत्वं तु विपरीतख्यातिव्यतिरेकेण नोपपद्यते इत्युक्तम् । अतः
स्मृतिप्रमोपानुबन्धं परित्यज्य सैवा677भ्युपगन्तव्या ।
यदप्यु678क्तम्–विपरीतख्यात्यभ्युपगमे बाह्यार्थसिद्धिर्न स्यात् इत्यादि; तदप्यसाम्प्रतम्;
असत्यप्रत्ययानाम् अर्थाऽनालम्बनत्वेऽपि सत्यप्रत्ययानां तदालम्बनत्वप्रसिद्धेः । सत्येतरव्यवस्था
60
च प्रत्ययानां साधकबाधकप्रमाणसद्भावात् सुप्रसिद्धेति । एतच्च विस्तरतो बाह्यार्थसिद्धिप्रघट्टके
प्रतिपादयिष्यते इत्यलमतिप्रसङ्गेन । तदेवं679 विवेकाख्यातिपक्षस्य विचार्यमाणस्य सर्वथानुप
पत्तेर्नात्राग्रहः प्रेक्षादक्षैः कर्तव्य इति ।
विपर्ययज्ञानेऽख्यातिवादिनश्चार्वाकस्य प्रतिविधानम्–
अपरे अख्यातिं मन्यन्ते । तथा680हि–इदं रजतम् इति ज्ञाने रजतसत्ता विषयभूता ताव
न्नास्ति; अभ्रान्तत्वानुषङ्गात् । रजताभावोऽपि न तदालम्बनम्;
तद्विधिपरत्वेनास्य प्रवृत्तेः । अत एव शुक्तिशकलमपि न तदाल
म्बनम् । रजताकारेण शुक्तिशकलमालम्बनमित्यप्ययुक्तम्; अ
न्यस्य अन्याकारेण ग्रहणाऽप्रतीतेः, न खलु घटाकारेण पटस्य ग्रहणं प्रतीतम् । अतो न किञ्चि
दत्र ज्ञाने ख्या681ति इति सिद्धा अख्यातिः; तदसमीक्षिताभिधानम्; विशेषतो व्यपदेशाभावप्रस
ङ्गात्, यत्र हि न किञ्चिदपि प्रतिभाति तत्केन विशेषेण रजतज्ञानमन्यद्वा व्यपदिश्येत ?
का चेयमख्यातिः-किं ख्यातेरभावः, ईषत्ख्यातिर्वा ? प्रथमपक्षे भ्रान्ति-सुषुप्तावस्थयोरवि
शेषप्रसङ्गः, प्रतिभासविशेषात्मकत्वे हि भ्रान्तेः सुपुप्तावस्थातो भेदः स्यान्नान्यथा । अथ ईष
त्ख्यातिः अख्यातिः; ननु किमिदं ख्यातेरीषत्त्वम् ? यथावस्थितार्थाऽप्रतिभासित्वमिति चेत्;
तर्हि विपरीतार्थख्यातिरियं स्यान्न682तु अख्यातिः । तन्न अख्यातिपक्षोऽप्युपपन्नः ।
विपर्ययज्ञाने असत्ख्यातिवादिनोः सौत्रान्तिकमाध्यमिकयोः निराकरणम्–
अपरे तु असत्ख्यातिं मन्यन्ते । तथा683हि–इदं रजतम् इति प्रतिभासमानं वस्तुस्वरूपं
ज्ञानधर्मः, अर्थधर्मो वा स्यात् ? न तावज्ज्ञानधर्मः; अनहङ्कारा
स्पदत्वात्, बहिः इदन्तया प्रतिभासमानत्वाच्च । नाप्यर्थधर्मः;
तत्साध्यार्थक्रियाकारित्वाऽभावात्, बाधकप्रत्ययेन तद्धर्मतयाऽस्य
बाध्यमानत्वाच्च । अतः असदेव तत् तत्र प्रतिभातमिति असत्ख्यातिः; तदसमीक्षिताभिधा
नम्; असतः प्रख्योपाख्याविर684हितस्य खपुष्पादिवत् प्रतिभासाऽसंभवात् । विप्रतिषिद्धञ्चैतत्
61
असत्, प्रतिभाति च इति । प्रतिभासमानत्वमेव हि सत्त्वं पदार्थानाम् । नहि सर्वथाऽसन्तः
शशविषाणादयः स्वप्नेऽपि प्रतिभासन्ते । भ्रान्ति685वैचित्र्याभावप्रसङ्गश्च तन्निबन्धनाऽभावात्, नहि
असत्ख्यातिवादिनो ज्ञानगतमर्थगतं वा वैचित्र्यमस्ति यन्निबन्धनाऽनेकप्रकारा भ्रान्तिः स्यात् ।
यदप्युक्त686म्–अर्थक्रियाकारित्वाभावात् इति; तत्रापि किं ज्ञानसाध्यार्थक्रियाकारित्वाभावो
ऽभिप्रेतः, ज्ञेयसाध्यार्थक्रियाकारित्वाऽभावो वा ? तत्राद्यपक्षे ज्ञानधर्मतयैवास्य सत्त्वमनुपपन्नम्,
न पुनः सर्वथा । नहि अन्यस्य अन्यसाध्यार्थक्रियाकारित्वाभावादसत्त्वम्; घटस्यापि पटसाध्या
मर्थक्रियामकुर्वतोऽसत्त्वप्रसङ्गात् । द्वितीयपक्षस्त्वयुक्तः; जलहेतोरभिलापप्रवृत्त्याद्यर्थक्रियाकारि
त्वस्य तत्र संभवात् । कथमेवमस्य भ्रान्तता इति चेत् ? स्नानाद्यर्थक्रियाकारित्वाऽभावात् ।
द्विविधा687 हि अर्थक्रिया–अर्थमात्रनिबन्धना, सत्यार्थनिबन्धना चेति । तत्र अभिलाषादिरूपा
अर्थमात्रनिबन्धना । स्नानादिरूपा तु सत्यार्थनिबन्धना । अतः तत्कारिण एवार्थस्य ग्राहकं
ज्ञानमभ्रान्तं नान्यत् । ततः असत्ख्या688तिपक्षोऽनुपपन्न एव ।
विपर्ययज्ञाने प्रसिद्धार्थख्याति–वादिन साख्यस्य पर्यालोचनम्–
अन्ये तु प्रसिद्धार्थख्यातिं प्रतिपन्नाः । तथाहि–प्रतीतिसिद्ध एवार्थो विपर्ययज्ञाने प्रतिभाति ।
न चा689स्य विचार्यमाणस्य असत्त्वं वाच्यम्; प्रतीतिव्यतिरेकेण अप
रस्य विचारस्यैवासंभवात् । प्रतीति त्य बाधितत्वाच्च, न690 च
तत्प्रसिद्धेऽर्थे विचारो युक्तः, करतलगताऽऽमलकादेरपि हि प्रतिभास
बलेनैव सत्त्वम्, स च प्रतिभासोन्यत्राप्यविशिष्टः । अथ मरीचिकाचक्रादौ जलाद्यर्थस्य प्रति
भातस्य तद्देशोपसर्पणे सति उत्तरकालं प्रतिभासाभावादसत्त्वम्; तदयुक्तम्; यतो यद्यपि
उत्तरकालं सोऽर्थो न प्रतिभाति, तथापि यदा प्रतिभाति तदा तावदस्त्येव, अन्यथा विद्युदादेरपि
स्वप्रतिभासकाले सत्त्वसिद्धिर्न स्यात् । तस्मात् प्रसिद्धार्थख्यातिरेवेयमिति; तदविचारित
रमणीयम्; भ्रान्ताऽभ्रान्तप्रतीतिव्यवहारवार्त्तोच्छेदप्रसङ्गात् । न खलु यथावस्थितार्थग्राहित्वाऽ
विशेषे काचित्प्रतीतिर्भ्रान्ता काचिच्चाऽभ्रान्ता इति निर्निबन्धना व्यवस्थितिर्युक्ता; स्वेच्छाकारि
त्वप्रसक्तेः । किञ्च, उत्तरकालमुदकादेरभावेऽपि तच्चिह्नस्य भूस्निग्धतादेरुपलम्भः स्यात् । नहि
विद्युदादिवद् उदकादेरपि आशुभावी निरन्वयो विनाशः क्वचिदुपलभ्यते । तन्न प्रसिद्धा691र्थख्या
तिपक्षोऽपि श्रेयान् ।
62
विपर्ययज्ञाने आत्मख्याति–वादिनो योगाचारस्य खण्डनम्–
अन्ये च आत्मख्याति मन्यन्ते । तथाहि–शुक्तिकायाम् इदं रजतम् इति रजतं प्रति
भासते, तस्य च बाह्यस्य बाधकप्रत्ययात् प्रतिभासो नोपपद्यते । न
खलु यथैव प्रतिभासते तथैवार्थः इत्यभ्युपगन्तुं युक्तम्; भ्रान्तत्वा
ऽभावप्रसङ्गात् । अतः ज्ञानस्यैवा692यमाकारोऽनाद्यविद्यावासनासाम
र्थ्याद् बहिरिव प्रतिभासते इत्यात्मख्यातिः; तदसमीचीनम्; यत स्वरूपमात्रसंविन्निष्ठत्वे अर्था
कारधारित्वे च सिद्धे ज्ञानस्य आत्मख्याति सिद्ध्येत, न च तत्सिद्धम्, उत्तरत्र 693उभयस्यास्य
निराकरिष्यमाणत्वात् । स्वाका694रमात्रग्राहित्वे च अखिलज्ञानानां भ्रान्ताऽभ्रान्तविवेकः बाध्य
बाधकमावश्च न प्राप्नोति, तत्र कस्यचिदपि व्यभिचाराऽभावात् । स्वा695त्मस्वरूपतया रजताद्या
कारस्य संवेदने च अहं रजतम् इति स्वात्मनिष्ठतयैव संवित्तिः स्यात्, नतु इदं रजतम्
इति बहिर्निष्ठतया । यत् स्वात्मरूपतया संवेद्यते न तत्र वहिर्निष्ठतया संवित्तिः यथा विज्ञान
स्वरूपे, स्वात्मरूपतया संवेद्यते च आत्मख्यातिवादिमते रजताद्याकार इति । अथ अनाद्य696
विद्यावासनावशाद् बहिर्निष्ठत्वेनाऽसौ697 प्रतीयते; कथमेवं विपरीतख्यातिरेवेयं न स्यात्, ज्ञाना
दभिन्नस्य रजताद्याकारस्य अन्य698थाऽध्यवसायात् ?
किञ्च699, विज्ञानाद्वैते ब्रह्माद्वैते वा इयमात्मख्यातिः स्यात् । तत्र द्विविधेऽप्यद्वये द्वयदर्शन
निबन्धना700 कथं भ्रान्ति स्यात् ? अनाद्यविद्योपपप्लवादिति चेत्, ननु तत्रापि कि स्वरूपं प्रति
भाति, अन्यरूपं वा ? यदि स्वरूपम्; कथ भ्रान्तिः ? अथ अन्यरूपम्, कथमात्मख्यातिः ?
अथ आत्मरूपस्यैव भ्रान्तिवशादन्यरूपत्वेनाऽवभासनम्; नन्विदमितरेतराश्रयत्वम्, तथाहि–
अन्यरूपावभासनाद् बुद्धेर्भ्रान्तित्वसिद्धि, तत्सिद्धेश्च अन्यरूपावभासनसिद्धिरिति । 701यदि च
63
ज्ञानस्य बाह्यार्थविषयत्वन्नेष्यते तर्हि यावद् रजताकारोल्लेखेन तद्भवति तावन्नीलाद्याकारोल्लेखे
नापि कस्मान्न भवति नियामकाऽभावात् ? अथ अनाद्यविद्यावासनैव तन्नियामिका; कथमेवं
देशादिनियमेन तज्ज्ञानोत्पत्तिः स्यात् ? अथ अविद्यायाः इदमेव माहात्म्यम्–यदसन्तमपि
देशादिनियमं ज्ञाने दर्शयति इति चेत्; नैवम्; असत्ख्यातित्वप्रसङ्गात् ? कथञ्चात्मख्याति
वादिनः छेदाऽभिघातादिप्रतीतिः स्यात्, स्वरूपमात्रसंवित्तौ तदसंभवात् ? न खलु विज्ञानस्वरू
पस्य सुखादेः संवित्तौ तत्प्रतीतिर्दृष्टा । तन्न आत्म702ख्यातिपक्षोऽप्युपपन्नः ।
विपर्ययज्ञाने अनिर्वचनीयार्थ–ख्याति प्रतिपद्यमानस्य ब्रह्माद्वैतवादिन प्रतिविधानम्–
केचित् पुनरनिर्वचनीयार्थख्यातिमत्र उररीकुर्वन्ति । तथाहि–शुक्तिकादौ रजताद्याकारः
प्रतिभासमानः स703न् स्यात्, असन्, उभयरूपो वा ? न तावत्
सन्; उत्तरकालं बाधकानुत्पत्तिप्र704सङ्गतस्तद्बुद्धेरभ्रान्तत्वप्रसक्तेः ।
नाप्यसन्; आकाशकुशेशयवत् प्रतिभासाभावप्रसङ्गात् । नापि
सदसद्रूप; उभयदोपानुपङ्गात्, सदसतोरैकात्म्यविरोधाच्च । तस्मादयं बु705द्धिसन्दर्शितोऽर्थः
सत्त्वेनासत्त्वेनोभयधर्मेण वा निर्वक्तुं न शक्यत इत्यनिर्वचनीयार्थख्या706तिः; तदसमीक्षिताभि
धानम्; प्रतिभासमानस्यानिर्वचनीयख्यातित्वविरोधात्; तथा707हि–ख्यातिः इति किमयं
ख्या प्रकथने इत्यस्य प्रयोगः, ख्या प्रथने इत्यस्य वा ? उभयत्र सतोऽसतश्च वचनीयता
प्रतिभास्यता च घटत एव । स708न् खलु सत्त्वेनावग्रहीतुं व709क्तुञ्च यात्येव, अन्यथा घटादीनामपि
अनिर्वचनीयत्वप्रसङ्गः । असच्चाऽसत्त्वेन; अन्यथा घटा710द्यभा711वस्यापि अनिर्वचनीयतानुषङ्गः ।
यदि चानिर्वचनीयताऽङ्गीक्रियते तदा इदं रजतम् इति ज्ञानस्य व्यपदेशस्य चानुत्पत्तिरेव
स्यात् । सदेव हि पूर्वदृष्टं रजतं देशादिव्यवहितमपि सादृश्यवशात्तत्र प्रतिभाति, तस्मात् इदं
तत् इत्युल्लेख एव वचनीयता, तदनुल्लेख एव अवचनीयतेति । तन्न 712अनिर्वचनीयार्थ
ख्यातिपक्षोऽप्युपपन्नः ।
64
भ्रमस्थले अलौकिकार्थख्यातिवादिनो निरास–
अपरे अलौकिकार्थख्याति प्रतिपद्यन्ते । ते हि प्राहु–यस्मादुक्तप्रकारेण ख्यात्यन्तराणि
विचार्यमाणानि नोपपद्यन्ते तस्माद् अलौकिकस्यान्तर्बहिर्वाऽनिरूपित
स्वरूपस्यार्थस्य ख्यातिरभ्युपगन्तव्या इति । तदविचारितरमणीयम्,
यत किमिदम् अलौकिक713त्वन्नाम अर्थस्य–किमन्यरूपत्वम्, अन्य
क्रियाकारित्वम्, अन्यकारणप्रभवत्वम्, अ714कारणप्रभवत्व वा ? न तावद् अन्यरूपत्वम्, यादृश
मेव हि सत्यस्य रूपं प्रतिभाति तादृशमेव असत्यरयापि, अन्यरूपावभासित्वे च विपरीतख्याते
रेव अलौकिकार्थख्यातिः इति नाम कृतं स्यात् । नाप्यन्यक्रियाकारित्वम्; अन्यस्य अन्यसाध्य
क्रियाकारित्वे कारणान्तरपरिकल्पनानर्थक्यप्रसङ्गात्, एकस्मादेव कारणात् सकलकार्याणा
मुत्पत्तेः । एतेन अन्यकारणप्रभवत्वपक्षोऽपि प्रत्युक्त । अकारण715प्रभवत्वेऽपि सद्रूपत्वम्, असद्रू
पत्वं वा अर्थस्य स्यात् ? सद्रूपत्वे नित्यत्वप्रसङ्गः, सतः कारणादनुत्पद्यमानस्याऽनित्यत्वानुप
पत्तेः । अथ असद्रूपः; कथम् इदं रजतम् इति विधिरूपतया तत्प्रतीति ? न खलु घटस्य
असद्रूपत्वे अयं घट इति विधिरूपा प्रतीति स्वप्नेऽपि प्रतीयते । अथाऽसद्रूपस्याप्यर्थस्य कुत
श्चिद् विभ्रमनिमित्तात् सद्रूपतया प्रतीति; तर्हि विपरीतार्थख्यातिरियम् नालौकिकार्थख्याति
स्यात् । तन्ना716ऽलौकिकार्थख्यातिपक्षोऽपि क्षेमङ्कर ।
तदेवं शुक्तिकायां रजतज्ञाने परोपवर्णितख्यात्यन्तराणां विचार्यमाणानामनुपपत्ते विपरी
तख्यातिरेव अत्र प्रतिपत्तव्या ।
विपरीतख्यातौ दोषापादनम्–
ननु विपरीतख्यातिरपि विचार्यमाणा नोपपद्यते । तथाहि–तस्या किमालम्बन रजतम्,
शुक्तिका वा ? य717दि रजतम्, तदा असत्ख्यातिरियं स्यान्न
विपरीतख्याति असतस्तत्र रजतस्य प्रतिभासनात् । अथ अन्य
देशकालं सदेव तत् तत्र प्रतिभाति अ718तो न तद्दोप, तदयु
क्तम्, एवं सति इदं रजतम् इत्युल्लेखेन ज्ञानानुत्पत्तिप्रसङ्गात् । नहि अतद्देशकाले रजते
असन्निकृष्टे चाक्षुषं ज्ञानं भवितुमर्हति, अन्यथा सर्वत्र तदुत्पत्तिप्रसक्तेर्विश्वस्यापि त719द् ग्राहक
स्यात् । तन्न अस्या रजतमालम्बनम् । नापि शुक्तिका, रजताकारेण उत्पद्यमानत्वात्, न च
65
अन्याकारायाः प्रतीतेः अन्यदालम्बनं युक्तम् अतिप्रसङ्गात् । शुक्तिका720लम्बनत्वे चास्याः कथं
भ्रान्तत्वं स्यादिति ?
तत्परिहारः–
अत्र प्रतिविधीयते । यत्तावदुक्तम्721–किमालम्बनम् इत्यादि, तत्रास्तु तावद् रजतमेवा
लम्बनम् । नचैव722मसत्ख्यातित्वप्रसङ्गः; देशान्तरादौ रजतस्य विद्य
मानत्वात् । असत्ख्यातौ हि एकान्तेनाऽसतोऽर्थस्य प्रतिभासन
मिष्यते, अत्र तु देशान्तरादौ सतः, इत्यनयोर्महान् विशेषः । ननु तत्रासतो रजतस्य चक्षुषाऽ
सन्निकृष्टस्य कथमिदन्तया प्रतिभासः स्यात् ? इत्यप्यनुपपन्नम्; अतद्देशकालस्याप्यस्य
दोषवशात् सन्निहिततया प्रतिभासविषय723तोपपत्तेः, अतएव तत्प्रतीतेर्विपरीतख्यातित्वम् । न
चातद्देशकालस्यास्य724 ग्रहणे विश्वस्य ग्रहणप्रसङ्ग इत्यभिधातव्यम्; सदृ725शार्थदर्शनोद्भूतस्मृत्यु
पस्थापितस्यास्य प्रतिभासाभ्युपगमात् । नच विश्वस्य तदुपस्थापितत्वमस्ति, अतः कथं तद्ग्रह
णाशङ्काऽपि ? तदुपस्थापनञ्च चेतसि परिस्फुरतोऽर्थस्य बहिरवभासनमुच्यते, न पुनः पशो
रिव रज्वा नियन्त्रितस्योपढौकनम् । न चैतावतेयम् आत्मख्यातिः असत्ख्यातिर्वा वक्तव्या;
विज्ञानाद्विभिन्नस्यार्थस्य अत्रावभासनात्, अत्यन्ताऽसतोऽर्थस्य प्रतिभासाभावाच्च ।
ननु रजतमिदम् इत्यादिज्ञानस्य प्रत्यक्षरूपतया स्मृत्यनपेक्षत्वात् कथं तदुपस्थापितार्था
वभासित्वम् ? इत्यप्यसमीक्षिताभिधानम्; प्रत्यक्षरूपत्वाऽभावात्तस्य, प्रत्यभिज्ञानस्वरूप हि
तत् दृष्ट-दृश्यमानार्थसङ्कलनात्मकत्वात् स एवायं देवदत्तः इत्यादिज्ञानवत् । प्रत्यभिज्ञानस्य726
च दर्शनस्मरणकारणकत्वात् युक्ता तदपेक्षा । न चास्य प्रत्यभिज्ञानत्वाभ्युपगमे अपसिद्धान्त
प्रसङ्गः; वृक्षोऽयम् इत्यादिज्ञानानां प्रत्यभिज्ञानत्वेन वक्ष्यमाणत्वात् । ततः स्थितं स्मृत्युप
स्थापितं रजतमस्याः प्रतीतेरालम्बनमिति, निगू727हितनिजाकारा परिगृहीतरजताकारा शुक्ति
कैव वा; त्रिकोण728त्वादिविशेषग्रहणाभावाद्धि सा निगूहितनिजाकारा, चाकचिक्यादिसदृशधर्म
66
दर्शनोपजनितरजतस्मरणारोपितरजताकारत्वाच्च परिगृहीतरजताकारेति । कथं रजताकारस्य729
प्रत्ययस्य शुक्तिकालम्बनत्वमतिप्रसङ्गात् ? इत्यप्यचोद्यम्; अङ्गुल्या730दिना हि कर्मतया निर्द्दि
श्यमानं ज्ञानस्यालम्बनमुच्यते731, तच्च शुक्तावस्त्येव, कथमन्यथा732 तज्ज्ञानेन असौ अपेक्ष्यते733 ? सा हि
अनेनावश्यमपेक्षणीया, अन्यथा तदसन्निधानेऽपि734 तज्ज्ञानोत्पत्तिः स्यात् । अपेक्षा च कारण
त्वेन भवेत्, विषयत्वेन वा इति चिन्त्यम् ? न तावत् कारणत्वेन; आलोकाभाववत् शुक्त्य
भावेऽपि रजतज्ञानानुत्पत्तिप्रसङ्गात्, तथा च सत्यरजतज्ञानाय दत्तो जलाञ्जलि । अतः
कारणत्वेन अत्रापेक्षाऽनुपपत्ते विषयत्वेनैवासौ युक्ता । ननु यदि शुक्तिकाऽत्र रजताकारेण प्रति
भासते तदा रजतस्याविद्यमानत्वाद् असत्ख्यातिरियं स्यात्; तदसाम्प्रतम्; सादृश्यस्य अत्राऽ
पेक्ष्यमाणत्वात् । रजतसा735धारणं हि शुक्लभास्वराकारमपेक्ष्य इदं विज्ञानमुत्पद्यते, असत्ख्या736तिस्तु
न सादृश्यमपेक्ष्योत्पद्यते, खे खपुष्पख्यातिवत् । तदेवं विपर्ययज्ञानस्य विपरीतख्यातिस्वरूपस्य
अप्रामाण्यप्रसिद्धेः सूक्तम्–संशयविपर्ययकारण इत्यादि ।
विवृतिव्याख्यानम्–
न केवलं संशयविप737र्ययकारणज्ञानस्य भावाऽविरोधात् न वै ज्ञानमित्येव प्रमाणम्,
किन्तु अकिञ्चित्करस्य च क्षणक्षय-स्वर्गप्रापणसामर्थ्यादिज्ञानस्य
भावाऽविरोधात्, अन्यथा क्षणक्षयादिज्ञानस्यापि प्रामाण्यप्रस
ङ्गात् तत्रानुमानमनर्थकं स्यात् । ननु तत्र738 निश्चयाजनकत्वान्न
तत्प्रमाणम् एतदेवाह–नहि इत्यादि । हि यस्मात् न तत्त्वस्य परमार्थस्य ज्ञानमित्येव
यथार्थनिर्णयसाधनम् अपि तु किञ्चिदेव, तदेव च प्रमाणम् । तदुक्तम्–यत्रैव
जनयेदेनां तत्रैवास्य प्रमाणता739 इत्यपरः–दिड्नागादिः । अत्रो
त्तरमाह–तेनापि इत्यादि । न केवलं तत्त्वज्ञानमात्रप्रामाण्यवादिना अपि तु तेनापि दिड्नागादि
नाऽपि उक्तदोषभयात् तत्त्वनिर्णयं प्रति साधकतमस्यैव ज्ञानस्य निश्चयात्मनः प्रामाण्यं सम-
67
र्थ्येत, तस्यैव तं प्रति साधकतमत्वात्, अन्यथा तदपेक्षानुपपत्तेः । न पुनस्तत्त्वज्ञानमात्रस्य
सन्निकर्षादेर्वा तत् समर्थ्येत तदभावात् । तत्कारणत्वात्तस्यापि तत्समर्थ्येत इति चेदत्राह
वस्तुवल इत्यादि । वस्तुवलायातो विकल्पसामर्थ्यसिद्धोऽनुभवः, अनुभवहेतुश्च सन्निकर्षादिः,
सन्निकर्षादिहेतुश्च विशिष्टाऽऽहार-देशादिः, तस्याप्यभा740वे विकल्पानुपपत्तेः । वस्तुबलायातं च
तत् सनिकर्षाऽऽहारादिः तस्मादनुभवात् अर्थान्तरं च तस्यापि, न केवलमनुभवस्यैव त741त्कारण
त्वोपपत्तेः विकल्पजनकत्वोपपत्तेः । कथम् ? इत्याह–परम्परया । तथाहि–विशिष्टाहारदेशादेः
सन्निकर्षः, ततोऽनुभवः, ततो विकल्प इति, अतस्तस्यापि तदुपपत्तेः प्रमाणता स्यात् । नचैवम्,
अतः प्रकृतोपसंहारमाह–तन्न इत्यादि । यतएवं तत् तस्मात् नाज्ञानस्य प्रमाणता स्वपरयोः
प्रमाणान्तरापेक्षणात्, अज्ञानमिव अज्ञानम् निर्विकल्पकदर्शनम्, साक्षात् सन्निकर्षादिर्वा,
तस्य प्रमाणता न । कि सर्वथा सा तस्य न ? इत्यत्राह–अन्यत्रोपचारात् । मुख्यतो
नास्ति उपचारादस्ति इत्यर्थः । कस्य तर्हि मुख्यतः प्रमाणता ? इत्यत्राह–ज्ञानस्यैव इत्यादि ।
ज्ञानस्यैव नेत742रस्य निर्विकल्पकदर्शनादेः । कि विशिष्टस्य ? विशदनिर्भासिनः परमुखाऽ
प्रेक्षितया स्वप743रस्वरूपयो स्पष्टप्रतिभासस्य प्रत्यक्षत्वम् प्रत्यक्षप्रमाणता । इतरस्य अविशद
निर्भासिनः परोक्षता परोक्षप्रमाणता ।
प्रत्यक्षमेवैक प्रमाणम् इति चार्वाकमतस्योपपादनम्–
ननु प्रत्यक्षव्यतिरिक्तस्य प्रमाणान्तरस्यैवाऽसंभवात् कस्य परोक्षरूपता प्ररूप्यते ? प्रत्य744क्ष
मेव हि प्रमाणम् अगौणत्वात्, नानुमानं तद्विपर्ययात्; तथाहि–पक्षध
र्मत्वं हेतोः स्वरूपम्, पक्षश्च धर्मधर्मिसमुदायात्मा, तदनिश्चये कथं तद्ध
र्मतायाः निश्चयः ? तन्निश्चये वा अनुमानवैयर्थ्यम् । अ745तोऽवश्यं पक्षध
र्मव्यवहारसिद्धये तत्समुदाये रुढोऽपि पक्षशब्दस्तदेकदेशे धर्मिण्युपचरणीयः, अतः पक्षस्यापि
गौणत्वं, हेतोरपि गौणत्वम् । 746यो हि धर्मिधर्मः स पक्षधर्म इत्युच्यते, अतो गौणरूपत्वात् गौण
कारणजन्यत्वाद्वा गौणमनुमानम् ।
किञ्च, अर्थनिश्चया747त्मकं प्रमाणं भवति, अनुमानाच्च अर्थनिश्चयो दुर्लभः; तथाहि–प्रतीय
मानादर्थादर्थान्तरप्रतीतिः अनुमानम्, प्र748तीयमानश्चार्थोऽर्थान्तरस्य सम्बद्धस्य, असम्बद्धस्य वा
68
गमक स्यात् ? न तावदसम्बद्धस्य; अतिप्रसङ्गात् । अथ सम्बद्धस्य; कुतस्तत्सम्बन्धसिद्धि
प्रत्यक्षात्, अनुमानाद्वा ? न तावत्प्रत्यक्षात्; अस्य नियतदेशकालाऽऽकारगोचरचारितया सार्व
त्रिकसम्बन्धग्रहणे सामर्थ्याऽभावात् । नाप्यनुमानात्; अनवस्थाप्रसङ्गात्, तद749पि हि सम्बन्ध
ग्रहणे सति प्रवर्तते । किञ्च, अवस्था-देश-कालभेदेन भिन्नार्थक्रियाकारिणां भिन्नसामर्थ्यानां
चार्थानां न साकल्येन स्वभावप्रतिबन्धोऽवधारयितुं शक्य, सहस्रशोऽप्यामलिक्यादेः कषाय
रसे समुपलभ्यमानेऽपि क्षीराद्यवसेकेन माधुर्यस्याप्युपलम्भात् । तदुक्तम्–
न च साध्ये सत्येव साधनस्योपलम्भात् तदभावेऽनुपलम्भात् तत्सम्बन्धसिद्धि; तदनुपलम्भ
स्या752तिदूरासन्नत्वादौ प्रमातुरशक्तत्वे करणस्याऽसामर्थ्ये प्रमेयाऽभावे753 च संभवात् । यत्र हि
अनग्नौ धूमो न दृश्यते तत्र प्रमातुः शक्त्यभावः, करणस्य सामर्थ्यविरहः, विषयस्याभावो
वाऽनुपलम्भे कारणमिति । उक्तञ्च–
किञ्च, अनुमानस्य धर्मी, धर्मः, तत्समुदायो वा साध्यः स्यात् ? तत्राद्यपक्षोऽनुप
पन्नः; ध755र्मिणोऽध्यक्षसिद्धत्वेन साधनानर्थक्यप्रसङ्गात्, हेतोरनन्वयत्वानुषङ्गाच्च; न खलु
यत्र यत्र धूमः तत्र तत्र पर्वतः इत्यन्वयोऽस्ति । द्वितीयपक्षेऽपि धर्मः सामान्यरूपः,
विशेषरूपो वा साध्यः स्यात् ? तत्र सामान्यरूपे सिद्धसाधनम्, अग्निमात्रे कस्यचिद्
विप्रतिपत्त्यभावात् ? नच तत्प्रतीतौ किञ्चित्प्रयोजनम्, नहि अग्नित्वं दाहपाकादौ गोत्वं756
वा वाहदोहादावुपयुज्यमानं प्रतीतम् । किञ्च, सामान्यात्प्रतीतात् प्रवर्तमान कथं नियत
दिगभिमुखमेव अवश्यं प्र757वर्तेत ? नहि सामान्यं नियतदिक्कं व्यापित्वाभावप्रसङ्गात् । अथ
सामान्यस्य व्यक्ति विनाऽनुपपत्ते, प्रतीते तस्मिन् अन्यथानुपपत्त्या व्यक्तिप्रतीते758र्दिङ्नियमेन
प्रवृत्तिः । ननु किमभिमतया व्यक्त्या विना नोपपद्येत, व्यक्तिमात्रेण वा ? न तावदभिमतया,
69
व्यक्त्यन्तरेऽप्यस्य सम्भवात् । व्यक्तिमात्रप्रतीतौ च इष्टव्यक्तिप्रतीत्यर्थं पुनर्यत्नान्तरं कर्त्तव्यम्,
तत्रापि च अयमेव पर्यनुयोगः इत्यनवस्था । विशेषरूपस्य च साध्यत्वे अनन्वय एव हेतुः, नह्य759
त्रत्येदानीन्तनेन खादिरादिस्वभावेन चाग्निना अग्निमान् पर्वतो धूमवत्वात् इत्यादौ विशेषे साध्ये
हेतोरन्वयो घटते, महानसादौ तथाविधसाध्येन धूमादेर्व्याप्त्यप्रतीतेः । अनुमानविरोधस्य इष्ट760
विघातकृतो विरुद्धाव्यभिचा761रिणो वा सर्वत्रानुमाने सम्भाव्यमानत्वाच्च न विशेषस्यापि साध्य
त्वम् । तन्न धर्मोपि साध्यः । नापि तत्स762मुदायः; तस्याप्यन्यत्रानन्वयात्, नहि यत्र यत्र धूम
तत्र तत्र अग्निमान् पर्वतः इत्यन्वयः प्रतीतः । तदुक्तम्–
70
तत्प्रतिविधानम्–
अत्र प्रतिविधीयते । यत्तावदुक्तम्777–प्रत्यक्षमेव प्रमाणम् इत्यादि; तदसमीक्षिताभिधा
नम्; यतोऽविसंवादकत्वं प्रमाणस्य लक्षणम्, तस्य च अनुमानादौ
विद्यमानत्वात् कथं प्रत्यक्षमेव प्रमाणम् इत्यवधारणं घटते ? तथाहि–
अनुमानं प्रमाणम् अविसंवादकत्वात् प्रत्यक्षवत् । न778 खलु प्रत्यक्षेऽवि
संवादकत्वादन्यतः प्रामाण्यं प्रसिद्धम्, एतच्चान्य779त्राप्यविशिष्टम् अनुमानादिनाप्यवगतेऽर्थे विसं
वादाऽसम्भवात् ।
71
यच्च अगौणत्वात् इत्युक्तम्780, तत्र781 अनुमानस्य कुतो गौणत्वम्–अविशदस्वभावत्वात्,
स्वार्थनिश्चये परापेक्षत्वात्, विसंवादकत्वात्, प्रत्यक्षपूर्वकत्वात्, अर्थादनुत्पद्यमानत्वात्, अव
स्तुविषयत्वात्, धर्मिणि पक्षशब्दोपचारात्शब्दोपचरात्, बाध्यमानत्वात्, साध्यसाधनयोः प्रतिबन्धप्रसाधक
प्रमाणाऽभावाद्वा ? तत्र न तावदविशदस्वभावत्वात्; वैशद्यस्य प्रमाणलक्षणत्वाऽभावात् ।
यदि हि तत् प्रमाणलक्षणं स्यात् तदाऽनुमानादेस्तन्निवर्तमानं प्रामाण्यमादाय निवर्तते इत्यप्रामा
ण्यमस्योपपन्नं स्यात्, न चैतत्तल्लक्षणम्; द्विचन्द्रादिज्ञाने वैशद्यसद्भावेऽपि प्रामाण्याऽसम्भ
वात् । स्वार्थनिश्चये परापेक्षत्वमप्यस्याऽसम्भाव्यम्; प्रत्यक्ष782वत्तस्य तन्निश्चये परनिरपेक्षत्वात् ।
अनभ्यासावस्थायामनुमानस्यार्थनिश्चये परापेक्षत्वं प्रत्यक्षेऽपि तुल्यम् । विसंवादकत्वमप्यस्या
नुपपन्नम्; सम्यगनुमानेन प्रतिपन्ने वस्तुनि विसंवादाऽसम्भवात् । तदाभासेन प्रतिपन्ने तस्मिन्
विसंवादे तस्यैव गौणत्वं युक्तं नान्यस्य, अन्यथा प्रत्यक्षाभासे विसंवाददर्शनात् सत्यप्रत्यक्षेऽपि
गौणत्वप्रसङ्गः स्यात् । प्रत्यक्षपू783र्वकत्वञ्च असिद्धम्; अनुमानस्य ऊहाख्यप्रमाणपूर्वकत्वेन वक्ष्य
माणत्वात् । किञ्च, लिङ्गादेवानुमानमुत्पद्यते, तत्कथं प्रत्यक्षात्तदुत्पत्तिसम्भवः तस्य लिङ्गप्रति
पत्तावेव व्यापारात् ? अस्तु वा प्रत्यक्षादेव तदुत्पत्तिः; तथापि न गौणत्वं तस्य तत्सामग्रीत्वात्,
स्वसामग्रीतश्चोपजायमानस्य गौणत्वे प्रत्यक्षस्यापि तत्प्रसङ्गः ।
किञ्च, प्रत्य784क्षपूर्वकत्वेनानुमानस्य गौणत्वे प्रत्यक्षस्यापि कस्यचिदनुमानपूर्वकत्वेन गौणत्व
प्रसङ्गः, दृश्यते हि साध्यमर्थमनुमानान्निश्चित्य प्रवर्तमानस्य अनुमानपूर्विका प्रत्यक्षप्रवृत्तिः ।
अर्थादनुत्पद्यमानत्वेनास्य गौणत्वे तु अध्यक्षस्यापि तत्प्रसङ्गः; तस्याप्यर्थादनुत्पत्तेः प्रतिपाद
यिष्यमाणत्वात् । अवस्तुविषयत्वञ्च अस्यासिद्धम्, प्रत्यक्षवत् सामान्यविशेषात्मकार्थगोचरत्वा
त्तस्य । नह्यवस्तुभूतापोहविषयमनुमानं सौगतवज्जैनैरिष्टम्; तत्र त785द्विषयत्वस्य प्रतिक्षेप्स्य786मान
त्वात् । ध787र्मिणि पक्षशब्दोपचारतोऽपि नास्य गौणत्वसिद्धिः; सङ्क्षेपतः शब्दरचनार्थत्वात्तदुप
72
चारस्य । नहि लक्षणकाराणां लाघवेन शब्दरचनां कुर्वतां धर्मिणि पक्षशब्दोपचारमात्रेण अनु
मानस्य गौणत्वं भवति अतिप्रसङ्गात् । बाध्यमानत्वञ्च–सम्यगनुमानस्य, अनुमानाभासस्य
वा ? प्रक्षमपक्षोऽनुपपन्नः, सत्यधूमादिसाधनादग्न्याद्यनुमाने बाधाऽसम्भवात् । अनुमानाभा
सस्य तु बाधासम्भवे तस्यैव गौणत्वं युक्त न सम्यगनुमानस्य; अन्यथा प्रत्यक्षाभासस्य बाधोप
लम्भात् सम्यक्प्रत्यक्षस्यापि गौणत्वप्रसङ्गः स्यात् । साध्यसाधनयो प्रतिबन्धग्राहकप्रमाणाभा
वश्चाऽसिद्धः; तर्काख्यप्रमाणात्तद्ग्रहणप्रसिद्धेः । तथा च तत्सम्बन्धग्रहणे प्रत्यक्षं प्रवर्तेत
अनुमानं वा इत्यादि प्रत्याख्यातम्, सार्वत्रिकसम्बन्धप्रतिपत्तौ च यथा त788स्य सामर्थ्यं तथा
वक्ष्यते ।
किञ्च, प्रत्यक्षमेव प्रमाणं नानुमानम् इति विधिनिषेधप्रतिपत्तौ प्रत्यक्षस्य सामर्थ्यम्,
अगौणत्वादिलिङ्गस्या वा ? न तावत्प्रत्यक्षस्य; नहि तद् इन्द्रियादिसामग्रीतः समुपजातम् अह
मेव प्रमाणं नानुमानम् इत्यत्रार्थे समर्थम्, प्रतिनियतरूपादिप्रतिपत्तावेव अस्य सामर्थ्यसम्भ
वात् । अगौणत्वादिलिङ्गस्यापि789 तत्प्रतिपत्तौ सामर्थ्यम् अनुमानाऽप्रामाण्येऽनुपपन्नम् । अप्रमाणेन
च व्यवस्थां कुर्वाणस्य उन्मत्तत्वप्रसङ्गः, नहि प्रमाणादृते प्रमेयव्यवस्था युक्ता अतिप्रसङ्गात् ।
किञ्च, प्रत्यक्षमेव प्रमाणम् इत्यभ्युपगच्छता प्रत्यक्षमात्रं प्रमाणमभ्युपगम्यते, तद्वि
शेषो वा ? प्रथमपक्षे द्विचन्द्रादिप्रत्यक्षस्यापि प्रामाण्यप्रसङ्गः । द्वितीयपक्षे तु कोऽयं तद्विशेषो
नाम ? यथार्थता इति चेत्; तर्हि यथार्थं प्रत्यक्षं प्रमाणं नाऽयथार्थम् इति यदा परः प्रति
पाद्यते तदा काश्चित् प्रत्यक्षव्यक्तीः परिधृ790त्य यथार्थाश्चाङ्गीकृत्य, यदीदृशं प्रत्यक्षं तत्प्रमाणं
नान्यादृशम् इति प्रतिपादनीयः, एतच्च प्रमाणान्तराद्विना न प्रतिपादयितुं शक्यम्, न खलु
पुरोव791र्तिवर्तमानप्रतिनियतरूपादिविषयोपरूढाभिः प्रत्यक्षव्यक्तिभिः एतत्प्रतिपादयितुं पार्यते ।
परश्च बुद्धिमत्त्वेन स्तम्भादिभ्यो विलक्षणः प्रतिपाद्यमानार्थग्रहणसमर्थो निश्चितः प्रतिपाद्यः, न
च तन्निश्चये अनुमानादन्यस्य सामर्थ्यम्; प्रत्यक्षस्य रूपादिमदर्थप्रतिपत्तावेव सामर्थ्यात् ।
कथञ्च अनु792मानानभ्युपगमे स्वव्यवस्थापितप्रमाण-प्रमेयव्यतिरिक्तप्रमाणप्रमेयस्य स्वर्गाऽ
पूर्वदेवतादेश्च निषेधः प्रत्यक्षस्य अत्राऽसामर्थ्यात् ? प्रमाणादृते प्रमेयसिद्धौ चातिप्रसङ्गात् । किञ्च,
अ793नुमानापह्नवः तत्स्वरूपाभावात्, निरवद्यतल्लक्षणाभावाद्वा स्यात् ? न794 तावत् स्वरूपाभावात्;
तत्स्वरूपस्य अखिललोकप्रसिद्धत्वात् । यत् स्वरूपमखिललोकप्रसिद्धं न तस्यापह्नवो युक्त यथा
73
प्रत्यक्षस्य, अखिललोकप्रसिद्धञ्चानुमानस्य स्वरूपमिति । न चेदमसिद्धम्; अवलावालगोपाला
दीनां धूमाद्यर्थात् पावकाद्यर्थान्तरे निरारेकं प्र795त्ययप्रतीतेः । कथं वा तत्स्वरूपापलापे प्रत्यक्षमेव
प्रमाणमगौणत्वात् इत्यभिदधतः स्ववचनविरोधो न स्यात् ?
निरवद्यतल्लक्षणाभावोऽप्ययुक्तः; साध796नात् साध्यविज्ञानमनुमानम् इत्यादेः निरवद्य
तल्लक्षणस्य अग्रे प्रतिपादयिप्यमाणत्वात् । किञ्च, य797दि परप्रणीतं तल्लक्षणं सावद्यं तदा तत्
स्वयमनवद्यमावेद्यताम्, न पुनस्तद्द्वेषेण लक्ष्यमप्यनुमानमपह्नोतुं युक्तम्, नहि प्रेक्षावान् यूका
भयात् परिधानपरित्यागं विदधाति ।
798यदप्युक्तम्–अवस्थादेशकालादिभेदात् इत्यादि; तदप्युक्तिमात्रम्; ऊहाख्यप्रमाणप्रसा
दात् स799म्यगवधृतायां व्याप्तौ विप्लवाऽभावात्, प्रमातुरेव हि तत्रापराधो नानुमानस्य ।
800यदपि विशेषेऽनुगमाभावः इत्याद्युक्तम्; तदप्ययुक्तम्; व्याप्ति-प्रयोगकालापेक्षया
साध्यस्य भेदात् । व्या801प्तौ हि साध्यं धर्मः, प्रयोगकाले तु तद्विशिष्टो धर्मी इति वक्ष्यति,
त802त्र कथमनुगमाभावः सिद्धसाधनं वा स्यात् ?
803यच्चान्यदुक्तम्–सर्वत्रानुमानेऽनुमानविरोधादेः संभाव्यमानत्वात् इत्यादि; तदप्ययुक्तम्;
स804मीचीनसाधने प्रयुक्ते अनुमानविरोधादेरसम्भवात् । न खलु धूमादिसाधने पर्वताद्यग्निमत्त्व
सिद्धौ प्रयुक्ते पर्वतोऽयमग्निमान् न भवति पर्वतत्वात् तदन्यपर्वतवत् इत्यनुमानविरोधस्य,
अत्रत्येन वा अग्निना अग्निमान् न भवति धूमवत्त्वात् महानसवत् इति विरुद्धाऽव्यभि
चारिणः, धूमादिसाधनं यथैवाग्निमत्त्वं पर्वतादेः साधयति तथा निमू805ल?निर्वृक्षप्रदेशाग्नि
नापि अग्निमत्त्वं साधयति, महानसादौ तथादर्शनात् इतीष्टविघातकृतो वा संभवः; प्रत्य
क्षादिविरुद्धत्वेन अस्यानुमानाभासत्वात् । निर्बाधं हि प्रमाणं कस्यचित् साधकं बाधकं वा
युक्तं नान्यत्, अतिप्रसङ्गात् । ततोऽनुमानादेः प्रमाणान्तरत्वोपपत्तेः सूक्तम् अविशद
निर्भामिनः परोक्षता इति । तथा च प्रत्यक्ष-परोक्षयोः विभिन्नस्वरूपत्वात् परस्परतः
74
सिद्धो भेदः । ययोर्विभिन्नस्वरूपत्वं तयोः परस्परतो भेदः यथा जलानलयोः, विभिन्नस्वरूपत्वञ्च
विशदेतरस्वभावतया प्रत्यक्षपरोक्षयोरिति ।
के पुनर्बुद्धेर्वैशद्याऽवैशद्ये यदुपेतत्वेन प्रत्यक्षेतरयोर्भेदः स्यात् ? इति चेदुच्यते–
विवृतिः–तत्र सांव्यवहारिकम् इन्द्रियाऽनिन्द्रियप्रत्यक्षम्, मुख्यम् अती
न्द्रियज्ञानम् । तदस्ति सुनिश्चिताऽसंभवद्बाधकप्रमाणत्वात् सुखादिवत् । यावज्ज्ञेय
व्यापिज्ञानरहितसकलपुरुषपरिषत्परिज्ञानस्य तदन्तरेणाऽनुपपत्तेः, तदभावतत्त्वज्ञो न
कश्चित् अनुपलब्धेः खपुष्पवत् । न वै जैमिनिः अन्यो वा तदभावतत्त्वज्ञः सत्त्वपुरुष
त्ववक्तृत्वादेः रथ्यापुरुषवत् । पुरुषातिशयसम्भवेऽतीन्द्रियार्थदर्शी किन्न स्यात् ?
अत्र अनुपलम्भमप्रमाणयन् सर्वज्ञादिविशेषाऽभावे कुतः प्रमाणयेद् अभेदात् ? साध
कबाधकप्रमाणाऽभावात् तत्र संशीतिः इत्यनेन प्रत्युक्ता; बाधकस्यैवाऽसम्भवात् ।
सर्वत्र बाधका807ऽभावेतराभ्यां भावाऽभावव्यवहारसिद्धिः, तत्संशयादेव सन्देहः । तत
एव अनुभवप्रामाण्यव्यवस्थापनात् इत्यलमतिप्रसङ्गेन ।
कारिकाव्याख्यानम्–
अनुमानादिभ्योऽतिरेकेण आधिक्येन वर्णसंस्थानादिविशेषरूपतया अर्थग्रहणलक्ष
णेन प्रचुरतरविशेषान्वितार्थावधारणरूपेण वा यद् विशेषाणां निय
तदेशकालसंस्थानाद्यर्थाकाराणां प्रतिभासनं तद्बुद्धेर्वैशद्यम-
भिप्रेतम् । अस्मात् परम् अन्यथाभूतं यद्विशेषाऽप्रतिभासनं तद्
अवैशद्यम् इति । स्वरूपा808पेक्षया च स809र्वं ज्ञानं विशदमेव, परिस्फुटरूपतया स्वरूपस्य सर्वज्ञा
नानां स्वसंवेदने प्रतिभासनात् । बहिरर्थस्तु केषाञ्चिज्ज्ञानानां परिस्फुटरूपतया प्रतिभाति केषा
ञ्चित्तु तद्विपरीततया, अतस्तदपेक्षया तेषां वैशद्यावैशद्ये प्रतिपत्तव्ये ।
75
विवृतिव्याख्यानम्–
तच्चेदं वैशद्यलक्षणलक्षितं प्रत्यक्षं द्विप्रकारं भवति–गौणम्, मुख्यञ्चेति । तत्र गौणं
सांव्यवहारिकम् इत्यादिना व्याचष्टे । संव्यवहारे नियुक्तं
सांव्यवहारिकम् गौणमित्यर्थः । कि तत् ? इन्द्रियानिन्द्रिय
प्रत्यक्षम् । अयमर्थः–यद् इन्द्रियाणां चक्षुरादीनाम् अनिन्द्रि
यस्य च मनसः कार्यम् अंशतो विशदं विज्ञानं तत् सांव्यवहारिकं गौणप्रत्यक्षम् इत्यर्थः ।
ननु च इन्द्रियानिन्द्रियप्रत्यक्षम् इत्यनेन सांव्यवहारिकप्रत्यक्षस्य सामग्रीप्ररूपणमयु
क्तम्; तत्कारणस्य आत्मार्थालोकादेरत्रासङ्ग्रहात्; इति चेन्न; असाधारणस्यैव तत्कारणस्या
त्र प्ररूपयितुमभिप्रेतत्वात् । नचात्मनः समनन्तरप्रत्ययस्य वा प्रत्यक्षं प्र810त्यसाधारणकारण
त्वं संभवति; प्रत्ययान्तरेऽप्यस्याविशिष्टत्वात् । नाप्यर्थालोकयोः; तयोर्ज्ञानकारणत्वस्याग्रे
प्रतिपेत्स्यमानत्वात् । नापि सन्निकर्षादेः; तत्र तत्कारणत्वस्य प्रागेव प्रतिषेधात्, अव्यापकत्वा
च्चास्य न तत्कारणत्वम्, नहि चक्षूरूपयोः सन्निकर्षोऽस्ति अप्राप्यकारित्वाच्चक्षुषः ।
सन्निकर्ष प्रमाणम् इति नैयायिकमतप्रतिपादनम्–
ननु चास्याऽप्राप्यकारित्वप्रतिज्ञा प्रमाणविरुद्धा; तथाहि–प्राप्य811कारि चक्षुः बाह्येन्द्रिय
त्वात्, यद् बाह्येन्द्रियं तत्प्राप्यकारि प्रतिपन्नम् यथा त्वगादि, बाह्ये
न्द्रियञ्च चक्षुः, तस्मात् प्राप्यकारि । नचायमसिद्धो हेतुः; पक्षे
प्रवर्तमानत्वात् । नापि विरुद्धः; सपक्षे सत्त्वात् । नाप्यनैकान्तिकः;
सपक्षवद् विपक्षेऽप्यप्रवृत्तेः । नच मनसा व्यभिचारः; बाह्यविशेष
णात् । इन्द्रियत्वात् इत्युच्यमाने हि मनसा व्यभिचारः स्यात्, तत्परिहारार्थं बाह्यविशेषणम् ।
नापि कालात्ययापदिष्टः; प्रत्यक्षागमाभ्यामबाधितविषयत्वात् । नापि प्रकरणसमः; प्रकरण
चिन्ताप्रवर्तकस्य हेत्वन्तरस्यासम्भवात् । अथ मतम्–अधिष्ठा812नदेश एव चक्षुः नान्यत्र, अधि
ष्ठानपिधाने विषयाग्राहकत्वात्; यद् यद् अधिष्ठानपिधाने विषयाग्राहकं तत्तत् अधिष्ठानदेश
एव यथा घ्राणादि, अधिष्ठानपिधाने विषयाग्राहकञ्च चक्षुः, तस्मात् तद्देश एव, अतः
कथमस्य प्राप्यकारित्वं स्यादिति ? तदपि न सङ्गतम्; यतः अधिष्ठानदेश एव इति
कोऽर्थः ? किम् अधिष्ठानदेशे सत्, उत अधिष्ठानादव्यतिरिक्तम्, ततोऽन्यत्र असदिति वा ?
तत्राद्यपक्षोऽयुक्तः; अधिष्ठानदेशे सत्त्वस्य प्राप्यकारित्वाविरोधात्, नह्यधिष्ठानदेशे सतः स्पर्श
नादेः प्राप्यकारित्वविरोधो दृष्टः । द्वितीयविकल्पोऽप्यनुपपन्नः; अधिष्ठानादव्यतिरिक्तत्वस्य
76
क्वचिदपि इन्द्रियेऽप्रसिद्धेः, न खलु स्पर्शनादेरपि अधिष्ठानादव्यतिरिक्तत्वम् उभयो प्रसिद्धम् ।
तृतीयपक्षोप्यसङ्गतः; अधिष्ठानादन्यत्रापि तत्सत्त्वसम्भवात् । अधिष्ठानं हि गोलकरूपम्,
तस्मा813न्निसृताः रश्मयोऽर्थदेशं यावत् प्रसृताः सन्ति प्रदीपान्निसृतरश्मिवत् । अधिष्ठानपिधाने
विषयाग्राहकत्वञ्च न प्राप्यकारित्वं विहन्ति घ्राणादेस्तत्सद्भावेऽपि प्राप्यकारित्वाऽविरोधात् । न
च रश्मिवत्त्वं चक्षुषोऽसिद्धम्, तत्साधकप्रमाणसद्भावात् । तथाहि–रश्मि814वच्चक्षुः तैजसत्वात्
प्रदीपवत् । नचेदमप्यसिद्धं तत एव, तथाहि–तैजसं चक्षुः रूपादीनां मध्ये रूपस्यैव प्रकाशक
त्वात् तद्वदेव, अतो रश्मिवत्त्वस्यात्र प्रसिद्धेः । प्राप्यकारित्वे चक्षुषो महतः पर्वतादेरप्रकाश
प्रसङ्गः इत्येतत्प्रत्याख्यातम्, ध815त्तूरकपुष्पवद् आदौ सूक्ष्माणामप्यन्ते महत्त्वोपपत्तेस्तद्रश्मी
नाम् । ते हि आलोकमिलिता यावदर्थं वर्द्धन्ते, महतः पर्वतादेः प्रकाशकत्वान्यथानुपपत्ते ।
ननु चक्षु816षः प्राप्यकारित्वे कथं शाखाचन्द्रमसोर्युगपद्ग्रहणम् ? इत्यपि वार्तम्; युगपद् ग्रहण
77
स्यासिद्धत्वात्; प्रथमतो हि चक्षुः सन्निकृष्टां शाखां प्राप्य प्रकाशयति, पश्चाद्विप्रकृष्टं चन्द्रमसम्,
युगपत्प्रतिपत्त्यभिमानस्तु उत्पलपत्रशतव्यतिभेदवद् भ्रान्तिनिबन्धनः । दूरनिकटा817दिव्यबहा
रोऽपि चक्षुषः प्राप्यकारित्वे न दुर्घटः; शरीरापेक्षया चक्षुर्विषयस्य सन्निकृष्ट-विप्रकृष्टतोप
पत्तितस्तस्य सुघटत्वात् । यदि818 चाप्राप्यकारि चक्षुः स्यात्तर्हि कुड्याद्यव्यवहितवत् तद्व्यव
हितम्यापि घटादेर्मेर्वादेश्चानेकयोजनशतव्यवहितस्यापि तत् प्रका819शकं स्यात् क्वचित्प्रत्यासत्ति
विप्रकर्पाऽभावात्, न चैवम्, अतः प्राप्यकारि तत् प्रतिपत्तव्यम् ।
कारकत्वा820च्च; यत् कारकं तत् प्राप्यकारि यथा वास्यादि, कारकञ्च चक्षुरिति । यच्चा
स्याप्राप्यकारित्वे साधनमभिधीयते–अत्यासन्नार्थाऽप्रकाशकत्वात् इति; तत् साध्याऽविशिष्ट
त्वाद् असाधनमेव । पर्युदासप्रतिषेधे हि यदेवास्याऽप्राप्यकारित्वं तदेव अत्यासन्नार्थाऽप्रका
शकत्वम् । प्रसज्यप्रतिषेधस्तु जैनैर्नाभ्युपगम्यते, अपसिद्धान्तप्रसङ्गादिति ।
तत्प्रतिविधानपुरस्सर चक्षुष अप्राप्यकारित्वप्रसाधनम्–
अत्र प्रतिविधीयते । यत्तावदुक्तम्–बाह्येन्द्रिय821त्वात् इति; तत्र किमिदं बाह्येन्द्रियत्वं नाम ?
बहिरर्थग्रहणाभिमुख्य822म्, बहिर्देशावस्थायित्वम्, बहिःकारणप्रभ
वत्वम्, इन्द्रियस्वरूपातीतत्वम्, मनोऽन्यत्वं वा स्यात् ? तत्रा
द्यविकल्पे मनसाऽनेकान्तः; तस्याप्राप्यकारित्वेऽपि बहिरर्थग्रह
णाभिमुख्यतो बाह्येन्द्रियत्वसद्भावात् । द्वितीयविकल्पेऽपि रश्मि
रूपस्य, गोलकरवभावस्य वा चक्षुषो बहिर्देशेऽवस्थायित्वं स्यात् ? प्रथमपक्षे किमिदं तत्र तस्या
वस्थायित्वम्–आश्रितत्वम्, प्रकाशकत्वेन प्रवृत्तिर्वा ? तत्राद्यविकल्पे अपसिद्धान्तः; रश्मिरूप
78
स्य चक्षुषो भवता बहिर्देशाश्रितत्वस्यानभ्युपगमात्, गोलकान्तर्गततेजोद्रव्याश्रया हि रश्मयो
भवद्भिः प्रतिज्ञाताः । द्वितीयविकल्पे त्वसिद्धो हेतुः; रश्मिरूपस्य चक्षुषो ग्राहकप्रमाणाऽभा
वतः प्रकाशकत्वेन बहिर्देशे तत्प्रवृत्तेरसिद्धेः । तद्ग्राहकप्रमाणाभावश्च अत्रैव प्रतिपादयिष्यते ।
दृष्टान्तश्च साधनविकलः; तथाविधबाह्येन्द्रियत्वस्य त्वगादावसम्भवात् । गोलकस्वभावस्य तु
चक्षुषो बहिर्देशावस्थायित्वे प्रत्यक्षबाधा; अर्थदेशासम्बद्धस्यास्य शरीरप्रदेश एव प्रत्यक्षतः
प्रतीते । बहिःकारणप्रभवत्वमपि मनसैवाऽनैकान्तिकम्, आत्मापेक्षया हि बहिःका823रणं पुद्गल
तत्त्वम् तत्प्रभवत्वञ्च चक्षुरादीन्द्रियवत् मनसोऽस्त्येव, अस्यापि पौद्गलिकत्वेन षट्पदार्थपरी
क्षायां प्रसाधयिष्यमाणत्वात् । इन्द्रियस्वरूपातीतत्वञ्च अपसिद्धान्तप्रसङ्गादनुपपन्नम् । मनो
ऽन्यत्वमपि मनस सिद्धौ सिद्ध्येत, न च तत्सिद्धं भवत्परिकल्पितस्य मनस षट्पदार्थपरी
क्षायां निराकरिष्यमाणत्वात् । सिद्ध्यतु वा, तथापि बाह्येन्द्रियत्वं मनोऽन्यत्वे सतीन्द्रियत्वम्
उच्यते, तत्र824 च मनोव्यवच्छेदार्थं बाह्यविशेषणमयुक्तम्, तस्यापि सर्वत्र प्राप्यकारित्वात्,
सुखादौ हि संयुक्तसमवायादिसम्बन्धात्, व्याप्तौ तु सम्बन्धसम्बन्धात् त825ज् ज्ञानमुत्पादयति
रूपादौ नेत्रादिवत्, न खलु रूपादौ नेत्रादेरपि सम्बन्धसम्बन्धादन्यः सम्बन्धोऽस्ति ।
धर्मित्वेन826 चात्रोपात्तं चक्षुः गोलकस्वभावम्, रश्मिरूपं वा ? प्रथमपक्षे प्रत्यक्षविरोधः;
अर्थेनासम्बद्धस्य अर्थदेशपरिहारेण शरीरप्रदेश एव गोलकस्वभावस्य चक्षुषः प्रत्यक्षत प्रतीतेः,
अन्यथा तद्रहितत्वेन नयनपक्ष्मप्रदेशस्योपलम्भः स्यात् । द्वितीयपक्षे तु धर्मिणोऽसिद्धिः, रश्मि
रूपस्य चक्षुष कुतश्चित्प्रमाणादप्रसिद्धे । तत्साधकं हि प्रमाणं प्रत्यक्षम्, अनुमानं वा
स्यात् ? न तावत्प्रत्यक्षम्, अ827र्थवत्तत्र तत्स्वरूपाऽप्रतीतेः न खलु रश्मयः प्रत्यक्षत प्रतीयन्ते
विप्रतिपत्त्यभावप्रसङ्गात्, नहि नीले नीलतया प्रतीयमाने कश्चिद् विप्रतिपद्यते । किञ्च, इन्द्रि
यार्थसन्निकर्षजं प्रत्यक्षं भव828न्मते, न चार्थदेशे विद्यमानैस्तै अपरेन्द्रियस्य सन्निकर्षोऽस्ति यत
स्तत्र प्रत्यक्षमुत्पद्येत अनवस्थाप्रसङ्गात् । अनुमानतोऽपि अतएव, अन्यतो वा तत्सिद्धि स्यात् ?
यदि अतएव; अन्योन्याश्रय–प्र829सिद्धे हि अनुमानोत्थानेऽतस्तत्सिद्धिः, अस्याश्चानुमानोत्थान
मिति । अनुमानान्तरात् तत्सिद्धावनवस्था; धर्मिणस्तत्राप्यनुमानान्तरात् सिद्धिप्रसङ्गात् ।
एतेन यदुक्तं830 रश्मिप्रसाधकमनुमानम्–रश्मिवच्चक्षु तैजसत्वात् इति; तत्प्रत्याख्यातम्,
उक्तप831क्षदोषाणामत्राप्यविशेषात् । किञ्च, रश्मिवत्ता गोलकरूपस्य चक्षुषः प्रसाध्यते, तद्व्यति
79
रिक्तस्य वा ? न तावत्तद्व्यतिरिक्तस्य; तस्यासिद्धस्वरूपत्वात्, अपसिद्धान्तप्रसङ्गाच्च832 । गोलक
रूपस्य तु तत्साधने पक्षस्य प्रत्यक्षबाधा; प्रभासुरप्रभारहितस्य गोलकस्य प्रत्यक्षतः प्रतीतेः ।
अथ अदृश्या833स्तद्रश्मयः अनुद्भूतरूप स्पर्शवत्त्वात्, अतो नास्य प्रत्यक्षबाधा; कथमेवं रूपप्रका
शकत्वं तस्य स्यात् ? तथाहि–चक्षू रूपप्रकाशकं न भवति, अनुद्भूतरूपत्वात्, जलसंयुक्ता
नलवत् । न चानुद्भूतरूपस्पर्शं तेजोद्रव्यं क्वचित् प्रतीयते । जलहेम्नोर्भासुररूपोष्णस्पर्श
योरनुद्भूतिप्रतीतिरस्ति; इत्यप्यसम्यक्; उभया834नुद्भूतेस्तत्राप्यप्रतिपत्तेः । दृष्टानुसारेण चा
दृष्टार्थकल्पना, अन्यथा पृथिव्यादेरपि तद्व835त्ताप्रसङ्गः; तथाहि–रश्मिवन्तः पृथिव्यादयः द्रव्यत्वात्
प्रदीपवत् । यथैव हि तैजसत्वं रश्मिवत्तया व्याप्तं प्रदीपे प्रतिपन्नं तथा द्रव्यत्वमपि । अथ ततस्तेषां
तत्साधने प्रत्यक्षविरोधः, सोऽन्यत्रापि समानः । अथ मा836र्जारादिचक्षुषोः प्रत्यक्षतः प्रतीयन्ते
रश्मयः, तत्कथं तद्विरोधः ? यदि नाम तत्र ते प्रतीयन्ते अन्य837त्र किमायातम् ? अन्यथा हेन्नि
पीतत्वस्य सुवर्णत्वेन व्याप्तिप्रतिपत्तेः पटादौ पीतत्वोपलम्भात् सुवर्णत्वसिद्धिः स्यात् । प्रत्यक्ष
बाधनम् अन्यत्रापि । रश्मिवत्त्वे चास्य अर्थप्रकाशने आलोकापेक्षा न स्यात्; तथाहि–यद्
रश्मिवत् तदर्थप्रकाशने नालोकापेक्षं यथा प्रदीपः, रश्मिवच्च भवद्भिरभिप्रेतं चक्षुरिति । तथा
त838द्वत्त्वे स्वसम्बद्धस्याञ्जनादेः प्रकाशकत्वप्रसङ्गः, न खलु प्रदीपस्तद्वान् स्वसम्बद्धं शलाकादिकं
न प्रकाशयति इति प्रातीतिकम् ।
प्रयोगः–यद् रश्मिवत् तत्स्वसम्बद्धमर्थं प्रकाशयत्येव यथा प्रदीपः, रश्मिवच्च चक्षुः, तस्मा
त्स्वसम्बद्धं कामलादिकं प्रकाशयेदेव । न839 चात्र चक्षुषः सम्बन्धोऽपि नास्ति इत्यभिधातव्यम्;
यतो गोलक840स्वरूपं चक्षुस्तत्रासम्बद्धम्, रश्मिरूपम्, शक्तिस्वभावं वा ? तत्राद्यपक्षे प्रत्यक्ष
विरोधः; गोलकस्वरूपस्य चक्षुषः काचादौ सम्बन्धप्रतीतेः । द्वितीयपक्षेऽपि तत्रास्य सम्बन्धोऽ
80
स्त्येव, नहि स्फटिकादिकूपिकामध्यगतप्रदीपादिरश्मयः ततो निर्गच्छन्तः तत्संयोगिना न सम्बद्धा
तत्प्रकाशका वा न भवन्तीति प्र841तीति । शक्तिरूप842मपि चक्षुः व्यक्तिरूपचक्षुषो भिन्नदेशम्,
अभिन्नदेशं वा स्यात् ? न तावद्भिन्नदेशम्, तच्छक्तित्वव्याघातानुषङ्गात्, निराश्रयत्वप्रसङ्गाच्च ।
न हि अन्यशक्तिरन्याश्रयायुक्ता, तद्देशद्वारेणैवार्थोपलब्धिप्रसङ्गश्च । अथ ततोऽभिन्नदेश843म्;
तत्तत्र सम्बद्धम्, असम्बद्धं वा ? यदि सम्बद्धम्; बहिरर्थवत् स्वाश्रयं तत्सम्बद्धञ्चाञ्जनादिकं
प्रकाशयेत् । अथासम्बद्धम्; कथमाधेयं नाम अतिप्रसङ्गात् ?
844यदपि–तैजसत्वात् इति साधनमुक्तम्; तदप्ययुक्तम्; असिद्धत्वात् । तदसिद्धत्वञ्च कुत
श्चि प्रमाणात्तत्र तस्याऽप्रतीतेः । तद्धि गोलकस्वरूपस्य चक्षुषोऽभ्युपगम्येत, रश्मिरूपस्य वा ?
यदि गोलकस्वरूपस्य; तदाऽध्यक्षबाधा, भासुररूपोष्णस्पर्शरहितस्यास्य अध्यक्षतः प्रतीते ।
अनुमानबाधश्च, तथाहि–चक्षुरतैजसं न भवति, भासुररूपोष्णस्पर्शरहितत्वात्, यद् यत्तथा
विधं तत् तत्तत् तैजसं न भवति यथा मृत्पिण्डादिः, भासुररूपोष्णस्पर्शरहितञ्च चक्षुः,
तस्मात्तैजसं न भवतीति । तथा845, न तैजसं चक्षु, तमःप्रकाशकत्वात्, यत्पुनस्तैजसं तन्न
तम प्रकाशकं यथा आलोक, तमप्रकाशकञ्च चक्षु, तस्मान्न तैजसमिति । रश्मिरूपस्य तु
चक्षुपो846ऽसिद्धस्वरूपत्वान्न तैजसत्वमुपपद्यते, न खलु रश्मयः प्रत्यक्षादित847 प्रसिद्ध्यन्तीत्युक्तम् ।
ननु मार्जारादिनेत्रे नेत्रत्वं रश्मिवत्तया व्याप्तं प्रतिपन्नम्, अतोऽन्यत्रापि मनुष्यादिनेत्रे848 नेत्र
त्वाद्रश्मिवत्त्वं ततस्तैजसत्वञ्च प्रसाध्यते, तर्हि गवादिनेत्रे नेत्रत्वं कृष्णत्वेन नरनारिनेत्रे च
धावल्येन व्याप्तं प्रतिपन्नम्, अतोऽविशेषेण कार्ष्ण्यं धावल्यं वा पार्थिवत्वम् आप्यत्वं वा
प्रसाध्यताम् अविशेषात् ।
849यदपि–रूपादीनां मध्ये रूपस्यैव प्रकाशकत्वात् इति तत्तैजसत्वे साधनमभिहितम्, तदपि
ज850लाऽञ्जन-चन्द्र-माणिक्यादिभिरनैकान्तिकम् । न चैतद्वक्तव्यम्–जलादीन् प्रति गत्वा व्यावृत्तानां
चक्षूरश्मीनामेव तत्प्रकाशकत्वम्, न जलादीनाम् इति, सर्वत्र दृष्टहेतुवैफल्यापत्ते । तथा च
दृष्टान्ताऽसिद्धि, प्रदीपादावपि अन्यस्यैव तत्प्रकाशकत्वप्रसङ्गात्, प्रत्यक्षबाधनम् उभयत्र ।
रूपप्रकाशकत्वञ्च रूपस्यानुभव, तत्र ज्ञानजनकत्वं वा ? प्रथमविकल्पे रूपज्ञानेनानेकान्त,
तस्यातैजसत्वेऽपि रूपानुभवसम्भवात् । द्वितीयविकल्पे तु घटादिरूपेणानेकान्त, तस्याऽतैजस
81
स्यापि रूपज्ञानजनकत्वाभ्युपगमात् । करणत्वे सति इति विशेषणेऽपि आलोकार्थसन्निकर्षेण
चक्षूरूपयोः संयुक्तसमवायेन चानेकान्तः, द्रव्यत्वे सति इति विशेषणेऽपि चन्द्रादिनाऽनेकान्तः ।
अतश्चक्षुषा कुतश्चित्तैजसत्वाऽसिद्धेः कथं रश्मिवत्त्वं सिद्ध्येत् यतः प्राप्यकारित्वं स्यात् ?
किञ्च, अस्य प्राप्यकारित्वे विषयश्चक्षुर्देशमागच्छेत्, चक्षुर्वा विषयदेशम् ? तत्राद्यविक
ल्पे प्रत्यक्षबाधा; चक्षुःप्रदेशे विषयस्य गमनाऽप्रतीतेः, न हि चक्षुःप्रदेशे पर्वतादेर्विषयस्यागमनं
केनचिद् दृष्टमिष्टं वाऽनुपहतचेतसा । द्वितीयविकल्पेऽपि अध्यक्षविरोधः; विषयं प्रति चक्षुषो
गमनाऽप्रतीतेः, चक्षुर्गत्वा नार्थेनाभिसम्बद्ध्यते, इन्द्रियत्वात्, त्वगादिवत् इत्यनुमानविरोधश्च ।
तदविशेषेऽपि दृष्टातिक्रमेण कस्यचित् तत्र गत्वा सम्बन्धाभ्युपगमे यथाप्रतीति असम्बन्ध एव
किन्नाभ्युपगभ्यते अलं प्रतीत्यपलापेन ?
किञ्च, चक्षु851र्गत्वा संयुज्य अर्थं चेद् द्योतयति, तर्हि यथा विप्रकृष्टस्याऽऽदित्यादेः संयुक्त
समवायाद् रूपं द्योतयति, एवं कर्माऽपि द्योतयेत् संयुक्तसमवायाऽविशेषात् । कथञ्चैवंवा852दिनः
काचाऽभ्रपटल-स्वच्छोदक-स्फटिकाद्यन्तरितार्थानामुपलम्भः स्यात् चक्षुषस्तत्र गच्छतः काचा
द्यवयविना प्रतिबन्धात् ? अथ काचादिकं भित्त्वा चक्षूरश्मयोऽर्थदेशं गच्छन्ति; तर्हि तद्व्यव
हितार्थोपलम्भसमये काचादेरनुपलम्भः, तदाधेयद्रव्यस्य पातश्च स्यात् तदाधारस्यावयविनो
नाशात्, न चैवम्, युगपत्तयोर्निरन्तरमुपलम्भात् । पू853र्वपूर्वव्यूहनिवृत्तौ उत्तरोत्तरतद्रूपव्यूहा
न्तरस्याशूत्पत्तेः प्रदीपाग्निज्वालावत् निरन्तरताभ्रमे सौगतमतसिद्धिः; सर्वार्थानां प्रतिक्षणं
क्षणिकत्वेऽपि इत्थं निरन्तरताभ्रमप्रसङ्गात् । एतेन शाखाचन्द्रमसोः क्रमेणानुभवेऽपि आशु
वृत्त्योत्पलपत्रशतव्यतिभेदवद् युगपत्प्रतिपत्त्यभिमानो भ्रान्तिनिबन्धनः इति प्रत्याख्यातम् ।
यच्चान्यदुक्तम्854–शरीरापेक्षया चक्षुर्विषयस्य सन्निकृष्ट-विप्रकृष्टतोपपत्तेर्दूरनिकटादिव्यव
हारः सुवटः इति; तदपि श्रद्धामात्रम्; इन्द्रियसन्निकर्षेणास्य प्रतिपत्तौ तथा तद्व्यवहारानुप
पत्तेः । तथाहि–यद् इन्द्रियसन्निकर्षेण प्रतीयते न तत्र दूरनिकटादिव्यवहारः यथा रसादौ,
इन्द्रियसन्निकर्षेण प्रतीयते च चक्षुर्विषय इति ।
प्राप्यका855रित्वे च चक्षुषः संशय-विपर्ययानुपपत्तिः; सामान्यवद् विशेषाणामपि सन्निकृष्टा
नामुपलम्भसंभवात् । विशेषानुपलब्धिनिमित्तो हि संशयो विपर्ययश्च । न च चक्षुषा सन्निकृष्ट
82
त्वाऽविशेषेऽपि सामान्यमेवोपलभ्यते न विशेषः इत्यभिधातव्यम्; विशेषाभावात् । तन्न प्राप्य
कारित्वं चक्षुषो घटते । न चा856प्राप्यकारित्वे सकलार्थप्रकाशकत्वप्रसङ्गः; योग्यदेशापेक्षणाद्
अयस्कान्तवत्, नहि अयस्कान्तोऽयसोऽप्राप्तस्याकर्षणे प्रवर्तमानः सर्वस्यायसः तथाविधस्याकर्षणे
समर्थः, अपि तु योग्यदेशस्थस्यैव । अञ्जन-तिलक-मन्त्रादिर्वा अप्राप्तस्यापि स्त्र्यादेराकर्षकः सन्
न सर्वस्याकर्षको दृष्ट नियतस्यैव स्त्र्यादेः तेनाकर्षणोपलम्भात् । भवतोऽपि च चक्षूरश्मयो
लोका857न्तं गत्वा किमिति रूपं न प्रकाशयन्ति, चक्षुर्वा संयुक्तसमवायाद् यथा रूपं प्रकाशयति
तथा गन्धादिकमपि858 किमिति न प्रकाशयेत् तत्रापि तस्याविशेषात् ? इति चोद्ये योग्यतैव शरणम् ।
यदपि कारकत्वात् इत्युक्तम्859; त860दपि मनसा अयस्कान्ताऽञ्जनतिलकमन्त्रादिना चानै
कान्तिकम्, तस्य कारकत्वेऽपि अप्राप्यकारित्वात् । यदपि अत्यासन्नार्थाऽप्रकाशकत्वात्
इत्यस्य साध्याविशिष्टत्वमुक्तम्861; तदप्य862युक्तम्; प्रसङ्गसा863धनत्वादेतस्य, श्रोत्रादौ हि प्राप्यकारि
त्वाऽत्यासन्नार्थप्रकाशकत्वयोः व्याप्य-व्यापकभावसिद्धौ सत्यां परस्य व्यापकाभावेष्ट्या अत्या
सन्नार्थाऽप्रकाशकत्वलक्षणया अनिष्टस्य प्राप्यकारित्वलक्षणव्याप्याभावस्य आपादनमात्रमेवा
नेन विधीयते इति864 ।
83
श्रोत्रस्याप्राप्यकारित्वम् इति बौद्धस्य पूर्वपक्ष–
ननु श्रोत्रादौ हि इत्याद्ययुक्तमुक्तम्, चक्षषोऽप्राप्यकारित्वे साध्ये श्रोत्रस्य विपक्षतानुप
पत्तेः तद्वत्तस्याप्यप्राप्यकारित्वात् । चक्षुःश्रोत्रमनसामप्राप्तार्थ
प्रकाशकत्वम्865 इत्यभिधानात् । प्राप्यकारित्वे
चास्य तद्विषये दूरादिव्यवहारो न स्यात्, अस्ति चात्रायम् दूरे
शब्दः निकटे शब्द इति व्यवहारोपलम्भात्, अतोऽप्राप्यकारित्वमेवास्योपपन्नम् । तथा च
प्रयोगः–शब्दः स्वग्राहकेण असन्निकृष्ट एव गृह्यते, दूरादिप्रत्ययग्राह्यत्वात्, पादपादिवत् । न
चासन्निकृष्टस्य शब्दस्य ग्रहणे कथं ततः श्रोत्राभिघातः इत्यभिधातव्यम्; भा866सुररूपस्यासन्निकृष्टस्य
ग्रहणेऽपि अतश्चक्षुषोऽभिघातोपलम्भात् । इयांस्तु867 विशेष अत्र तेजस्विताऽभिघातहेतुः, शब्दे तु
तीव्रतेति ।
तत्प्रतिविधानम्–
अत्र प्रतिविधीयते । यत्तावदुक्तम्–शब्दः स्वग्राहकेणासन्निकृष्ट एव गृह्यते इत्यादि; तत्र
पक्षस्याध्यक्षबाधा868; कर्णशष्कुल्यन्तःप्रविष्टस्य मशकादिशब्दस्य
प्रकाशकत्वेन श्रोत्रस्याध्यक्षतः प्रतीतेः, अतोऽग्नावनुष्णत्ववत्
स्वग्राहकेणासन्निकृष्टत्वं शब्दस्याध्यक्षबाधितम् । हेतुश्च गन्धेना869नैकान्तिकः; तस्य स्वग्राहकेण
सन्निकृष्टस्य ग्रहणेऽपि दूरादिप्रत्ययग्राह्यत्वप्रतीतेः । न च तथा प्रतीयमाने गन्धे दूर-निकटादि
व्यवहारोऽसिद्ध; दूरे पद्मगन्धः, निकटे मालतीगन्धः इत्यादिव्यवहारस्य लोके सुप्रसिद्धत्वात् ।
किञ्च870, दूरादिप्रत्ययग्राह्यत्वं साकारज्ञानपक्षमभ्युपगम्य उच्यते, निराकारज्ञानपक्षं वा ?
तत्राद्यपक्षोऽनुपपन्नः; स्वज्ञानगतस्य871 शब्दाकारस्य ग्रहणे दूर-निकटव्यवहारानुपपत्तेः । यस्य
84
हि निरा872कार् अज्ञानं भिन्नदेशमर्थ वेत्ति तस्य इदं दूरम्, इदं निकटम् इति वक्तुं युक्तम् । साकार
ज्ञानवादिन पुन यद् दूरादि न तज्ज्ञानवेद्यम्, अवेद्ये च न दूरादिव्यवहारो युक्त, न ह्यन्धस्य
किञ्चिद्दूर निकटंवा इति व्यवहारस्तात्त्विकोऽस्ति; यच्च वेद्यं ज्ञानस्य स्वाकारमात्रम् न तद्दूरादि,
ज्ञानस्वरूपादभिन्नत्वात् । नहि ज्ञानस्य स्वरूप सुखादयो वा ज्ञानाद873भिन्नाः प्रतीयमानाः
दूरादिव्यवहारभाजः प्रतीयन्ते, सर्वत्र आसन्नव्यवहारोच्छेदप्रसङ्गात् । अथात्रापि आकारा
धायकस्य दूरादित्वाद् दूरादिव्यवहार, व्यर्थस्तर्हि तदप्राप्यकारित्वप्रसाधनप्रयास, कर्णशष्कु
लिप्रविष्टशब्दग्रहणेऽपि दूरादिव्यवहारस्य तन्मूलकारणदूरादित्वेनोपपद्यमानत्वात् । दृश्यते हि
गन्धस्य घ्राणेन्द्रियसन्निकृष्टस्य ग्रहणेऽपि तन्मूलकारणदूरादित्वेन दूरे पद्मगन्धः इत्यादि
व्यवहारः ।
किञ्च, स्वरूप874त एव शब्दो दूरादिस्वभाव, दूरादिकारणप्रभवत्वात्, दूरादिदेशादागत
त्वात्, दूरादिदेशे स्थितत्वाद्वा ? न तावत्स्वरूप875त; निकटस्यापि तथाव्यवहारप्रसङ्गात् । दूरा
दिकारणप्रभवत्वेन चास्य दूरादिव्यवहारार्हत्वे नातः स्वग्राहकेणासन्निकृष्टस्य ग्रहणसिद्धिः,
गन्धेनानैकान्तिकत्वप्रतिपादनात् । अथ दूरादिदेशादागतत्वात् शब्दस्य दूरादित्वम्, युक्तमिदं
तथैवास्य तद्रूपतोपपत्तेर्गन्धादिवत्, दूरादिप्रदेशादागतो हि गन्ध शब्दो वा स्वेन्द्रियसन्निकर्षेण
प्रतीयमानोऽपि योग्यताविशेषवशात् सन्निकृष्ट-विप्रकृष्टतया प्रतीयते ।
दूरादिदेशे स्थितत्वात्तु तस्य दूरादित्वे स्वोत्त्प876त्तिदेशस्था एव शब्दा श्रोत्रैर्गृह्यन्ते न वा
गताः इत्यभ्युप877गतं स्यात् । तथा च यो निर्वाते दूरस्थेन मनागपि न श्रूयते शब्दः सोऽनुकूल
वाते कथं श्रूयेत ? यश्च आसन्नेन878 श्रूयते879 स एव प्रतिवाते कस्मात्तेन880 न श्रूयते; तद्वातेन श्रोत्रा
भिघातात्, शब्दस्य नाशितत्वाद्वा ? यदि श्रोत्राभिघातात् तर्हि निर्वातप्रदेशस्थेन श्रूयताम् ।
न च तत्प्रदेशे असता शब्दप्रदेश एव सता881ऽनेन तदभिघातो युक्त; पर्वते प्रज्वलिताग्निना
महानसे अन्नपाकप्रसङ्गात् । शब्दस्य नाशितत्वे तु यस्याप्यसौ 882वातोऽनुकूल तेनापि न श्रूयेत
अविशेषात् । तं प्रति तेनास्य प्रेरणे तच्छ्रोत्रेण प्राप्तोऽसौ गृह्यते इति सिद्धमस्य प्राप्यकारित्वम् ।
यदि च स्वोत्पत्तिदेश एव सर्वे शब्दा विलयिन कथ तर्हि नलिकादिशब्दस्य भेर्यादिशब्दस्य
च कर्णशष्कुलिगृहप्रपूरणेन प्रतिपत्ति स्यात् ? कथं वा धवलगृहादौ प्रतिशब्दनम् ? न हि
लोष्ठादय कोस883पात्राऽसंसृष्टा शब्दमुपजनयन्तः प्रतीयन्ते । यदि च स्वोत्पत्तिदेशस्थ एव शब्दो
85
गृह्येत तदा तत्रस्थैर्भेर्यादिशब्दैर्महद्भिः अल्पीयसोऽपि मशकादिशब्दस्यानभिभवाद् अनाकुलमेव
ग्रहणं स्यात् । ये स्वोत्पत्तिदेशस्था एवेन्द्रियेणासन्निकृष्टा गृह्यन्ते न तेषामन्योन्यं महद्भिरल्पीय
सामप्यभिभवः यथा पर्वतपादपादीनाम्, स्वोत्पत्तिदेशस्था एवेन्द्रियेणाऽसन्निकृष्टा गृह्यन्ते च
शब्दा इति । ननु दूरदेशवर्तिनां पर्वतः पादपादीनभिभूय आत्मानमेवोपदर्शयति, अतः साध्य
विकलो दृष्टान्तः; इत्यप्यसमीचीनम्; यतस्तेषां देशविप्रकृष्टतया तद्ग्रहणाऽयोग्यत्वाद् अप्रति
भासः नाभिभवात्, मशकादिशब्दा884नां तु अविप्रकृष्टानामपि भेर्यादिशब्दैरभिभवोऽस्ति अतो न
तेषां स्वोत्पत्तिदेशस्थानामेव ग्रहणम् ।
यदप्युक्तम्885–तच्छ886ब्दैः श्रोत्राभिघातात् तेषा887मग्रहणम् यथा भासुररूपेण चक्षुषोऽभिघातात्
सूक्ष्माग्रहणम् इति; तदप्ययुक्तम्; दृष्टान्तदार्ष्टान्तिकयोर्वैषम्यात्, दिवाकरकरा हि भासुररूपात्
प्रतिनिवर्त्त्य चक्षुषाभिसम्बद्ध्यमानास्तस्य अभिघातहेतवो दृष्टाः अतीव्रालोके तदभिघा888तादृष्टेः,
नचात्र तथाविधं किञ्चिदस्ति यत् शब्दात् प्रतिनिवर्त्त्य तदभिघातकारणं स्यात् । वायु स्यात्
इति चेत्; निर्वाते तर्हि न स्यात्तदश्रवणम् श्रोत्राभिघातकारणाऽभावात्, दृश्यते चात्रा889पि
भेर्यादिकोलाहले अल्पीयसोऽग्रहणम्, अतोऽन्योन्यदेशोपसर्पणेन अनल्पैरल्पशब्दानामभिभवोऽ
भ्युपगन्तव्यः । तथा च दूरदेशागमनविशिष्टत्वादेव अस्य गन्धादिवद् दूरत्वं सिद्धम्, न पुनः
स्वोत्पत्तिदेशस्थानामपि देशगतदूरत्वोपचारात्, अन्यथा स्खलिता तत्प्रतिपत्तिः स्यात् माणवकेऽ
ग्निप्र890तिपत्तिवत् । कथं वा तत् श्रोत्रस्या891प्राप्यकारित्वं प्रसाधयेत् उपचरितस्याऽप्रसाधकत्वात् ?
न हि माणवकेऽग्नित्वमुपचरितं दाहादिकार्यं प्रसाधयति ।
किञ्च, देशापेक्षया यद् दूरत्वं शब्दस्य तत् कि देशग्रहणे सति स्यात्, असति वा ? न
तावदसति; विशेषणत्वात्, यद् विशेषणं तद् गृहीतमेव विशेष्ये विशिष्टप्रतिपत्तिनिमित्तम् यथा
दण्डादि, विशेषणञ्च शब्दस्य दूरादिप्रतिपत्तौ देश इति । तथा, शब्दे दूरादिप्रत्ययो दूरदेशादि
ग्रहणे सत्येव भवति तत्सापेक्षदूरादिप्रत्ययत्वात्, यस्तत्सापेक्षदूरादिप्रत्ययः स तद्ग्रहणे सत्येव
भवति यथा पादपादौ दूरादिप्रत्ययः, तत्सापेक्षदूरादिप्रत्ययश्चायम्, तस्मात्तद्ग्रहणे सत्येव भव
तीति । सुप्रसिद्धो हि दूरासन्नपादपादौ चक्षुषा दूरासन्नदेशग्रहणे सत्येव दूरासन्नव्यवहारः,
अतः शब्देऽप्यसौ तद्ग्रहणे सत्येव इष्यताम् । त892थेष्टौ च कुतस्तद्ग्रहणम्–कि श्रोत्रात्,
अन्यतो वा ? यदि 893श्रोत्रात्; देशस्यापि शब्दत्वप्रसङ्गः तल्लक्षणत्वात्तस्य । इन्द्रियान्तरेण
तत्प्रत्तिपत्तौ साङ्गत्याभावात् न देशापेक्षया दूरः शब्दः इति प्रतीतिः स्यात् । न हि देवदत्त
गृहीतदूरदेशापेक्षया यज्ञदत्तस्य दूर शब्दः इति प्रतीतिर्दृष्टा । अथ इन्द्रियद्वयानुभवानन्तर
86
भाविनि894 विकल्पज्ञाने तथाप्रतीतेरयमदोषः; तर्हि पूर्वं दूरादिरहितस्य प्रतीतिः पुनस्तत्सहितस्य
इति क्रमेण तत्प्रतीतिः स्यात्, न चैवम्, प्रथममेव दूरत्वादिविशिष्टस्यास्य प्रतीते । ततो गति
परिणतस्य स्वयं दूरादिप्रत्यययोग्यताविशिष्टस्य गन्धस्येव शब्दस्यापि दूरादिप्रत्ययगोचरत्वं
प्रतिपत्तव्यम्, इति सिद्धं प्राप्यकारित्वं श्रोत्रस्य, कथमन्यथा तद्विषये देशादिसन्देह स्याद् रूपवत् ?
यथैव हि रूपे प्रतीयमाने किमस्मिन् देशे रूपमेतत् प्रतिभाति अन्यस्मिन् वा, अस्यां दिशि
अन्यस्यां वा इति न सन्देहः, नियतदिग्देशतयैव अस्य अप्राप्यकारिणेन्द्रियेण प्रतिपत्तिसंभवात्,
तथा अत्राप्यसौ न स्यात्, अस्ति चात्रसन्देह–किमन्त शब्दोऽयं जात बहिर्वा प्राच्यां दिशि
अन्यस्यां वा इति । अथ देशादिसन्देहात् त895त्रैवं सन्देहः तर्हि गन्धोऽप्यप्राप्त एव गृह्यतां देशादि
सन्देहादेवात्रापि सन्देहसंभवात् । अथ अतो घ्राणविकारदर्शनात् प्राप्तोऽसौ प्रतीयते, तदेत
च्छब्देऽपि समम्, श्रोत्रविकारस्य बाधिर्यादे शब्दात् प्रतीते । तस्माद् इन्द्रियानिन्द्रियाभ्या
मन्यस्य गौणप्रत्यक्षं प्रत्यसाधार896णकारणत्वानुपपत्तेः सूक्तम्–सांव्यवहारिकमिन्द्रियानिन्द्रिय
प्रत्यक्षम् इति ।
मुख्यमिदानीं प्ररूपयति–मुख्यम् प्रधानम् प्रत्यक्षम् इत्यनुवर्तते । किं तत् ? इत्याह–
अतीन्द्रियज्ञानम् अवधि-मनःपर्यय-केवलाख्यम् ।
सर्वज्ञाभाववादिनो मीमासकस्य पूर्वपक्ष–
ननु च अतीन्द्रियज्ञानस्य तद्वतो वा सदुपलम्भकप्रमाणपञ्चकगोचरातिक्रान्ततया अभाव
प्रमाणकवलीकृतविग्रहत्व897तोऽस्याऽसत्त्वात् कस्य898 मुख्यप्रत्यक्षता
प्रसाध्येत ? न च तदतिक्रान्तताऽस्याऽसिद्धा, अतीन्द्रियार्थ
वेदिविषयस्य अध्यक्षादीनां मध्ये कस्यचिदपि प्रमाणस्याऽसंभ
वात् । तथाहि–न तावत्प्रत्य899क्षं तद्विषयम्; प्रतिनियतरूपादिगोचरचारित्वात्तस्य । किञ्च, सम्बद्धे
वर्तमाने चार्थे प्रत्यक्ष प्रवर्तते, न चाशेषार्थवेदी चक्षुरादीन्द्रियेण सम्बद्धो वर्तमानश्च, तत्कथं
तत्प्रभवप्रत्यक्षे प्रतिभासेत ? नाप्यनुमानं तद्विषयम्, तद्धि लिङ्गलिङ्गिनोरविनाभावग्रहणे
सति प्रवर्तते, न च सर्वज्ञेनाविनाभूतं किञ्चिल्लिङ्गमुपलभ्यते । तद्धि कार्यं वा स्यात्, स्वभावो
वा ? न ता900वत्कार्यम्, विप्रक901र्षिणा सर्वज्ञेन सह कस्यचित् कार्यकारणभावाऽसिद्धे, प्रत्यक्षानु
87
पलम्भसाधनत्वात्तस्य । नापि902स्वभावः; अशेषवेदिनोऽप्रत्यक्षत्वे तदव्यतिरेकिणः स्वभावस्य प्रति
पत्तुमशक्तेः । आग903मोऽपि नित्यः, अनित्यो वा सर्वज्ञसद्भावावेदकः स्यात् ? न तावन्नित्यः; तत्प्रति
पादकस्य नित्यस्यागमस्यैवाऽसंभवात् । हिरण्य904गर्भ प्रकृत्य स सर्ववित् स लोकवित्
इत्यादेरप्यागमस्य कर्मार्थवाद905विधायकत्वेन अशेषज्ञविधायकत्वानुपपत्तेः, अनादेश्चागमस्यादि
मत्सर्वज्ञप्रतिपादनविरोधात् । अनित्योऽप्यागमः–सर्वज्ञप्रणीतः, असर्वज्ञप्रणीतो वा तत्प्रतिपा
दकः स्यात् ? प्रथमपक्षे अन्योन्या906श्रयः–सर्वज्ञसिद्धौ हि तत्प्रणीतत्वेनागमस्य प्रामाण्यसिद्धिः,
तत्सिद्धौ चातः सर्वज्ञसिद्धिरिति । असर्वज्ञप्रणीतस्य चागमस्य अप्रमाणभूतत्वात् कथं ततस्त
त्प्रतिपत्तिः ? तथाभूतादप्यतस्तत्प्रतिपत्तौ स्वव907चनादेव तत्प्रतिपत्तिः किन्न स्यादविशेषात् ?
नह्यनासादितप्रमाणभावस्याऽन्यवाक्यस्य स्ववचनात् कश्चिद्विशेषोऽस्ति । तन्नागमतोऽपि तत्प्रति
पत्तिः । नाप्युप908मानात्; तस्य सदृशपदार्थग्रहणनान्तरीयकत्वात्, गोसदृशगवयग्रहणनान्तरीयक
गवाद्युपमानवत् । न चाशेषज्ञसदृशः कश्चिज्जगति प्रतीतः, तदप्रतीतौ तत्सादृश्यप्रतीतेरनुपपत्तेः ।
प्रयोगः–यस्य सदृशग्रहणं नास्ति स नोपमानविषयः यथा वन्ध्यास्तनन्धयः, नास्ति च सदृश
ग्रहणं सर्वज्ञस्येति । नाप्यर्थाप909त्तितस्तत्सिद्धिः; सर्वज्ञसद्भावमन्तरेणानुपपद्यमानस्य षट्प्रमाण
88
प्रमितस्य कस्यचिदप्यर्थस्याऽसंभवात् । न च धर्माद्युप910देशकरणान्यथानुपपत्तेर्बुद्धादीनां सर्वज्ञ
तासिद्धिर्भविष्यतीत्यभिधातव्यम्; तेषां तदुपदेशकरणस्य व्यामोहादेव उपपत्तेः । द्विविधो ह्युप
देशः–व्यामोहपूर्वक, सम्य911ग्ज्ञानपूर्वकश्च । तत्र व्यामोहपूर्वको यथा स्वप्नोपलब्धार्थोपदेशः ।
सम्यग्ज्ञानपूर्वको यथा मन्वादीनां सकलार्थज्ञानोदयवेदमूलो धर्माद्यशेषार्थोपदेशः । ते हि निखि
लपदार्थज्ञानोत्पत्तिहेतोर्वेदाद् आविर्भूतविशुद्धबोधाः धर्माद्यशेषपदार्थसार्थमुपदिशन्ति न पुन
र्बुद्धादय, अन्यथा मन्वाद्युपदेशवत् तदुपदेशोऽपि त्रयीविद्भिराश्रीयेत, न चासौ तैराश्रितः912, अतो
व्यामोहादेवासौ तद्विषयस्तैः कृत इत्यवसीयते । ततः सिद्धं सर्वज्ञस्य913 सदुपलम्भकप्रमाण
पञ्चकगोचरातिक्रान्तत्वम् । तच्च सिद्ध्यदभावप्रमाणकवलीकृतविग्रहत्वं साधयति, तदपि अस
त्त्वम् । अतः सर्वज्ञस्य आकाशकुशेशयप्रख्यतां प्राप्तत्वात् कस्याशेषज्ञता प्रार्थ्येत ?
अस्तु वा सर्वज्ञः; तथाप्यसौ समस्तमतीतकालादिपरिगतं वस्तु स्वेन स्वेन रूपेण प्रति
पद्यते, किं वा वर्तमानतयैव914 ? प्रथमपक्षे तज्ज्ञानस्य प्रत्यक्षतानुपपत्तिः अवर्तमानवस्तुविषयत्वात्,
यदवर्तमानवस्तुविषयं न तत् प्रत्यक्षम् यथा स्मरणादि, अवर्तमानवस्तुविषयञ्च अतीताऽना
गतार्थविषयतया सर्वज्ञज्ञानमिति । द्वितीयपक्षे तु तज्ज्ञानस्य भ्रान्तत्वप्रसङ्ग; अन्यथास्थितस्या
र्थस्य अन्यथात्वेन ग्राहकत्वात् । यदन्यथास्थितस्यार्थस्यान्यथात्वेन ग्राहकं तद् भ्रान्तम् यथा
द्विचन्द्रादिज्ञानम्, अन्यथास्थितस्य अतीतानागतकालस्यार्थस्य वर्तमानतया ग्राहकञ्च सर्वज्ञ
ज्ञानमिति ।
किञ्च, इदमिदानीमिह सत् इत्यस्यां संविदि वस्तुसत्तावत् तत्प्राक्-प्रध्वंसाभावौ प्रतिभा
सेते, न वा ? यदि प्रतिभासेते; तदा युग915पत्, क्रमेण वा ? युगपच्चेत्; तर्हि तदैवास्यानुत्पन्न
प्रध्वस्तव्यपदेशप्रसङ्गाद् युगपज्जन्म-मरणादिव्यपदेशप्रसङ्ग, यद् येन स्वरूपेण प्रतिभासते
तत्तेनैव916 व्यपदिश्यते यथा नीलं नीलतया, सत्त्व-प्राक्-प्रध्वंसाभावरूपतया प्रतिभास917ते च अशेप
ज्ञस्याऽशेपं वस्त्विति । तथा च प्रतिनियतार्थस्वरूपप्रतीतेरभावात् सुव्यवस्थिताऽस्य सर्वज्ञता ।
89
तन्न युगप918त्प्रतीतिः । नापि क्रमेण; अतीतानागतार्थानां परिसमाप्त्यभावतः तज्ज्ञानस्याप्यपरि
समाप्तेः सर्वज्ञत्वाऽयोगात् । अथ वस्तुसत्तावत् तौ न प्रतिभासेते; तदा कथमसौ सर्वज्ञः
स्या919दिति ?
तन्निरसनपुरस्सरा सर्वज्ञसिद्धिः–
अत्र प्रतिविधीयते । यत्तावदुक्तम्920–सदुपलम्भकप्रमाणपञ्चकगोचरातिक्रान्ततयाऽसत्त्वम
तीन्द्रियज्ञानस्य तद्वतो वा; तत्र तदतिक्रान्तता तावत्तस्य
असिद्धा; तत्सद्भावावेदकस्यानुमानप्रमाणस्य सद्भावात् इति ।
एतत् तत् इत्यादिना दर्शयति–तद् अतीन्द्रियज्ञानम्, अस्ति,
सुनिश्चिताऽसंभवद्बाधकप्रमाणत्वात् सुखादिवद् इति । न तावदाश्रयासिद्धोऽयं हेतुः, धर्मिणो
हेतुप्रयोगात् पूर्वं कुतश्चित्प्रमाणादप्रसिद्धेरित्यभिधातव्यम्; विक921ल्पप्रसादात्तस्य प्रसिद्धेः ।
न922 हि कश्चित्तस्याऽगोचरोऽस्ति यन्न क्रमेत सर्वत्राप्रतिहतप्रवृत्तित्वात्तस्य । न खलु वन्ह्याद्यनु
मानेऽपि पर्वतादेर्धर्मिणो विकल्पादन्यतः सिद्धिः इत्यग्रे वक्ष्यते । नापि स्वरूपासिद्धः; तद्वा
धकस्य कस्यचिदपि प्रमाणस्याऽसंभवात् । अतीन्द्रियार्थदर्शिनो हि बाधकं प्रमाणं प्रत्यक्षम्,
अनुमानादि, अभावो वा स्यात् ? यदि प्रत्यक्षम्; तत् किं क्वचित् कदाचित्तदभावं प्रसाधयेत्,
सर्वत्र सर्वदा वा ? प्रथमपक्षे सिद्धसाधनम्, नहि सर्वत्र सर्वदा तत्सद्भावोऽस्माभिः प्रतिज्ञातः ।
द्वितीयपक्षे तु अतीन्द्रियप्रत्यक्षमन्तरेण सर्वत्र सर्वदाऽतीन्द्रियज्ञानाऽभावाऽसिद्धिः इत्यावेदयति–
यावत् इत्यादिना । यावज्ज्ञेयं सक923लं ज्ञेयं व्याप्नोति विषयीकरोत्येवं शीलं924 यज् ज्ञानं तेन
रहिता शून्या या सकला925 पुरुषपरिषत् तस्याः परिज्ञानस्य तदन्तरेण अतीन्द्रियज्ञानमन्त
रेण अनुपपत्तेः, तदस्ति इत्यभिसम्बन्धः । न खलु प्रादेशिकेन्द्रियजज्ञानेन सर्वत्र सर्वदा
सर्वदर्शिनोऽभावः कर्त्तुं शक्यः तस्या926तद्विषयत्वात्, यद् यद्विषयं न भवति न 927तत्तत्र विपरीत
धर्मस्य बाधकम् यथा शब्दाऽविषयं 928चाक्षुषं ज्ञानं तदश्रावणत्वस्य, सकलदेशकालवर्तिपुरुषपरि
पदविषयञ्च प्रादेशिकमिन्द्रियप्रभवं ज्ञानमिति ।
ननु न929 प्रवर्तमानं प्रत्यक्षं सर्वदर्शिनो बाधकम् शब्दे श्रावणत्वप्रत्यक्षमिवाऽश्रावणत्वस्य, किन्तु
90
निवर्तमानम्, यत्र हि प्रत्यक्षस्य निवृत्तिः तस्य अभावोऽवसीयते यथा शशशृङ्गस्य, यत्र तु प्रवृत्तिः
तस्य सद्भाव यथा रूपादेः, न चातीन्द्रियार्थदर्शिविषयं स्वप्नेऽपि प्रत्यक्षं प्रवृत्तम्, अतस्तन्निवृत्ते
स्त930स्याप्यभावोऽवसीयते; तदप्यनुपपन्नम्; यतो यदि वस्तुनः प्रत्यक्षं कारणं व्यापकं वा स्यात्
तदा तन्निवृत्तौ वस्तुनोऽपि निवृत्तिः स्यात्, नान्यथा अतिप्रसङ्गात् । कार931णस्य हि वह्न्यादेर्निवृत्तौ
कार्यस्य धूमादेर्निवृत्तिर्दृष्टा, व्यापकस्य च वृक्षत्वादेर्निवृत्तौ व्याप्यस्य शिशपात्वादेर्निवृत्ति ।
न चार्थस्य प्रत्यक्षं कारणम् तदभावेऽपि तद्भावात् । यद् यदभावेऽपि भवति न तत्तस्य कारणम्
यथा गोरभावेऽपि भवन्नश्वो न गोकारणकः, देशादिव्यवधाने असत्यपि अर्वादर्शिप्रत्यक्षे भवति
चार्थ इति । नापि व्यापकम्; तन्निवृत्तावप्यनिवर्तमानत्वात् । यन्निवृ932त्तावपि यन्न निवर्तते न
तत्तस्य व्यापकम् यथा निवर्तमानेऽपि कुम्भेऽनिवर्तमानस्य स्तम्भस्य न कुम्भो व्यापकः, निवर्त
मानेऽपि प्रत्यक्षे न निवर्तते च देशादिविप्रकृष्टोऽर्थ इति । न चा933ऽकारणाऽव्यापकभूतस्यास्य
निवृत्तौ अकार्याऽव्यापकभूतस्यार्थस्य निवृत्तिर्युक्ता अतिप्रसङ्गात् । 934योऽपि कार्याभावात्
क्वचित् कारणस्याऽभावनिश्चयः सोऽप्यप्रतिबद्धसामर्थ्यस्यैव, न पुनः कारणमात्रस्य । न च
अर्वाक्प्रत्यक्षं प्रति अशेषार्थानां सामर्थ्यमस्ति येन तन्निवर्त्तमानं तेषामभावं साधयेत् ।
किञ्च, अध्यक्ष935निवृत्ति-अर्थाभावयो यदि व्याप्य-व्यापकभाव सिद्ध्येत् तदा तन्निवृत्तेरर्था
भावो निश्चीयेत, नचासौ सिद्धः 936त्रिविप्रकृष्टेऽर्थे सत्यपि प्रत्यक्षनिवृत्तेः प्रतीयमानत्वात् । किञ्च,
भवत्प्रत्यक्षनिवृत्तिः सर्वविदोऽसत्त्वं प्रसाधयेत्, सर्वप्रत्यक्षनिवृत्तिर्वा ? तत्राद्यपक्षोऽनुपपन्न,
भवत्प्रत्यक्षनिवृत्तेः देशादिव्यवधाने सत्यप्यर्थे प्रतीयमानत्वात् । द्वितीयपक्षोऽप्ययुक्तः; सर्वज्ञ
विषये सर्वप्रत्यक्षनिवृत्तेः सर्वज्ञमन्तरेणानुपपत्तेः, नहि अर्वाग्दृशा सर्वप्रमातॄणामसाक्षात्करणे
तत्र तत्प्रत्यक्षं न प्रवर्तते इति प्रतिपत्तुं शक्यम् । न937न्वेवं सर्वत्राऽभावव्यवहारोच्छेद स्यात्
क्वचित् घटाद्यभावसाधनेऽपि उक्तदोषानुषङ्गात्; इत्यप्यचर्चिताभिधानम्, तत्र एकज्ञानसंसर्गिप
दार्थान्तरोपलम्भतोऽभावव्यवहारोपपत्तेः, एकस्य हि कैवल्यम् इतरस्य वैकल्यम् । नचा938शेषज्ञस्य
91
केनचित् सार्धम् एकज्ञानसंसर्गित्वमस्ति यस्योपलम्भात्तदभावः सिद्ध्येत्, तस्यात्यन्तपरोक्षत्वात् ।
तन्न प्रत्यक्षं सर्वविदो बाधकम् ।
नाप्यनुमानम्; धर्मि-साध्य-साधनानां स्वरूपाऽप्रसिद्धेः, तद्बाधके ह्यनुमाने धर्मित्वेन सर्व
ज्ञोऽभिप्रेतः, सुगतः, सर्वपुरुषा वा ? यदि सर्वज्ञः; तदा कि तत्र साध्यम्–असत्त्वम्, असर्वज्ञत्वं
वा ? यद्यसत्त्वम्; कि तत्र939 साधनम्–अनुपलम्भः, विरुद्धविधिः, वक्तृत्वादिकं वा ? यद्यनुपलम्भः;
स किं सर्वज्ञस्य, तत्कारणस्य, तत्कार्यस्य940, तद्व्यापकस्य वा ? यदि सर्वज्ञस्य; सोऽपि किं स्व
सम्बन्धी, सर्वसम्बन्धी वा ? स्वसम्बन्धी चेत्; 941सोऽपि कि निर्विशेषणः, उपलब्धिलक्षणप्राप्त
त्वविशेषणो वा ? न तावन्निर्विशेषणोऽसौ तदभावसाधनाय प्रभवति; परचित्तविशेषादिभिरनै
कान्तिकत्वात् । नाप्युपलब्धिलक्षणप्राप्तत्वविशेषणः; सर्वत्र सर्वदा सर्वज्ञाऽभावसाधनाऽभावा
नुषङ्गात्, न हि सर्वथाप्यसतः उपलब्धिलक्षणप्राप्तत्वं घटते, क्वचित्कदाचित्सत्त्वोपलम्भाविना
भावित्वात्तस्य । तथाहि–यदुपलब्धिलक्षणप्राप्तं न तत् सर्वथाप्यसत् यथा घटादि, उपलब्धि
लक्षणप्राप्तश्च सर्वज्ञ इति । एतेन सर्वसम्बन्धिपक्षोऽपि प्रत्याख्यातः । असिद्धश्च सर्वसम्बन्ध्यनुप
लम्भः असर्वविदा प्रतिपत्तुमशक्यत्वात्, न खलु सर्वात्मनां तज्ज्ञानानाञ्चाप्रतिपत्तौ तत्सम्बन्धी
सर्वज्ञानुपलम्भः प्रतिपत्तुं शक्यः । नापि क्वचित् प्रदेशविशेषे छत्राद्यनुपलम्भात् छायाद्यभाववत्
सर्वज्ञस्य कारणानुपलम्भादभावो युक्तः; तत्कारणस्य ज्ञानावरणादिकर्मप्रक्षयस्य अनुमानादि
नोपलम्भसंभवात् । समर्थयिष्यते च मोक्षप्ररूपणावसरे अशेषविदो रत्नत्रयप्रभवज्ञानावरणादि
कर्मप्रक्षयादाविर्भाव इति ।
कार्यानुपलम्भोऽपि असिद्ध एव; धर्माद्यशेषार्थप्रतिपादकस्यागमस्यैव तत्कार्यस्योपलभ्यमान
त्वात् । तत्प्रतिपादकागमस्याऽपौरुषेयत्वात् कथं तत्कार्यता ? इ942त्यप्यसाम्प्रतम्; अपौरुषेयत्वस्य
आगमे प्रतिषेत्स्यमानत्वात्, गुणवद्वक्तृकत्वेनैव अशेषवचसां प्रामाण्यस्य समर्थयिष्यमाणत्वात् ।
व्यापकानुपलम्भोपि असिद्धः; तद्व्यापकस्यानुमानेन उपलम्भप्रतीतेः । सर्वज्ञत्वस्य हि
व्यापकं सर्वार्थसाक्षात्कारित्वम् न पुनः सर्वार्थपरिज्ञानमात्रम्, तस्य असर्वज्ञेऽप्यागमद्वारेण
उपलभ्यमानत्वात् । तच्चानुमानतः प्रसिद्धम्; तथा943हि–कश्चिदात्मा सकलार्थसाक्षात्कारी, तद्
ग्रहणस्वभावत्वे सति प्रक्षीणप्रतिबन्धप्रत्ययत्वात्, यद् यद्ग्रहणस्वभावत्वे सति प्रक्षीणप्रतिबन्ध
प्रत्ययम् तत् तत्साक्षात्कारि यथा अपगततिमिरादिप्रतिबन्धं लोचनविज्ञानं रूपसाक्षात्कारि,
92
सकलार्थग्रहणस्वभावत्वे सति प्रक्षीणप्रतिबन्धप्रत्ययश्च कश्चिदात्मेति । न तावदयं विशेषणासिद्धो
हेतुः, आगमद्वारेणऽशेषार्थग्रहणस्वभावत्वस्य आत्मनि प्रसिद्धत्वात् । नापि विशेष्याऽसिद्धः;
प्रक्षीणप्रतिबन्धप्रत्ययत्वस्य अग्रे प्रसाधयिष्यमाणत्वात्, तन्नानुपलम्भः तदभावे हेतुः ।
नापि विरु944द्धविधिः; यत साक्षात्, परम्परया वा विरुद्धस्य विधिः सर्वज्ञाभावं प्रसाधयेत् ?
प्रथमपक्षे सर्वज्ञत्वेन साक्षाद्विरुद्धस्य असर्वज्ञत्वस्य क्वचित् कदाचिद् विधानात्तस्याभावः साध्येत,
सर्वत्र सर्वदा वा ? आद्यविकल्पे न साकल्येनाशेषज्ञा945भाव सिद्ध्येत् । यत्रैव हि तद्विधानं
तत्रैव तदभावः सिद्ध्येत्, नान्यत्र, नहि क्वचित् कदाचिद्वह्नेर्विधाने सर्वत्र सर्वदा शीता
भावो दृष्टः । द्वितीयविकल्पोऽप्यसंभाव्यः, अर्वाग्दृशः सर्वत्र सर्वदाऽसर्वज्ञत्व946विधेरसंभवात्,
तत्संभवे वा अस्यैवाशेषज्ञत्वप्रसङ्गः स्यात् ।
परम्परयापि तद्व्यापकविरुद्धस्य, तत्कारणविरुद्धस्य, त947द्विरुद्धकार्यस्य वा विधिस्तदभावं
साधयेत् ? न तावत्तस्य सर्वज्ञत्व948स्य व्यापकेनाऽखिलार्थसाक्षात्कारित्वेन विरुद्धस्य तदसाक्षा
त्कारित्वस्य, नियतार्थसाक्षात्कारित्वस्य वा विधिः तदभावसाधनाय प्रभवति; स हि क्वचित् कदा
चित्तदभावं प्रसाधयेत् तुषारस्पर्शव्यापकशीतविरुद्धवह्निविधानात् क्वचित् कदाचित् तुषारस्प949र्श
निषेधवत्, न पुनः सर्वत्र सर्वदा, तत्र तदा तद्व्यापकविरुद्धविधेरसंभवात्, क्वचिदात्म
विशेषे तद्व्यापकविधेः प्रसाधितत्वात् । तत्कारणविरुद्धविधिरपि क्वचित् कदाचिदेवाशेषज्ञाभावं
प्रसाधयेत्, यथा रोमहर्षादिकारणशीतविरुद्धवह्निविशेषविधानात् क्वचित्कदाचित् शीतकार्यरोम
हर्षादिनिषेधः न पुनः साकल्येन, तत्कारणविरुद्धविधेः साकल्येन संभवाभावात् । सर्वज्ञ
त्वस्य हि कारणं ज्ञानावरणादिकर्मप्रक्षय तद्विरुद्धश्च तदप्रक्षय तस्य विधिः क्वचिदेवात्मनि न
सर्वत्र, तदत्यन्तप्रक्षयस्य क्वचिदात्मविशेषे प्रसाधयिष्यमाणत्वात् । एतेन तद्विरुद्धकार्यविधिरपि
प्रतिव्यूढः, तेन हि सर्वज्ञत्वेन विरुद्धं किञ्चिज्ज्ञत्वं तत्कार्य नियतार्थविषयं वचः तस्य विधिः,
सोऽपि न सामस्त्येन अशेषज्ञा950ऽभावं साधयितुं समर्थः; यत्रैव तद्विधिस्तत्रैवास्य तदभाव
प्रसाधनसामर्थ्योपपत्तेः, यथा यत्रैव प्रदेशविशेषे शीतादिविरुद्धदहनादिकार्यस्य धूमादेर्विधिः
तत्रैव शीतस्पर्शनिषेधः न सर्वत्र । तन्न विरुद्धविधिरपि अशेषविदोऽभावप्रसाधिका951 ।
93
नापि वक्तृत्वादिकम्; तदसत्त्वाभ्युपगमे वक्तृत्वादिधर्मोपेतत्वानुपपत्तेः; अन्यथा स्ववचन
विरोधानुषङ्गात् । न खलु नास्ति सर्वज्ञः, वक्तृत्वादिधर्मोपेतश्च इत्यभिदधता स्ववचनविरोधः
परिहर्त्तुं शक्यः । तन्नाशेषज्ञस्याऽसत्ता कुतश्चिदपि साधनात् साधयितुं शक्या । नापि
असर्वज्ञता; स्ववचनविरोधस्य अत्राप्यविशिष्टत्वात्, नहि सर्वज्ञोऽसर्वज्ञः इति ब्रुवतः
स्ववचनविरोधासंभवः ।
किञ्च, स952र्वविदः प्रमाणविरुद्धार्थवक्तृत्वं हेतुत्वेन विवक्षितम्, तद्विपरीतम्, वक्तृत्वमात्रं
ना ? प्रथमपक्षे असिद्धो हेतुः; भगवतस्तथाभूतार्थवक्तृत्वाऽसंभवात् । द्वितीयपक्षे तु विरुद्धो
हेतुः; दृष्टेष्टाविरुद्धार्थवक्तृत्वस्य तत्परिज्ञाने सत्येव संभवात् । तृतीयपक्षेऽपि अनैकान्ति
कत्वम्; वक्तृत्वमा953त्रस्य सर्वज्ञत्वेन विरोधाऽसंभवात् । एतेन सुगतधर्मिपक्षोऽपि प्रत्याख्यातः;
असत्त्वादिसाध्यापेक्षया अनुपलम्भादिसाधनापेक्षया च उक्तदोषानुषङ्गाविशेषात् । किञ्च, सुग
तस्य सर्वज्ञताप्रतिषेधे अन्येषां तद्विधिरवश्यंभावी विशेषप्रतिषेधस्य शेषाभ्यनुज्ञानान्तरीयक
त्वात् अयं ब्राह्मणः इत्यादिवत् । अथ सर्वपुरुषान्954 पक्षीकृत्य तेषां वक्तृत्वादेरसर्वज्ञता प्रसा
ध्यते; तन्न; विपक्षात् तरय व्यतिरेकाऽसिद्धौ सन्दिग्धविपक्षव्यावृत्तितया असर्वज्ञताप्रसाधक
त्वानुपपत्तेः । रथ्यापुरुषादौ असर्वज्ञत्वे सत्येव वक्तृत्वादेरुपलम्भात्, सर्वज्ञे च कदाचिदप्यनु
पलम्भात् ततो व्यतिरेक955सिद्धिः, इत्यपि मनोरथमात्रम्; सर्वाऽऽत्मसम्बन्धिनोऽनुपलम्भस्य
असिद्धाऽनैकान्तिकत्वप्रतिपादनात् ।
ननु सर्वज्ञस्य कस्यचिदप्यभावात् सिद्धा ततो वक्तृत्वादेर्व्यतिरेकसिद्धिरिति चेत्; कुतः
पुनस्तदभावसिद्धिः–अत एव, अन्यतो वा ? अत एव चेत्; चक्रकप्रसङ्गः, तथाहि–वक्तृत्वादेः
सर्वज्ञाभावसिद्धौ ततोऽस्य व्यतिरेकसिद्धिः, तत्सिद्धौ चास्य असर्वज्ञत्वेनैव व्याप्तिः, तत्सिद्धौ
चातः सर्वज्ञाभावसिद्धिरिति । अथ अन्यतः; तदास्य वैयर्थ्यम्, न चान्यत् तदभावग्राहकं किञ्चि
त्प्रमाणमस्ति । अनुपलम्भोऽस्तीति चेत्; न; अस्य सर्वाऽऽत्म956सम्बन्धिनोऽसिद्धाऽनैकान्तिकत्वेन
तदभावसाधकत्वानुपपत्तेः । यदि च अनुपलम्भमात्रेण अतीन्द्रियार्थदर्शिनोऽभावः साध्यते तदा
तदभावज्ञस्याप्यतोऽभावः किन्नसाध्येत विशेषाभावात् ? इति प्रदर्शयन्नाह–तदभाव इत्यादि ।
विवृतिव्याख्यानम्–
तस्य अतीन्द्रियज्ञानस्य अभावः स एव तत्त्वं तज् ज्ञो न कश्चिद् अनुपलब्धेः ख
पुष्पवत् इति । अथ यद्यपि अस्मदादिस्तथाभूतो नोपलभ्यते तथाप्यन्य
स्तथाभूतो भविष्यतीत्याशङ्क्याह–न वै जैमिनिरन्यो वा तदभाव
तत्त्वज्ञः सत्त्व-पुरुष957त्व-वक्तृत्वादे रथ्यापुरुषवत् इति । उपलक्षणञ्चै
94
तत्, तेन वेदार्थज्ञोऽपि न भवति तत एव तद्वत् इत्यपि द्रष्टव्यम्, तथा च लाभमिच्छतो
मूलोच्छेदः स्यात् । सत्त्व-पुरुषत्वाद्यविशेषेऽपि जैमिन्यादे रथ्यापुरुषाद्विलक्षणत्वात् तत्परिज्ञाना
तिशयो न विरुद्ध्यत इत्य958त्राह–पुरुष इत्यादि । पुरुषस्य जैमिन्यादेः अतिशयः वेदार्थ-सर्व
ज्ञाभावतत्त्वज्ञ959तालक्षणः तस्य संभवे अतीन्द्रियार्थदर्शी किन्न स्यात् ? ननु तदभावतत्त्व
ज्ञो न कश्चिद् अनुपलब्धेः इत्ययुक्तमुक्तम्; दृश्यानुपलम्भस्यैव प्रमाणत्वोपपत्तेः, न चायं दृश्या
नुपलम्भः; अर्वाग्दृशः परचेतसोऽदृश्यत्वात्, इत्याह–अत्र इत्यादि । अत्र तदभावतत्त्वज्ञाऽभाव
साधने अनुपलम्भमप्रमाणयन् मीमांसकः सर्वज्ञ आदिः यस्य वेदकर्त्रादेः स एव विशेषः
तस्य अभावे साध्ये कुतः प्रमाणयेत् ? न कुतश्चिदित्यर्थः । कुत एतत् ? इत्यत्राह–अभेदात्
अविशेषात् । तन्नानुमानमपि अशेषविदो बाधकम् ।
नाप्य960र्थापत्ति; तदभावमन्तरेणाऽनुपपद्यमानस्य प्रमाणषट्कविज्ञातस्य कस्यचिदप्यर्थस्याऽ
संभवात् । वेदप्रामाण्यस्य च सर्वज्ञे सत्येव उपपत्तेः । नहि गुणवतो वक्तुरभावे वचसः प्रामाण्यम्
इति तदपौरुषेयत्वप्रतिपेधावसरे प्रतिपादयिष्यते ।
नाप्युपमानं तद्बाधकम् । तत्खलु उपमानोपमेययोरध्यक्षत्वे सति गोगवयवत् सादृश्या
लम्बनमुदयमासादयति, नान्यथा अतिप्रसङ्गात् । नचाशेषपुरुषाः सर्वज्ञश्च केनचिद् दृष्टा येन
अशेषपुरुषवत् सर्वज्ञः सर्वज्ञवद्वाऽशेषपुरुषः इत्युपमानं स्यात् । तद्दृष्टौ वा तस्यैवाशेषज्ञत्व
प्रसङ्गात् कथमुपमानात् सर्वज्ञाभावः स्यात् ? यत इदं शोभेत–
किञ्च, अशेषज्ञस्य अशेषप्रमातृशरीरसंस्थानवत् अविल962क्षणशरीरसंस्थानतयोपमेयता
स्यात्, इन्द्रियप्रभवप्रत्य963क्षेणार्थपरिच्छेदकतया, खरविषाणावन्नीरूपतया वा ? तत्राद्यविकल्पोऽ
नुपपन्नः; सर्वज्ञबाधाकरत्वाभावतः सर्वज्ञवादिनामनिष्टाऽसम्पादकत्वात् । नहि शरीरसंस्था
नस्य अशेषज्ञता तद्वादिभिरिष्यते, येन अशेषज्ञशरीरसंस्थानस्य इतरजनशरीरसंस्थानाऽवैलक्ष
ण्ये तद्वत्तस्य असर्वज्ञ964तापि स्यात् किन्त्वात्मनः, स चा965तोऽत्यन्तविलक्षण तत्कथं तदवैलक्षण्ये
तस्य असर्वज्ञतोपमानं स्यात् ? नह्यन्यस्य अन्येन सादृश्ये तद्विलक्षणेऽन्यत्र अदृष्टपूर्वे तद्
युक्तम् अतिप्रसङ्गात् ।
95
अथ इन्द्रियप्रभवप्रत्यक्षेणार्थपरिच्छेदकतया सर्वज्ञस्य सर्वपुरुषैः साम्यादुपमेयता । ननु
स्म966र्यमाणमेव वस्तु पुरोवर्तिपदार्थसादृश्योपाधि, सादृश्यं वा तेन विशेषितमुपमानस्य प्रमेयम् ।
स्मरणञ्च अनुभूत एव विषये प्रवर्तते नान्यत्र अतिप्रसङ्गात् । नचाशेषपुरुषाः तद्वर्तीनि चेतांसि
च केनचिदसर्वविदाऽनुभूतानि यतः स्मर्येरन् । नाप्यननुभूतानां तेषामसर्वज्ञत्वसाधारणः
कश्चिद्धर्मो निश्चेतुं शक्यः यद्वशात् अहमिव सर्वदा सर्वे पुरुषाः प्रतिनियतमर्थमिन्द्रियैः
पश्यन्ति, सर्वपुरुषवद्वा अहम् इति असर्वज्ञतयोपमीयेरन् । यदपि सत्त्वादिकं क्वचिदसर्वज्ञे
दृष्टं तदपि नासर्वज्ञत्व एव साधारणम् स967र्वज्ञेऽपि सत्त्वाद्यविरोधात्; अन्यथा सर्वपुरुषाणामवेदा
र्थज्ञत्वं मूर्खत्वादि वा तद्वद् उपमीयेत अविशेषात् । यथा च न कश्चिदबालिशो मवये सत्त्वा
दिधर्मदर्शनात् घटादीनामपि गवयसादृश्यमुपमिमीते तथा सर्वपुरुषाणां सत्त्वादिधर्मदर्शनात्
नाऽसर्वज्ञत्वमिति । एतेन खरविषाणवत् सर्वज्ञः सर्वज्ञवद्वा खरविषाणम् इति नीरूपतया
सर्वज्ञस्य उपमेयता प्रत्युक्ता । तन्नोपमानमपि तद्बाधकम् ।
नाप्यागमः; स हि पौरुषेयः, अपौरुषेयो वा तद्बाधकः स्यात् ? न तावदपौरुषेयः;
तस्यागमविचारावसरे प्रपञ्चतः प्रतिषेत्स्यमानत्वात्, कार्य एवार्थे भवद्भिः प्रामाण्याभ्युप
गमाच्च, स्वरूपेऽपि प्रामाण्येऽतिप्रसङ्गात् । नचाशेषज्ञाभावप्रतिपादकं किञ्चिद्वेदवाक्यमस्ति,
हिरण्यगर्भः सर्वज्ञः इत्यादिवेदवाक्यानां तत्सद्भावावेदकानामेवानेकशः
श्रवणात् । अथ कर्माऽर्थवादपरत्वात्तेषां न तत्सद्भावाऽऽवेदकत्वम्; कुतः पुनः तत्परत्वं तेषाम्
न पुनः तत्सद्भावावेदकत्वम् ? तस्य असत्त्वाच्चेत्; तदपि कुतः ? प्रमाणान्तरात्, तस्य968
कर्माऽर्थवादपरतया त969त्सद्भावानावेदकत्वाद्वा ? तत्राद्यपक्षोऽयुक्तः; सर्वज्ञाऽसत्त्वग्राहिणः प्रमा
णान्तरस्य प्रागेव प्रतिक्षिप्तत्वात् । द्वितीयपक्षे तु अन्योन्याश्रयः; तथाहि–सर्वज्ञाऽसत्त्वसिद्धौ
आगमस्य कर्मार्थवादपरतया त970त्सद्भावानावेदकत्वसिद्धिः, तत्सिद्धौ च सर्वज्ञाऽसत्त्वसिद्धिरिति ।
पौरुषेयोऽप्यागमः कि सर्वज्ञप्रणीतः, तदभावविधातृपुरुषप्रणीतः, अन्यप्रणीतो वा तद्बाधकः
स्यात् ? यदि सर्वज्ञप्रणीतः; कथं तद्बाधकः विरोधात् ? द्वितीयपक्षेऽपि अशेषज्ञाभावप्रति
पादकागमप्रणेता सकलं सकलज्ञविकलं जगत् प्रतिपद्यते, न वा ? यदि प्रतिपद्यते; तदा युक्तः
तत्प्रणीतागमः प्रमाणम्, न पुनरशेषज्ञस्य बाधकः, तथाप्रतिपद्यमानस्य तत्प्रणेतुरेव अशेषज्ञत्व
प्रसिद्धेः । अथ न प्रतिपद्यते; कथं तर्हि प्रमाणम् अज्ञानमहामहीधरभराक्रान्तपुरुषप्रणीतत्वात्
तथाविधरथ्यापुरुषप्रणीतागमवत् ? अन्यप्रणीतपक्षेऽपि एतदेव दूषणद्वयं द्रष्टव्यम् । तन्ना
गमोऽपि सर्वज्ञबाधकः ।
नाप्यभावप्रमाणम्; तस्याग्रे विस्तरतो निराकरिष्यमाणत्वात् । अस्तु वा तत्; तथापि
96
प्रत्यक्षादिप्रमाणपञ्चकविनिवृत्तिरूपं तद्भवद्भिरिष्टम्; तन्निवृत्तिश्च प्रसज्यप्रतिषेधरूपा, पर्युदास
रूपा वा ? प्रसज्य971प्रतिषेधपक्षे तस्य अर्थपरिच्छित्तिहेतुत्वानुपपत्तिः नीरूपत्वात् । यन्नीरूपम्
तन्नार्थपरिच्छित्तिहेतु यथा गगनेन्दीवरम्, नीरूपञ्च प्रसज्यप्रतिषेधरूपमभावप्रमाणमिति ।
परिच्छित्तिहेतुत्वं हि भावधर्म972 स कथं सर्वथा तुच्छस्वभावाऽभावस्य स्याद् विरोधात् ? तद
भावाच्च कथं प्रमाणता परिच्छित्तौ साधकतमस्य प्रमाणव्यपदेशात् ? प्रमाणाऽभावरूपत्वाच्चाऽ
भावस्य तद्व्यपदेशानुपपत्तिः । यो यदभावः स तद्व्यपदेशं नार्हति यथा ब्राह्मणाऽभावो
न ब्राह्मणव्यपदेशम्, प्रत्यक्षादिप्रमाणाभावश्चाभावप्रमाणमिति ।
पर्युदासपक्षेऽपि प्रमाणपञ्चकाऽभावशब्दाभिधेयं भावान्तरं वाच्यम्, तच्च973 प्रमाणपञ्चक
विनिर्मुक्तात्मा, तदन्यज्ञानं वा स्यात् ? प्रथमपक्षे कि सर्वथा प्रमाणपञ्चकेन विनिर्मुक्त आत्मा,
निषेध्यविषयप्रमाणपञ्चकेन वा ? यदि सर्वथा; कथं सर्वज्ञाभावपरिच्छेदकत्वम् प्रमाणमन्त
रेण प्रमेयपरिच्छेदकत्वानुपपत्तेः ? अन्यथा प्रमाणपरिकल्पनानर्थक्यप्रसङ्गः । द्वितीयपक्षेऽपि
कि भवदीय आत्मा सर्वज्ञविषये प्रमाणपञ्चकविनिर्मुक्तत्वात् तदभावं प्रसाधयेत्, सर्वस्य वा ?
तत्राद्यपक्षोऽनुपपन्नः, परचेतोवृत्तिविशेषैरनेकान्तात् । द्वितीयपक्षोऽप्ययुक्तः, सर्वस्य974 प्रतिपत्तुः
तद्विषये तद्विनिर्मुक्तत्वस्य असर्वविदा प्रतिपत्तुमशक्यत्वात् । तन्न प्रमाणपञ्चकविनिर्मुक्तात्मपक्षः
क्षेमङ्करः । नापि तदन्यज्ञानपक्षः; यतो निषेध्यात् सर्वज्ञत्वात् अन्यत् किञ्चिज्ज्ञत्वं तद्विषयं
ज्ञानं तदन्यज्ञानम्; तच्च कि क्वचित् कदा975चित्कस्यचित् सर्वज्ञत्वाभावं प्रसाधयेत्, सर्वत्र
सर्वदा सर्वस्य वा ? प्रक्षमपक्षे सिद्धसाध्यता, यत्र यदा यस्य किञ्चिज्ज्ञत्वसिद्धिः तत्र तदा
तस्यासर्वज्ञत्वसिद्धेरभ्युपगमात् । द्वितीयपक्षस्तु श्रद्धामात्रगम्यः, कालत्रयत्रिलोकस्थप्राणिनाम
साक्षात्करणे तत्र किञ्चिज्ज्ञत्वप्रतिपत्तेरनुपपत्तित सर्वत्र सर्वदा सर्वस्याऽसर्वज्ञत्वसिद्धेरप्यनुप
पत्तेः । तन्नाभावप्रमाणमपि अशेषविदो बाधकम्, इति सिद्धं सुनिश्चितासंभवद्बाधकप्रमाणत्वं
निखिलातीतानागतवर्तमानार्थसाक्षात्कारिणोऽतीन्द्रियप्रत्यक्षस्य ।
यदप्युक्तम्976–अतीतकालादिपरिगतं वस्तु स्वेन977 स्वेन रूपेण प्रतिभासते इत्यादि; तदप्य
सारम्; यत स्वेनैव तत्प्रतिभासते । कथं तर्हि अवर्तमानतया प्रतिभासमा978नस्यास्य प्रत्यक्षता युक्ता
इति चेत् ? परिस्फुटतयाऽर्थस्य ग्राहकत्वात्, नहि सन्निहितदेश-कालतयार्थप्रतिभासः प्रत्यक्षलक्ष
णम्, स्वोत्सङ्गस्थबालकशरीरे व्याहारादिलिङ्गतो जीवसद्भावावभासस्यापि प्रत्यक्षताप्रसङ्गात् ।
कि तर्हि ? परिस्फुटतयार्थप्रतिभास, स चेत् अतीतादेरप्यर्थस्यास्ति कथन्न तस्य प्रत्यक्षता ? यथा
97
च इन्द्रियप्रभवप्रत्यक्षस्य देशविप्रकृष्टार्थग्रहणेऽपि परिस्फुटप्रतिभासत्वन्न विरुद्ध्यते तथा अती
न्द्रियप्रत्यक्षस्य कालविप्रकृष्टार्थग्रहणेऽपि । न चैवम् अतीतादेर्वर्तमानतापत्तिः वर्तमाना979र्थग्रहणग्रा
ह्यत्वात् वर्तमानार्थवत् इत्यभिधातव्यम्; दूरदेशार्थस्य अदूरदेशार्थग्रहणग्राह्यत्वात् अदूरदेशार्थ
वत् अदूरदेश980ताप्राप्तेः ।
एतेन इदमिदानीमिह सत् इत्यस्यां संविदि वस्तुसत्तावत् तत्प्राक्-प्रध्वंसाभावौ प्रतिभा
सेते न वा' इत्याद्यपि प्रत्याख्यातम्; यथैव हि इन्द्रियप्रभवप्रत्यक्षे यद्देशविशिष्टं वस्तु नीलरूपम
नीलरूपं वा भावरूपमभावरूपं वा तद्देशविशिष्टतयैव प्रतिभासते, तद्वत् सर्वज्ञज्ञानेऽपि यद्देश
कालाकारविशिष्टं वस्तु भावरूपमभावरूपं वा तद्देशकालाकारतयैव प्रतिभासते, अतः कथं
युगपज्जन्ममरणादिव्यपदेशप्रसङ्गः प्रतिनिय981तार्थस्वरूपाऽप्रतीतिर्वा यतः सर्वज्ञताऽस्य सुव्य
वस्थिता न स्यात् ? भविष्यत्कालस्य हि वस्तुस्वभावस्य वर्तमानवस्तुस्वभावतया प्रतीतौ
युगपज्जन्ममरणादिव्यपदेशप्रसङ्गः प्रतिनियतार्थस्वरूपाप्रतीतिश्च स्यात् न पुनर्यथाकालं तत्प्र
तीतौ । तन्नेदमपि अशेषविदो बाधकम् । अतः सिद्धं982 सुनिश्चिताऽसंभवद्बाधकप्रमाणत्वमशेष
ज्ञसद्भावप्रसाधकम् ।
ईश्वरवादे नैयायिकस्य पूर्वपक्ष–
ननु न सुनिश्चिताऽसभवद्बाधकप्रमाणत्वात् सर्वज्ञसद्भावः सिद्ध्यति, किन्तु क्षित्यादिकार्य
कर्तृत्वात् । न चास्य तत्कर्तृत्वमसिद्धम्; तत्प्रसाधकस्यानु
मानस्य सद्भावात् । तथाहि–क्षित्यादिकं बुद्धिमत्कर्तृपू983र्वकं
कार्यत्वात् घटादिवत् । न चायमसिद्धो हेतुः; सावयवत्वेन
क्षित्यादेः कार्यत्वप्रसिद्धेः । तथाहि–कार्यम् उर्वीपर्वततर्वादि, सावयवत्वात्, तद्वत् । नापि
98
विरु984द्धः, निश्चितकर्तृके घटादौ प्रसिद्धत्वात् । नाप्यनैकान्तिक, निश्चिताकर्तृकेभ्यो व्योमादिभ्यो
व्यावर्तमानत्वात् । नापि कालात्ययापदिष्ट, प्रत्यक्षागमाभ्यामबाधितविषयत्वात् । नापि
प्रकरणसमः, प्रकरणचिन्ताप्रवर्त्तकस्य हेत्वन्तरस्याऽसंभवात् । तदयं निरवद्यो हेतुर्बुद्धिमन्तं
कर्त्तारं साधय985न् पक्षधर्मताबलात् जगनिर्माणसमर्थ सर्वज्ञत्वादिवि986शेषणविशिष्टं साधयति ।
स्यान्मतम्–इष्ट987विघातकृदयं हेतुः, तथाहि–सर्वज्ञः सर्वकर्त्ता नित्यज्ञानेच्छाप्रयत्नवान्
अशरीरो बुद्धिमानभ्युपगम्यते, दृष्टान्ते च घटादौ तद्विलक्षणः कर्त्तोपलभ्यते, दृष्टान्तदृष्टधर्मा
नुसारेण च अदृष्टेऽर्थे प्रतिपत्तिर्भवतीति सिसा988धयिषितधर्मविपर्ययसाधनाद्विरुद्धो हेतुः । दृष्टा
99
न्तश्च साध्यविकलः; घटादौ तथाभूतस्य बुद्धिमतोऽभावादिति । तदसमीचीनम्; यतो न साध्य
साधनयोर्विशेषेण व्याप्तिः सकलानुमानोच्छेदप्रसङ्गात्, किन्तु सामान्येन । अन्वयव्यतिरेकाभ्यां
हि व्याप्तिरवधार्यते, तौ च आनन्त्याद् व्यभिचाराच्च विशेषेषु ग्रहीतुं न शक्यौ, अतो बुद्धि
मत्कर्तृपूर्वकत्वमात्रेणैव कार्यत्वस्य व्याप्तिः प्रत्येतव्या, न शरीरित्वादिना । न989 खलु कर्तृत्व
सामग्र्यां शरीरं प्रविशति, तद्व्यतिरेकेणाऽपि ज्ञान-चिकीर्षा-प्रयत्नाश्रयत्वेन990 स्वशरीरप्रेरणे कर्तृ
त्वोपलम्भात् । अकिञ्चित्करस्यापि शरीरस्य सहचरमात्रेण कारणत्वे वह्निपैङ्गिल्यस्यापि धूमं प्रति
कारणत्वप्रसङ्गः स्यात् । विद्यमानेऽपि हि शरीरे ज्ञानादीनां समस्तानां व्यस्तानां वा991ऽभावे कुम्भ
कारादावपि कर्तृत्वं नोपलभ्यते । प्रथमं हि कार्योत्पादककारककलापज्ञानं प्रादुर्भवति, ततः तत्क
रणेच्छा, ततः प्रयत्नः, ततः फलनिष्पत्तिः इत्यमीषां त्रयाणामेव कार्यकर्तृत्वे सर्वत्राऽव्यभिचारः ।
सर्वज्ञता चास्याऽखिलकार्यव्रातस्य कर्तृत्वात् सिद्धा, यो यस्य कर्ता स तदुपादानाद्य
भिज्ञः यथा घटोत्पादकः कुम्भकारो मृदृ992ण्डाद्यभिज्ञः, जगतः कर्त्ता चायं भगवान् ईश्वर इति ।
उपादानं हि जगतश्चतुर्विधाः परमाणवः, निमित्तकारणम् अदृष्टादि, भोक्ता आत्मा, भोग्यं
तनुकरणादि । न चैतदनभिज्ञस्य क्षित्यादौ कर्तृत्वं संभवतीति । 993ते च त994दीयज्ञानादयो
100
नित्या, कुम्भकारादिज्ञानादिभ्यो विलक्षणत्वात् । न च साध्य-दृष्टान्तधर्मिणोः सर्वथा साम्यं
संभवति, सकलानुमानोच्छेदप्रसङ्गात्, नहि यादृशोऽग्निर्महानसे दृष्टः तादृश एव पर्वतेऽस्ति ।
एकत्वञ्च क्षित्यादिकर्त्तुः अनेककर्तॄणामप्येकाधिष्ठातृनियमितानां प्रवृत्त्युपपत्तेः सिद्धम् ।
प्रसिद्धा हि स्थपत्यादीनामेकसूत्रधारनियमितानां महाप्रासादादिकार्यकरणे प्रवृत्तिः । न चेश्व
रस्य इच्छादीनाञ्च एकरूपत्वे नित्यत्वे च सनि कार्याणां कादाचित्कत्वं वैचित्र्यञ्च विरोध
मध्यास्ते, कादाचित्कविचित्रसहकारिलाभेन सामग्रीवैचित्र्यसिद्धौ तेषां तद्विरोधाऽसंभवात् ।
ननु क्षित्यादेर्बुद्धिमद्धेतुकत्वे अक्रियादर्शिनोऽपि जीर्णकूपप्रासादादिवत् कृतबुद्धिरुत्पद्येत,
न चोत्पद्यते, अतो दृष्टान्तदृष्टस्य हेतोर्धर्मिण्यभावादसिद्धत्वम्, तदप्ययुक्तम्; यत प्रामाणि
कम्, इतरं वाऽपेक्ष्येदमुच्यते ? यदीतरम्; कथन्न सकलानुमानोच्छेद धूमादावप्यसिद्धत्वा
नुषङ्गात् ? प्रामाणिकस्य तु नासिद्धत्वम्, कार्यत्वस्य बुद्धिमत्कारणपूर्वकत्वेन प्रतिपन्नाऽविना
भावस्य क्षित्यादौ प्रसिद्धेः, पर्वतादौ धूमादिवत् । न च यावन्त पदार्था कृतकाः तावन्तः
कृतबुद्धिमात्मन्याविर्भावयन्ति इति नियमोऽस्ति, खात995-प्रतिपूरितायां भुवि अक्रियादर्शिन
कृतबुद्धेरुत्पादाभावात् । न च अकृष्टप्रभवै स्थावरादिभिर्व्यभिचारो बुद्धिमत्कारणाभावेऽपि
स्वसामग्रीतस्तेषामुत्पत्तिप्रतीतेरित्यभिधातव्यम्, तेषां पक्षीकृतत्वात्, पक्षे एव साधनव्य
भिचारे च न कश्चिद्धेतुर्गमक स्यात् इत्यनुमानवार्तोच्छेद । बुद्धिमत्कारणाभावश्चात्र अनुप
लब्धितो भवता प्रसाध्यते, एतच्चायुक्तम्, दृश्यानुपलब्धेरेव अभावसाधकत्वोपपत्ते, न चेयमत्र
संभवति क्षित्यादिकर्त्तुरदृश्यत्वात् । अनुपलब्धिमात्रस्य996 तु अभावसाधकत्वे अतिप्रसङ्ग ।
ननु भगवतः परमकारुणिकस्य परार्थप्रवृत्तेर्जगन्निमित्तत्वे दुःखोत्पादकशरीराद्यारम्भकत्व
विरोध, तदविरोधे997 वा परमकारुणिकत्वा998नुपपत्ति, इत्यपि मनोरथमात्रम्, धर्माऽधर्मसहकारिण
कर्तृत्वात्, यच्छरीराद्यारम्भे धर्मोऽधर्मो वा सहकारी तस्य सुखाऽसुखरूपफलोपभोगाय तथा
विधशरीरादिकमारभते । भगवतो हि संसारात् प्राणिनो मोचयिष्यामि इति परोपकारार्थैव
प्रवृत्ति । मुक्तिश्च एषां धर्माधर्मप्रक्षयात्, तत्प्रक्षयश्च फलोपभोगं विना न999 घटते इति करुणा
वतोऽपि तद्विधाने प्रवृत्तिरविरुद्धा । यदि धर्माधर्मवशात्तस्य प्रवृत्ति, तर्हि ताभ्यामेवाऽखिल
कार्योत्पत्तिरस्तु किमीश्वरकल्पनया ? इत्यप्यसाधीय, तयोर1000चेतनयो चेतनाधिष्ठितयोरेव स्व
101
कार्ये प्रवृत्त्युपपत्तेः । तथाहि–धर्माधर्मौ चेतनाधिष्ठितौ स्वकार्ये प्रवर्तेते, अचेतनत्वात्, वास्या
दिवत् । न चास्मदाद्यात्मैव अधिष्ठापको युक्तः; तस्य अदृष्टपरमाण्वादिविषयविज्ञानाऽभावात् ।
नाप्यचेतनस्य अकस्मात्प्रवृत्तिः, अन्यथा निष्पन्नेऽपि कार्ये तत्प्रवर्तेत विवेकशून्यत्वादिति ।
ईश्वरस्य जगत्कर्तृत्वनिराकरणम्–
अत्र प्रतिविधीयते । यत्तावत्–क्षित्यादेर्बुद्धिमद्धेतुकत्वसिद्धये कार्यत्वं साधनमुक्तम्; 1001तत्किं
सावयवत्वम्, प्रागसतः स्वकारणसत्तासमवायः, कृतम् इति प्रत्यय
विषयत्वम्, विकारित्वं वा स्यात् ? यदि सावय1002वत्वम्; तदिदमपि कि
मवयवेषु वर्तमानत्वम्, अवयवैरारभ्यमाणत्वम्, प्रदेशवत्त्वम्, साव
यवम् इति बुद्धिविषयत्वं वा ? तत्राद्यपक्षे अवयवसामान्येनाऽनेकान्तः, तद्धि अकार्यमपि
अवयवेषु वर्तत इति । द्वितीयपक्षे तु साध्याऽविशिष्टत्वम्; यथैव हि क्षित्यादेः कार्यत्वं साध्यम्
एवं परमाण्वाद्यवयवारभ्यत्वमपि । तृतीयपक्षेऽपि आकाशादिनाऽनेकान्तः, तस्य प्रदेशवत्त्वेऽपि
अकार्यत्वात्, प्रसाधयिष्यते चास्य प्रदेशवत्त्वं षट्पदार्थपरीक्षाप्रघट्टके । सावयवम् इति बुद्धि
विषयत्वमपि अनेनैवानैकान्तिकम् । न च निरवयवत्वेऽप्यस्य सावयवघटाद्यर्थसंयोगाद् घटा
काशं पटाकाशम् इति सावयवप्रतीतिगोचरत्वसंभवात् औपचारिकं तत्तत्र इत्यभिधातव्यम्;
निरवयव1003त्वेऽस्य व्यापित्वविरोधात् परमाणुवत् । तथा च व्यापित्वमप्यस्य औपचारिकमेव स्यात् ।
नापि प्रागसतः स्वकारणसत्तासम्बन्धः कार्यत्वम्; तत्सम्बन्धस्य समवायाख्यस्य नित्यत्वेन
कार्यलक्षणत्वाऽयोगात्, तल्लक्षणत्वे वा कार्यस्यापि क्षित्यादेस्तद्वन्नित्यत्वानुषङ्गात् कस्य बुद्धि
मद्धेतुकत्वं साध्येत ? निराकरिष्यते चैतल्लक्ष1004णं कार्यत्वं विस्तरतः षट्पदार्थपरीक्षायामिति ।
कृत1005म् इति प्रत्ययविषयत्वमपि न तल्लक्षणम्; खननोत्सेचनादिना कृतमाकाशम् इत्यका
र्येऽप्याकाशे तस्य गतत्वात् । विकारित्वस्य च कार्यत्वे महेश्वरस्यापि कार्यत्वप्रसङ्गः । सतो वस्तु
नोऽन्यथाभा1006वित्वं हि विकारित्वम्, तच्च ईश्वरेऽप्यस्तीति अस्याप्यपरबुद्धिमद्धेतुकत्वप्रसङ्गाद् अन
वस्था स्यात् । अविकारित्वे चास्य कार्यकारित्वमतिदुर्घटम् । अतः कार्यस्वरूपस्य विचार्यमाण
स्यानुपपत्तेः असिद्धो हेतुः ।
किञ्च, कादाचित्कं वस्तु लोके कार्यत्वेन प्रसिद्धम्, जगतस्तु महेश्वरवत् सदा सत्त्वात् कथं
कार्यत्वम् ? तदन्तर्गतानां तरु-तृणादीनां कार्यत्वात् तस्यापि कार्यत्वे महेश्वरान्तर्गतानां बुद्ध्या
दीनां परमाण्वाद्यन्तर्गतानां पाकजरूपादीनाञ्च कार्यत्वात् महेश्वरादेरपि कार्यत्वानुषङ्गः, तथा
च अस्याप्यपरबुद्धिमद्धेतुकत्वप्रसङ्गात् अनवस्था अपसिद्धान्तश्चानुषज्यते ।
अस्तु वा यथाकथञ्चिज्जगतः कार्यत्वम्; तथापि किं कार्यमात्रमत्र हेतुत्वेन विवक्षितम्,
102
तद्विशेषो वा ? यदि कार्यमात्रम्; कथं बुद्धिमत कारणविशेषस्य अतोऽनुमानम् ? कारण
मात्रेणैवास्याऽविनाभावप्रसिद्धे तन्मात्रस्यैवातोऽनुमानं स्यात्, तत्र चाऽविप्रतिपत्तिः । हेतोर
किञ्चित्क1007रत्वं विरुद्धत्वं वा, बुद्धिमत्कर्तृपूर्वकत्वे साध्ये कारणमात्रस्यैव प्रसाधनात् ।
ननु यथा तार्ण-पार्णादिविशेषान् परिहृत्य अग्निमात्रस्य धूममात्रादनुमानम्, एवं कार्य
मात्राद् बुद्धिमत्कारणमात्रस्यानुमानात् कथं विरुद्धत्वमत्र ? इत्यप्यसमीचीनम; अनुमानस्य
प्रतिबन्धावष्टम्भादेव प्रवृत्तेः, प्रतिबन्धश्च कार्यमात्रस्य कारणमात्रेणैव प्रतिपन्न धूममात्रस्याग्नि
मात्रेणेव, न तु बुद्धिमता । न च धूममात्रमपि अग्निमात्रस्य गमकम्; अपनीतपावकापवरकधूमे
नाऽनेकान्तात्, अपि तु उच्छलद्वहलपताकाकारविशिष्टम्, तद्वत् कार्यत्वमपि कृतबुद्ध्युत्पादकं
बुद्धिमतो गमकम्, न सर्वम् । सारूप्यमात्रेण गमकत्वे च वाष्पादेरपि अग्निं प्रति गमकत्व
प्रसङ्ग, महेश्वरं प्रति आत्मत्वादे संसारित्वकिञ्चिज्ज्ञत्वाऽखिलजगदकर्तृत्वानुमापकत्वानुषङ्ग,
वस्तुत्वादे परमाणुवत् जगदबुद्धिमत्पूर्वकत्वप्रयोजकत्वप्रसङ्गश्च स्यात् तुल्याक्षेपसमाधानत्वात् ।
ततो वाष्प-धूमसंस्थानयोः केनचिदंशेन साम्येऽपि यथा कश्चिद्विशेषोऽभ्युपगम्यते, यत्सद्भावात्
धूमोऽग्नि गमयति न वाष्पादि, तथा क्षित्यादीतरकार्यत्वसंस्थानयोरपि ।
अथ कार्यत्वविशेषो हेतु, यो बुद्धिमत्कर्त्रन्वयव्यतिरेकानुविधायित्वेन निश्चितः; सोऽ
सिद्ध, तादृग्भूतस्यास्य क्षित्यादावभावात् । भावे1008 वा जीर्णकूपप्रासादादिवद् अक्रियादर्शिनोऽपि
कृतबुद्ध्युत्पादप्रसङ्ग । समारोपान्नेति चेत्, सोप्युभयत्र अविशेषत किन्न स्यात् कर्त्तुरुभयत्रा
तीन्द्रियत्वाऽविशेषात् ? अथ प्रामाणिकस्य अस्त्येवात्र कृतबुद्धि, ननु केन प्रमाणेन प्रमातुः
प्रामाणिकत्वम्–अनेना1009नुमानेन, अनुमानान्तरेण, आगमेन, लोकप्रतीत्या वा ? तत्राद्यपक्षे
अन्योन्याश्रय; तथाहि–सिद्धविशेषणाद्धेतोरस्योत्थानम्, तदुत्थाने च हेतोर्विशेषणसिद्धिरिति ।
अनुमानान्तरञ्च नास्त्येव, सत्त्वे वा तस्यापि सविशेषणादेव हेतोरुत्थानम्, तत्राप्यनुमानान्त
राद्विशेष1010णसिद्धौ अनवस्था । प्रथमानुमानात्तत्सिद्धौ इतरेतराश्रय । आगमोऽपि युत्तयनु
गृहोत, अननुगृहीतो वा प्रमातु प्रामाणिकत्वं प्रसाधयेत् ? न तावदननुगृहीत, अतिप्र
सङ्गात् । नाप्यनुगृहीत, तदनुग्राहिकाया युक्तेरेवाऽसंभवात् । उक्तयुक्तेश्च आवर्तने चक्रक
प्रसङ्ग–अक्रियादर्शिनोऽपि कृतबुद्ध्युत्पादकत्वलक्षणकार्यत्वानुमानस्य हि सिद्धौ तेनागमस्य
अनुग्रहसिद्धि, तदनुगृहोताच्चागमात् प्रमातु प्रामाणिकत्वसिद्धि, तत्सिद्धौ च अक्रियाद
र्शिनोऽपि कृतबुद्ध्युत्पादकत्वलक्षणकार्यत्वानुमानसिद्धिरिति । नापि केनचित् स्रष्ट्रा जगत्
सृष्टम् इति लोकप्रतीत्या प्रामाणिकत्वसिद्धिः, अस्या निर्मूलत्वात् न कदाचिदनीदृशं जगत्
इति प्रतीतिवत्, वेदे मीमांसकस्य अकृत्रिमत्वप्रतीतिवच्च । न ह्यस्या मूलमिदमनुमानम्,
लिङ्ग-लिङ्गिसम्बन्धप्रतिपत्तेः प्रागभा1011वत तदुत्थानस्यैवाऽसंभवात् । अन्योन्याश्रयश्च, अने
103
नानुमानेनास्याः समूलत्वसिद्धौ सिद्धविशेषणाद्धेतोरस्यानुमानस्योत्थानसिद्धिः, तत्सिद्धौ चास्याः
समूलत्वसिद्धिरिति । नाप्यागमः; तत्रापि इतरेतराश्रयत्वानुषङ्गात्–प्रमाणभूतागममूलत्व
सिद्धौ हि अस्याः सातिशयपुरुषसिद्धिः, तत्सिद्धौ च तत्कृतत्वेन प्रमाणभूतागममूलत्वसिद्धि
रिति । ततः क्षित्यादेः कृत्रिमत्वप्रतीतिः लोकप्रवादपरम्परायाता न प्रमाणबलप्रभवा ।
ननु कृतकेन कृतबुद्ध्युत्पादकेनैव भाव्यम् इति नास्त्ययं नियमः, खात्त-प्र1012तिपूरितायां
भूमौ कृत्रिममणिमुक्ताफलादौ च अक्रियादर्शिन कृतबुद्धेरुत्पादाऽभावात्; इत्यप्यसमीक्षिता
भिधानम्; तत्र अकृ1013त्रिमभूभागादिसंस्थानसारूप्यस्य कृतबुद्धेरनुत्पादकस्य सद्भावतः तदनु
त्पादस्योपपत्तेः । न च क्षित्यादावपि अकृत्रिमसंस्थानसारूप्यं संभवति, अकृत्रिमसंस्थानस्यैव
भवताऽनभ्युपगमात्, अभ्युपगमे वा अपसिद्धान्तप्रसङ्गः स्यात् । त1014तोऽक्रियादर्शिनोऽपि कृत
बुद्ध्युत्पादकः क्षित्याद्यसंभवी जीर्णकूपादौ दृष्टकर्तृककूपादिसजातीयत्वलक्षणो विशेषो भव
ताऽभ्युपगन्तव्यः, इति कथन्न असिद्धो हेतुः ?
सिद्ध्यतु वा; तथाप्यसौ विरुद्धः, घटादिवत् शरीरादिविशिष्टस्यैव बुद्धिमतोऽत्र प्रसाधनात् ।
न चैवं सकलानुमानोच्छेदः सर्वत्रैवं विरुद्धत्वोपपत्तेरित्यभिधातव्यम्; धूमाद्यनुमाने महानसे
तरसाधारणस्य अग्न्यादेः प्रतिपत्तिसंभवात् । अत्र प्येवं बुद्धिमत्सामान्यप्रसिद्धेर्न विरुद्धत्वमि
त्यप्ययुक्तम्; दृश्यविशेषाधारस्यैव तत्सामान्यस्य अतः प्रसिद्धेः नादृश्यविशेषाधारस्य, तस्य
स्वप्नेऽप्यप्रतीतेः खरविषाणाधारतत्सामान्यवत् । हेतुव्यापकत्वेनाप्रतिपन्नस्य गम्यत्वे च अभासुर
रूपोष्णस्पर्शवतोऽप्यग्नेः धूमात् प्र1015तीतिः स्यात् । ततः कार्यकारणभावविवेकं कुर्वता यादृशा
त्कारणात् यादृशं कार्यमुपलव्यं तादृशादेव तादृशमनुमातव्यम्, यथा यावद्धर्मात्मकाद्वह्नेः
यावद्धर्मात्मकस्य धूमस्योत्पत्तिः सुदृढप्रमाणात्प्रतिपन्ना तादृशादेव धूमात् तादृशस्यैवाग्नेरनु
मानम् । न च प्रासादादिकार्यवत् क्षित्यादिकार्येऽपि अतिशयतारतम्यप्रतीतेः तत्कर्त्तुरतिशय
वत्त्वसिद्धिः; तद्वदस्मादृशस्यैव कर्तुरतिशयवतः सिद्धिप्रसङ्गात् । क्षित्यादिनिर्माणे तस्यासाम
र्थ्यादन्यादृशोऽसौ सिद्ध्यति; इत्यप्ययुक्तम्; तत्र कर्त्रभावस्यैव एवं प्रसङ्गात्, अन्यादृशस्य
कर्त्तुः हेतुव्यापकत्वेन कदाचिदप्यप्रतीतेः । अव्यापकस्य च गम्यत्वे व्यापकमगम्यम्, अव्या
पकं तु गम्यम् इति महन्न्या1016यकौशलम् ।
अथ परिशेषात् हेतुव्यापकत्वेन अखिलकारकपरिज्ञानाद्यतिशयवान् कर्तृविशेषः प्रसाध्यते,
न ह्यनवगतकारकसामर्थ्यः कार्यस्य कर्त्ता सर्वस्य सर्वकर्तृत्वप्रसङ्गात् । न चास्मदादेः क्षित्याद्य
शेषकारकसामर्थ्यावगमोऽस्ति परमाण्वादेरतीन्द्रियत्वात्, ततोऽशेषकारकप्रयोक्तृत्वलक्षणं कर्तृ1017
त्वं तस्य सिद्ध्यत् तच्छक्तिपरिज्ञानाद्यतिशयपूर्वकमेव सिद्ध्यति; इत्यप्यविचारितरमणीयम्;
प्रयोक्तृत्वस्य शक्तिपरिज्ञानाऽविनाभावाऽसिद्धेः 1018सुप्तमत्तप्रमत्ताद्यवस्थायां वागादिहेतूनां ताल्वा
104
दीनां शक्तिपरिज्ञानाऽभावेऽपि प्रयोक्तृत्वोपलम्भात् । अस्तु वा तदविनाभाव; तथापि न
समस्तकारकशक्तिपरिज्ञानं सिद्ध्यति, सूत्रधारादीनां धर्माद्यपरिज्ञानेऽपि प्रासादादौ कारक
प्रयोक्तृत्वोपलम्भात् । यथा च प्रारब्धकार्याऽनिष्पत्तेः सूत्रधारादीनां धर्माद्यशेषकारकाऽपरिज्ञानं
तथा ईश्वरस्यापि तदस्तु प्रारब्धाङ्कुरादिकार्याऽनिष्पत्तेस्तत्राप्यविशेषात् । तत्परिज्ञानेऽपि
उपभोक्तुरदृष्टवशात्तथा तद्विधानं सूत्रधारादावप्यस्तु, प्रतीतिविरोधोऽप्युभयत्राऽविशिष्टः । भवतु
चास्यैव तत्परिज्ञानम्; तथापि एक1019स्याखिलकारकाधिष्टातृत्वानुपपत्तिः, अनेकस्याऽपि अनेव
कारकाधिष्ठातृत्वोपपत्ते । न हि निखिलं कार्यमेकेनैव कर्त्तव्यम् एकनियमितैरनेकैर्वा
इति नियमोऽस्ति, अनेकधा कार्यकर्तृत्वोपलम्भात्–एकेन हि क्वचिदेकं कार्यं क्रियते यथा पट
कुविन्देन, क्वचित्त्वनेकं यथा घटघटीशरावादि कुम्भकारेण, अनेकञ्चानेकेन यथा घट-पट-मकुट
शकटादि कुलालादिना, क्वचिदनेकेनाप्येकं यथा उद्देहिकाभिर्वल्मीकम्, न खलु तासां कश्चिदे
कोऽधिष्ठाताऽस्ति । न च प्रासादादिकार्ये अनेकस्थपत्यादीनामेकसूत्रधाराधिष्ठितानामेव प्रवृत्ति;
प्रतिनियताभिप्रायाणामेकसूत्रधाराऽनधिष्ठितानामपि प्रवृत्त्यविरोधात् । एकसूत्रधाराधिष्ठिताने
कस्थपत्यादीना प्रवृत्त्युपलम्भाच्च जगतो महेश्वरैकाऽधिष्ठातृकल्पने अनेकोद्देहिकानामेकेनाऽनधि
ष्ठितानां प्रवृत्त्युपलम्भात् तस्य तेनाऽनधिष्ठितस्यापि प्रवृत्तिः किन्न स्यात् उभयप्रतीत्योः
प्रामाण्याऽविशेषात् ?
अकृष्ट1020प्रभवैस्तरुतृणादिभिर्व्यभिचारी चायं हेतु, द्विविधानि हि कार्याण्युपलभ्यन्ते,
कानिचिद् बुद्धिमत्पूर्वकाणि यथा घटादीनि, कानिचित्तु तद्विपरीतानि यथा अकृष्टप्रभववृक्षा
दीनि, इत्युभयप्रतीत्यो प्रामाण्येन उभयो सिद्धिसंभवात् । तेषां पक्षीकरणादव्यभिचारे स1021
श्याम तत्पुत्रत्वादितरपुत्रवत् इत्यादेरपि गमकत्वप्रसङ्गान्न कश्चिद्धेतुर्व्यभिचारी स्यात्,
व्यभिचारविषयस्य सर्वत्रापि पक्षीकर्तुं शक्यत्वात् । ईश्वरबुद्ध्यादिभिश्च व्यभिचार; तेषां
कार्यत्वे सत्यपि समवायिकारणादीश्वराद् विभिन्नबुद्धिमत्कर्तृपूर्वकत्वाऽभावात् । दृष्टान्ते हि
घटादौ बुद्धिमत्कर्तृपूर्वकत्ववत् समवायिकारणाद्व्यतिरिक्तबुद्धिमत्कर्तृपूर्वक्त्वेनापि व्याप्तिः कार्य
त्वस्य प्रतिपन्ना । व्यतिरिक्तबुद्धिमत्कर्तृसद्भावाभ्युपगमे चा1022ऽनवस्था । न चैकस्यैव समवायि
निमित्तकारणत्वं युक्तं घटादौ तथानुपलम्भात्, तत्रानुपलब्धस्यापि कल्पने क्षित्यादेरबुद्धिमद्धेतु
कत्वं किन्न कल्प्येत अविशेषादिति ?
105
कालात्ययापदिष्टश्चायम्; अकृष्टप्रभवाङ्कुरादौ कर्त्रभावस्य अध्यक्षेणैवाध्यवसायात् अग्नेर
नुष्णत्वे साध्ये द्रव्यत्ववत् । ननु यद् दृश्यं सत् प्रत्यक्षेण नोपलभ्यते तस्य अतोऽभावः नान्यस्य;
अन्यथा आकाशादेरप्यभावः स्यात्, न चायं दृश्यः तत्कथमतोऽस्य अभावः स्यात्; इत्यप्यसुन्द
रम्; यतोऽस्य सिद्धे कुतश्चित्प्रमाणात्सद्भावे अदृश्यत्वेनाऽनुपलम्भः स्यात्, तत्सद्भावश्च अस्मा
देव, अन्यतो वा प्रमाणात् सिद्ध्येत् ? प्रथमपक्षे चक्रकम्–अतो हि तत्सद्भावे सिद्धे अस्याऽ
दृश्यत्वेनानुपलम्भः सिद्ध्येत्, तत्सिद्धौ च कालात्ययापदिष्टत्वाभावः, ततश्चास्मात् तत्सद्भावसि
द्धिरिति । द्वितीयोऽपि पक्षोऽनुपपन्नः; तत्सद्भावावेदकस्य प्रमाणान्तरस्यैवाऽभावात् ।
अस्तु वा तत्सद्भावः, तथापि अस्याऽदृश्य1023त्वे शरीरा1024भावः कारणम्, विद्यादिप्रभावः, जाति
विशेषो वा ? न तावत् शरीराभावः; अशरीरस्य कार्यकर्तृत्वा1025नुपपत्तेः । तथाहि–नेश्व1026रः क्षित्यादेः
कर्त्ता अशरीरत्वात्, मुक्तात्मवत् । ननु शरीरं कर्तृत्वसामग्र्यां न प्रविशति तदभावेऽपि ज्ञाने
च्छाप्रयत्नाश्रयत्वमात्रेण स्वशरीरप्रेरणे कर्तृत्वोपलम्भात्; तदसत्; शरीरसम्बन्धेनैव तत्प्रेर
णोपलम्भात्, तत्सम्बन्धो हि आत्मनः सशरीरत्वम्, तस्मिन्सत्येव स्वशरीरेऽन्यत्र वा कार्य
कर्तृत्वमुपपद्यते । शरीराभावे मुक्तात्मवज्ज्ञानाद्याश्रयत्वमप्यसंभाव्यम्; तदुत्पत्तावस्य निमित्त
कारणत्वात्, तत्कारणाभावेऽपि तदुत्पत्तौ मुक्तात्मनोऽपि तदुत्पत्तिप्रसङ्गः, बुद्धिमन्निमित्ताऽभावे
ऽपि वा क्षित्याद्युत्पत्तिप्रसङ्गः स्यात् । नित्यत्वात्तेषामदोषोऽयम्; इत्यप्यसुन्दरम्; ज्ञानादीनां
नित्यत्वेन क्वचिदप्यप्रतीतेः, ईश्व1027रज्ञानादयो न नित्याः ज्ञानादित्वात् अस्मदादिज्ञानादिवत् इत्य
नुमानविरोधाच्च । तेषां दृष्टस्वभावातिक्रमे वा भूरुहादीनामपि स स्यादविशेषात् । ततो
ज्ञानादीनां शरीरसम्पाद्यत्वमेवाऽभ्युपगन्तव्यम्, तत्कथमकिञ्चित्करं शरीरम्, यतः सहचर
मात्रेण कारणत्वे वह्निपैङ्गिल्यस्यापि धूमं प्रति कारणता प्रसज्येत ? न हि पैङ्गिल्यमात्रं धूमकार
णम् हरितालादौ तत्सद्भावेपि धूमानुत्पत्तेः । वह्निविशेषितस्य तद्धेतुत्वे तु न किञ्चिद्विरुद्धम्,
यथैव हि इन्धनसम्बद्धो वह्निर्धूमोत्पादकः नान्यः, तथा वह्निविशेषितं पैङ्गिल्यं तन्निबन्धनं
नान्यत् । विद्यादिप्रभावस्य च अदृश्यत्वहेतुत्वे कदाचिदसौ दृश्येत् । न खलु विद्याभृतां
तन्त्रादिमताञ्च शाश्वतिकमदृश्यत्वं दृष्टम् । इतरविद्याभृद्भ्योऽस्य वैलक्षण्याद् दृष्टस्वभावाति
क्रमेष्टौ जगतोऽपि इतरकार्यवैलक्षण्यात् तदतिक्रमेष्टिः किन्न स्यात् ? पिशाचादिवत् जातिविशे
षोऽस्याऽदृश्यत्वे हेतुः; इत्यप्यसुन्दरम्; एकस्य जातिविशेषाऽसंभवात् अनेकव्यक्तिनिष्ठत्वात्तस्य ।
106
अस्तु वाऽदृश्योऽसौ, तथापि सत्तामात्रेण, ज्ञानवत्त्वेन, ज्ञानेच्छाप्रयत्नवत्त्वेन, तत्पूर्वकव्या
पारेण, ऐश्वर्येण वा क्षित्यादे कारणं स्यात् ? प्रथमपक्षे कुम्भकारादेरपि तत्कारणत्वप्रसङ्गः सत्ता
मात्रस्य तत्राप्यविशेषात् । द्वितीयपक्षे तु योगिनामपि तत्कर्तृत्वानुषङ्गः । अथ योगिनां तथा
भूतमशेषार्थविषयं विज्ञानं नास्ति तेनाऽयमदोष; अस्य कुत1028 तत् सिद्धम् ? सर्वकर्तृत्वा1029ज्ञेत्,
अन्योन्याश्रय–सर्वज्ञत्वसिद्धौ हि सर्वकर्तृत्वसिद्धिः, तत्सिद्धौ च सर्वज्ञत्वसिद्धिरिति । तृतीय
पक्षोप्यसाम्प्रत; अशरीरस्य ज्ञानेच्छाप्रयत्नवत्त्वप्रतिषेधात् । व्यापारवत्त्वमपि अशरीरस्यास
म्भाव्यम्; व्यापारो हि कायकृत, वाक्कृतो वा स्यात् ? उभयमपि अशरीरे न सम्भवत्येव ।
न च क्स्यचिदपि एवंविधा प्रतीतिरस्ति यद् वचनत कायेन वाऽहमीशेनात्र प्रेरित इति ।
व्यापारश्च क्रिया, सा चाऽस्य दुर्घटा । तथाहि–निर्व्यापार ईश्वरः सर्वगतत्वात् आकाशवत्,
सक्रियत्वे चास्य अतादवस्थ्यानुषङ्गादनित्यत्वं स्यात्, स्वावस्थातोऽविचलद्रूपस्यैवार्थस्य नित्यै
करूपतोपपत्ते । न च परमाणुभिर्व्यभिचारः, तेषामपि परिणामाऽनित्यत्वस्येष्टे, ईश्वरस्यापि
तद्वत्तदिष्टौ अपरबुद्धिमद्धेतुकत्वानुषङ्गाद् अनवस्था, अन्यथा तेनैव कार्यत्वादेर्व्यभिचारः ।
प्रतिकार्यञ्चास्य एकदेशेन, सर्वात्मना वा व्यापारः स्यात् ? एकदेशेन चेत्; तर्हि यावन्ति
कार्याणि तावद्भिरेव ईश्वराऽवयवैर्भाव्यम् इति निरंशेश्वरप्रतिज्ञा हीय1030ते । सर्वात्मना व्यापारे
यावन्ति कार्याणि तावद्धा ईश्वरस्य भेदप्रसङ्गात् एकेश्वरप्रतिज्ञाक्षति । किञ्च, असौ येनैकेन
स्वभावेन एकं कार्यं करोति तेनैव तत्स्थित्यादिकं कार्यान्तरञ्च, स्वभावान्तरेण वा ? य1031दि तेनैव,
स्थित्युत्पत्तिविपत्तीनां कार्यान्तराणाञ्च क्रम वैचित्र्यञ्च न स्यात् । स्वभावभेदे वा1032ऽनित्यत्वम् ।
ऐश्वर्यमपि ज्ञातृत्वम्, कर्तृत्वम्, अन्यद्वा स्यात् ? ज्ञातृत्वञ्चेत्, तत्कि ज्ञातृत्वमात्रम्,
सर्वज्ञातृत्वं वा ? तत्राद्यपक्षे ज्ञातैव असौ स्यान्नेश्वर, न हि यो यज्जानाति स तत्र ईश्वर
इत्युच्यते अन्यज्ञातृवत् । द्वितीयपक्षेऽपि अस्य सर्वज्ञत्वमेव स्यात् नैश्वर्यम् सुगतादिवत् ।
अथ कर्तृत्वम्; तर्हि कुम्भकारादीनां बहुप्रकारकार्यकर्तृणामैश्वर्यप्रसङ्गः । नाप्यन्यत्; इच्छा
प्रयत्नव्यतिरेकेण अन्यस्य ऐश्वर्यनिबन्धनस्य ईश्वरेऽभावात् । अथ तयोरेव तत्र तन्निबन्धनत्व
मिष्यते, नन्वत्रापि ताभ्यां क्रोडीकृतं सर्वम्, किञ्चिद्वा ? सर्वस्य क्रोडीकारे युगपत्सर्वमुत्पद्येत् ।
किञ्चिच्चेत्; तर्हि इच्छाप्रयत्नविषयस्य क्रमिकत्वे कथमेकरूपत्वं तयो स्यात् ? किञ्च, इष्यमाणार्था
वच्छेदेन इच्छोत्पद्यते, न चोत्तरकालभाव्यात्ममनसंयोगजज्ञानविषया1033कारं विना तत्र नियत
विषयमात्मानमप्यसौ स्वीकर्त्तुं समर्थ ।
107
किञ्च, अस्य सिसृक्षासञ्जिहीर्षे किं युगपद् भवतः, क्रमेण वा ? युगपद्भावे सृष्टि-संहा
रयोः यौगपद्यप्रसङ्गः । क्रमेण उत्पत्तौ कारणं वाच्यम्, कारणापेक्षायाञ्च नित्यत्वक्षतिः । अथ
नित्यमपि इच्छाप्रयत्नादिकं विचित्र1034सहकारिसन्निधानात् कार्यवैचित्र्यं विदधाति, ननु ते1035 सह
कारिणोऽतदायत्ताः, तदायत्ता वा ? अतदायत्तत्वे तैरेव कार्यत्वादेर्व्यभिचारः । तदायत्तत्वे
तदैव ते कुतो न भवन्ति ? तद्धेतूनामभावादिति चेत्; तेऽपि तदायत्ता न वा इत्यादि
दूषणं तदवस्थम् इत्यनवस्था । किञ्च, एते सहकारिणः तस्योपकारकाः, न वा ? यद्यनुपका
रकाः; कथं सहकारिणः अतिप्रसङ्गात् ? उपकारकत्वे अस्य परिणामित्वम् तत्कृतोपकारस्य
अतोऽनर्थान्तरत्वात्, अर्थान्तरत्वे तस्य इति व्यपदेशो न स्यात्, तेनाप्युपकारान्तरकरणे
अनवस्था ।
किञ्च, ईश्वरस्य जगन्निर्माणे यथारुचि प्रवृत्तिः, कर्मपारतन्त्र्येण, करुणया, धर्मादिप्रयो
जनोद्देशेन, क्रीडया, निग्रहानुग्रहविधानार्थम्, स्वभाव1036तो वा ? यथारुचि प्रवृत्तौ कदाचिद
न्यादृश्यपि सृष्टिः स्यात् । कर्मपारत1037न्त्र्ये च अस्य स्वातन्त्र्यहानिः, एतदेव हि स्वातन्त्र्यम्
ईश्वरत्वं वा यदनन्यमुखप्रेक्षित्वम् । अथ क1038रुणया; तर्हि कारुणिकत्वाद् युगपत् सर्वानपि अभ्यु
दयेन युञ्ज्यात्, ततो न कश्चिद् दुःखितः स्यात् । अथ एषामभ्युदयः स्यात् इत्यनयैवेच्छया
तानि तानि कर्माणि अनुभावयति, सोऽयं प्रक्षालिताऽशुचिमोदकत्यागन्यायः । कारुणिकस्य
हि एतदेव कारुणिकत्वम्–यत् अन्येषां1039 दुःखलेशोऽपि माभूत् इत्यनुसन्धानम् । अथ ईश्वरः
कि करोति, पूर्वार्जितैः कर्मभिरेव ते तथा वशीकृता येन दुःखमनुभवन्ति; तर्हि तस्य कः पुरु
108
षकारः ? कर्मणामुपभोगेनैव प्रक्षयोपपत्ते । अदृष्टापेक्षस्य च कर्तृत्वे किं तत्कल्पनया ?
कल्पितोऽपि असावदृष्टाधीनश्चेत्, जगदेव तदधीनमस्तु किमनेनान्तर्गडुना ? अथ धर्मादि
प्रयोजनमुद्दिश्यायं प्रवर्तते, तर्हि कथमसौ कृतकृत्यः स्यात् तस्य तत्प्रयोजनविरोधात् ? क्रीडा
स1040द्भावे च कथं वीतरागता रथ्यापुरुषवत् ? परमपुरुपश्चेश्चरः बाल-ग्रहिलवत् क्रीडति इति
महच्चित्रम् । निग्रहानुग्रहप्रदत्वेऽपि कथ वीतरागद्वेषता ? तथाहि–रागवान् ईश्वर, अनुग्रह
प्रदत्वात्, राजवत् । तथा, द्वेषवानसौ निग्रहप्रदत्वात् तद्वत् । अथ स्वभावतोऽसौ प्रवर्तते
यथा आदित्य प्रकाशस्वभावत्वात् प्रकाशयति, तर्हि चैतन्यस्य सतोऽपि अकिञ्चित्करत्वात्
जगतोऽचेतनस्यापि स्वभावत प्रवृत्तिरस्तु, किमधिष्ठातृपरिकल्पनया ? तस्य अनादौ काले स्व
भावेनैव स्थितत्वात् । कथमचेतनस्य देशादिनियम निष्पन्नेऽपि वा कार्ये प्रवृत्तिर्नस्यात् ?
इत्यन्यत्रापि समानम्, नित्यादिस्वभावस्येश्वरस्यापि तद्दोषप्रतिपादनात् ।
बुद्धिमत्त्वञ्चास्य अनित्यया बुद्ध्या, नित्यया वा स्यात् ? न तावन्नित्यया, तन्नित्यत्वस्य
प्रतीत्या अनुमानेन च बाधितत्वप्रतिपादनात् । अथ अनित्यया, कुतौऽसौ जायेत–इन्द्रियार्थ
सन्निकर्षात्, समाधिविशेषात्, तदुत्थधर्ममाहात्म्यात्, अनुध्यानमात्राद्वा ? तत्राद्य1041पक्षोऽयुक्त;
अशरीरस्यास्य अन्तःकरणस्य अन्यस्य चेन्द्रियस्यानुपपत्तेर्मुक्तात्मवत्, उपपत्तौ वा न सर्वज्ञता
तज्जनितज्ञानस्य नियतविषयत्वात् । किञ्च, अचेतनाश्चक्षुरादय केनचिदधिष्ठितास्तज्ज्ञान जन
यन्ति, अनधिष्ठिता वा ? यद्यनधिष्ठिता, तदा जगदपि अचेतना केनचिदनधिष्ठिता जनयन्तु
अलमधिष्ठातृकल्पनया । अथाधिष्ठिता, किमधिष्ठात्रन्तरेण, तेनैव वा ? अधिष्ठात्रन्तरेण चेत्;
अनवस्था । तेनैव चेत्, चक्रकम्; तथाहि–ज्ञाता सन्तस्ते प्रेर्यन्ते, प्रेरिता ज्ञानं जनयन्ति,
जनितज्ञाना ज्ञाता भवन्तीति । समाधिविशेष अनुध्यानञ्च ज्ञानविशेष एव, तस्य च अद्या
प्यसिद्धे कथं स्वस्मादेव स्वस्योत्पत्ति ? समाधिविशेषाऽसंभवे च कथं तदुत्थो धर्मस्तत्र
संभाव्येत, यतस्तन्माहात्म्याज्ज्ञानोत्पत्ति स्यात् ? अशरीरस्य च समाधिविशेषादिकं मुक्तात्म
वद् दुर्घटमेव । अत कारणाऽसंभवाद् ईश्वरे ज्ञानसद्भावाऽनुपपत्ते कथं तत्र बुद्धिमत्ता सिद्ध्येत् ?
अथ नित्याऽनित्यबुद्धिविशेषानपेक्षया बुद्धिसामान्येन तत्र तद्वत्ता प्रसाध्यते, तदप्यसारम्;
द्वितीयविशेषस्याऽसंभवात्, न खलु नित्यो बुद्धिविशेष कदाचिदप्यनुभूयते, अनित्यस्यैवाऽस्य
सर्वदाऽनुभवात् । अत सिद्ध्यत् तत्सामान्यमनित्यबुद्धिविशेषाधारमेव सिद्ध्येत्, तद्विशेषस्य
चेश्वरे कारणाऽसंभवतोऽसंभवात् कथं तदाधारमपि तत्सामान्यं सिद्ध्येत् ?
अस्तु वा यथाकथञ्चिद् बुद्धिमत्त्वमस्य, तथापि शास्त्राणां प्रमाणेतरव्यवस्थाविलोप, सर्व
शास्त्रं प्रमाणमेव स्यात् ईश्वरप्रणीतत्वात् तत्प्रणीतप्रसिद्धशास्त्रवत् । प्रतिवाद्यादिव्यवस्थावि
लोपश्च, सर्वेषामीश्वरादेशविधायित्वात्, आदेशविधायिनाञ्च प्रतिलोमाचरणविरोधात् । संसार
109
विलोपश्च; ईश्वरव्यापारात् पूर्वं तनुकरणाद्यभावतः सकलात्मगुणानां बुद्ध्यादीनामप्यभावात्,
नहि तनुकरणाद्यभावे बुद्ध्यादिविशेषगुणाऽभावे च आत्यन्तिकीं शुद्धिमास्कन्दतामात्मनाम् अ
मुक्तत्वं युक्तमिति । संसारविधाने प्रवृत्तोऽसौ तदभावं विदधाति इति महती प्रेक्षापूर्वका
रिता ? ततो1042 यौगोपकल्पितस्येश्वरस्य अखिलजगज्जनकत्वाऽसंभवात् नातः सर्वज्ञतासिद्धिः ।
एतेन साङ्ख्यपरिकल्पितस्यापीश्वरस्याऽशेषज्ञता प्रत्युक्ता, जगन्निमित्तकारणत्वेन अस्यां
प्रतिज्ञायमानायां प्रोक्ताशेषदोषानुषङ्गाऽविशेषात् ।
ईश्वरस्वरूपवादे साख्यस्य पूर्वपक्ष–
ननु साङ्ख्यैरीश्वरस्वरूपस्यान्यथा व्यावर्णनात् कथं यौगोपकल्पितेश्वरपक्षोक्तदोषानुषङ्गः ?
तथाहि–क्लेश-कर्म-विपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः ।
योगसू॰ १ । २४ तत्र 1043अविद्याऽस्मितारागद्वेषाऽभिनिवेशाः
क्लेशाः । योगसू॰ २ । ३ क1044र्माणि शुभाशुभानि, तद्विषा1045काः
कर्मफलोपभोगरूपाः, आश1046याः नानाविधतदनुगुणसंस्काराः, तैरपरामृष्टो यः पुरुषविशेषः
स ईश्वर इति । न चैवं सर्वमुक्तात्मनामीश्वरत्वप्रसङ्गः तदपरामृष्टत्वाऽविशेषात् इत्यभिधा
तव्यम्; तेषां सर्वदा बन्धेनाऽपरामृष्टत्वाऽसंभवात् । यो हि सर्वदा बन्धविनिर्मुक्तः क्लेशा
दिभिरपरामृष्टः स ईश्वरः । न च तदन्ये मुक्तात्मानस्तथाविधाः; तेषां प्राकृत-वैकारिक
110
दक्षिणालक्षणव1047न्धत्रयसद्भावात् । प्राकृतो हि बन्धः आत्माऽनात्मविवेकाऽभावस्वभावः, विषया
ऽऽसङ्गस्वरूपस्तु वैकारिकः, भोगाधिरूढधर्माधर्मलक्षणश्च दक्षिणाबन्धः । अनेन च बन्धत्र
येण आमूलादीश्वर एवाऽस्पृष्ट, मुक्तात्मानस्तु एतानि त्रीण्यपि बन्धनानि विवेकज्ञानेन मा
ध्यस्थ्येन कर्मफलोपभोगेन च निर्मूल्यैव कैवल्यं प्राप्ता । अ1048यं तु भगवान् ईश्वर सदैव मुक्तः
सदैवेश्वर न तस्य पूर्वा कोटिरस्ति यथा संसारिमुक्तात्मनाम्, नाप्यपरा यथा प्रकृतिलीनतत्त्व
ज्ञानानां योगिनाम्, ते हि मुक्ति प्राप्यापि पुनर्बन्धभाजो भवन्ति । ऐश्वर्यञ्चास्य निरतिशयोत्कृष्ट
सत्त्वाया बुद्धेर्योगात् सिद्धम्, निरतिशयसत्त्वोत्कर्षश्चास्या शासनत्राणलक्षणशास्त्रोपादानात् ।
नन्वेवमितरेतराश्रयः–सिद्धे हि निरतिशयसत्त्वोत्कर्षे तल्लक्षणशास्त्रोपादानसिद्धि, तत्सिद्धौ च
निरतिशयसत्त्वोत्कर्षसिद्धिरिति, तदसमीक्षिताभिधानम्, ईश्वरे शास्त्र-निरतिशयसत्वोत्कर्षयोः
अनादिसम्बन्धसंभवात् ।
त1049च्चैश्वर्यम् अष्टविधम्–अणिमा, लघिमा, महिमा, प्राप्ति, प्राकाम्यम्, ईशित्वम्, वशि
त्वम्, यत्रकामावसायिता चेति । तत्र अणिमा–यदणुशरीरो भूत्वा सर्वभूतैरदृश्य सर्वलोके
सञ्चरति । लघिमा–यल्लघुत्वाद्वायुवद् विचरति । महिमा–यत्सर्वलोकपूजि1050तो महद्भ्योऽपि
111
महत्तमो भवति । प्राप्तिः–यद् यद् मनसा चिन्तयति तत्तत्प्राप्नोति । प्राकाम्यम्–यत्प्रचुरकामो
भवति, विषयान् भोक्तुं शक्नोति इत्यर्थः । ईशित्वम्–यत् त्रैलोक्यस्य प्रभुर्भवति । वशित्वम्–
यद् भूतानि स्थावरजङ्गमानि वशं नयति, वश्येन्द्रियश्च भवति । यत्रकामावसा1051यिता–यद् ब्राह्म1052
प्राजापत्य-दैव-गान्धर्व-यक्ष-राक्षस1053-पित्र्य-पैशाचेषु1054 मानुष्येषु तैर्यग्योनिषु च स्थानान्तरेषु च यत्र
यत्र कामयते तत्र तत्र आवसतीति ।
ए1055तेषाञ्च ज्ञानैश्वर्यादीनां प्रकृष्ट-प्रकृष्टतमद्वारेण तारतम्यदर्शनात् यत्र विश्रान्तः प्रकर्षः स
ईश्वर इति संभावनाऽनुमानेन असौ व्यवस्थाप्यते । तथाहि–यस्तारतम्यप्रकर्षः स क्वचिद्
विश्राम्यति यथा परिमाणप्रकर्षो व्योम्नि, तारतम्यप्रकर्षश्च ज्ञानैश्वर्यादिधर्माणामिति । त1056स्य
चेत्थं प्रसिद्धस्वरूपस्येश्वरस्य निःशेषसंसार्यनुग्रहार्थमेव प्रवृत्तिः, स हि कल्पप्रलयमहाप्रलयेषु
स1057मग्रं जगदुद्धरिष्यामि इति प्रतिज्ञावान् अवतिष्ठते । स च ध्यायिभिश्चिन्त्यमानो वाच
केन प्रण1058वादिना जप्यमानः तेभ्योऽभिमतं फलं प्रयच्छति । कालेना1059ऽनवच्छेदाच्चासौ पूर्वेषामपि
कपिलमहर्षिप्रभृतीनां गुरुः, ते हि कल्पमहाकल्पादिना कालेन अवच्छिद्यन्ते, नतु ईश्वर इति ।
तत्प्रतिविधानम्–
अत्र प्रतिविधीयते । यत्तावदुक्तम्1060–क्लेशेत्यादि; तदविचारितरमणीयम्; य1061तः क्लेशादिभिर
परामृष्टत्वमात्रं तस्य स्वरूपम्, तस्मिन् सति अशेषज्ञत्वं वा ? प्रथम
पक्षे मुक्त एवासौ स्यात् तैरपरामृष्टत्वात् तदन्यमुक्तवत् न पुनरीश्वरः,
तदन्यमुक्तात्मनामपि त1062त्त्वप्रसङ्गात् । सर्वदा बन्धेनाऽस्पृष्टत्वाऽभावान्न
तेषां तत्प्रसङ्गः; इत्यपि श्रद्धामात्रम्; ईश्वरस्यापि सर्वदा बन्धेनाऽस्पृष्टत्वाऽसंभवात्, तदसंभ
112
वश्च मोक्षप्ररूपणावसरे प्रतिपादयिष्यते । अथ तदस्पृष्टत्वे सति अशेषज्ञत्वं तस्य स्वरूपम्,
तत्कुत सिद्धम् अशेष1063कर्तृत्वात्, ऐश्वर्याश्रयत्वाद्वा ? तत्राद्यपक्षोऽनुपपन्नः; यौगाभिमतेश्वरपक्ष
निक्षिप्तदूषणगणप्रसङ्गात् । कर्तृत्वाभ्युपगमे चास्य अकर्ता निर्गुणः शुद्धः
इत्यादेरात्मलक्षणस्याऽनुपपत्तिः । अथ अन्यात्मनामेवैतल्लक्षणं नेश्वरस्य, अस्याऽतो विशिष्ट
त्वात् तेनाऽयमदोष; नन्वेवं शुद्धत्वादेरपि ईश्वरस्वरूपत्वाऽभावप्रसङ्गात् अतीव तस्य तेभ्यो
विशिष्टत्वं स्यात् ।
अस्तु वाऽस्य कर्तृत्वम्, तथाप्यसौ1064 स्वतन्त्रः कार्य कुर्यात्, प्रकृतितन्त्रो वा ? यदि स्व
तन्त्रः, तदा यौगोपकल्पितेश्वरान्न विशिष्यते इति तद्दोपेणैव दुष्टताऽस्य प्रतिपत्तव्या । अथ
प्रकृतितन्त्र; तन्न, प्रकृते स्वरूपत एवाऽसिद्धेः, तदसिद्धिश्च अग्रे निराकरिष्यमाणत्वात् सिद्धा ।
तत्तन्त्रता चास्य अनया1065ऽतिशयाधानात्, मिलित्वैककार्यकारित्वाद्वा स्यात् ? तत्राद्यकल्पनाऽ
युक्ता, सर्वथा नित्यत्वेन अविकारिणोऽस्य अतिशयाधानाऽसंभवात् । द्वितीयकल्पनाप्यनुपपन्ना,
कार्याणां यौगपद्यप्रसङ्गात् अप्रतिहतसामर्थ्यस्य ईश्वरप्रधानाख्यकारणद्वयस्य सर्वत्र सर्वदा
सन्निहितत्वेनाऽविकलकारणत्वात्तेषाम् । यद् यदाऽविकलकारणं तत्तदा भवत्येव यथा अन्त्य
क्षणप्राप्तसामग्रीतोऽङ्कुर, अविकलकारणञ्च नित्यव्यापीश्वर-प्रधानाख्यकारणद्वयाधीनमशेपं
कार्यमिति ।
ननु कारणद्वयस्याऽस्य सर्वत्र सर्वदा सन्निहितत्वेऽपि न सर्वत्र सर्वदा कार्योत्पत्तिः, तत्स्थि
त्युत्पत्तिविनाशविधाने सत्त्वरजस्तमसामुद्भूतवृत्तीनां यथाक्रमं सहकारित्वात्, तेषाञ्च तथा
विधानां क्रमभावित्वादिति; तदप्यपेशलम्; यत1066 प्रकृतीश्वरयो स्थित्युत्पत्तिप्रलयानां मध्ये
अन्यतमोत्पादनसमये तदपरोत्पादने सामर्थ्यमस्ति, न वा ? यद्यस्ति, तर्हि सृष्टिसमयेऽपि
स्थितिप्रलयप्रसङ्ग अविकलकारणत्वादुत्पादवत्, एवं स्थितिकालेऽपि उत्पाद-विनाशयोः विना
शकाले च स्थित्युत्पादयो1067 प्रसङ्गः । न चैतद् युक्तम् । नहि परस्परपरिहारेणावस्थितानामुत्पादा
दिधर्माणाम् एकत्र धर्मिण्येकदा सद्भावो युक्त प्रतीतिविरोधात् । अथ नास्ति सामर्थ्यम्; तदा
113
एकमेव स्थित्यादीनां मध्ये कार्य सदा स्यात् यज्जनने तयोः सामर्थ्यमस्ति, नापरं तज्जनने
तयोः सामर्थ्याऽसंभवात् । अविकारिणोश्चाऽनयोः पुनः सामर्थ्योत्पत्तिविरोधात्, अन्यथा
नित्यैकम्वभावताव्याघातः ।
न1068नु चानयोः तत्सामर्थ्यसंभवेऽपि यदोद्भूतवृत्तिरजः सहकारि भवति तदोत्पत्तिविधाय
कत्वम्, यदा सत्त्वम् तदा स्थितिकारित्वम्, यदा तु तमः तदा प्रलयोत्पादकत्वम्; इत्यप्यसाम्प्र
तम्; यतस्तेपा1069मुद्भूतवृत्तित्वं नित्यम्, अनित्यं वा स्यात् ? न तावन्नित्यम्; कादाचित्कत्वात्,
स्थित्यादीनां यौगपद्यप्रसङ्गाच्च । अथ अनित्य1070म्; कुतो जायते प्रकृतीश्वरादेव, अन्यतो वा
कुतश्चित्, स्वातन्त्र्येण वा ? प्रथमपक्षे सदाऽस्य सद्भावप्रसङ्गः, प्रकृतीश्वराख्यस्य हेतोर्नित्य
रूपतया सदा सन्निहितत्वात् । अथ अन्यतः; तन्न; प्रकृतीश्वरव्यतिरेकेण अपरकारणस्य भवताऽ
नभ्युपगमात् । तृतीयपक्षे तु देश-कालनियमेनाऽस्य आविर्भावविरोधः स्वातन्त्र्येण भवतः तन्नि
यमानुपपत्तेः । स्वभावान्तरायत्तवृत्तयो हि भावाः कादाचित्काः स्युः तद्भावाभावप्रतिबद्धत्वात्
तत्सत्त्वाऽसत्त्वयोः, नान्ये तेषामपेक्षणीयस्य कस्यचिदप्यभावात्, अपेक्षणीयसद्भावे वा स्वा
तन्त्र्येणोत्पादविरोधात् । अतः कर्तृत्वस्य ईश्वरे विचार्यमाणस्य कथञ्चिदप्यनुपपत्तेर्नातः
तस्याशेपज्ञत्वसिद्धिः ।
नाप्यैश्वर्याश्रयत्वात्, तत्रैश्वर्यस्यापि विचार्यमाणस्यानुपपत्तेः, तद्धि त1071त्र स्वाभाविकम्,
प्रकृतिकृतं वा स्यात् ? न तावत् स्वाभाविकम्; बुद्धिधर्मतया साङ्ग्र्यैस्तस्याभ्युपग1072मात्, चैतन्य
मेव हि तैः आत्मनि स्वाभाविकं स्वरूपमभ्युगतम् । अथ प्रकृतिकृतम्; तथाहि–यदा प्रकृतिर्बुद्धि
लक्षणेन विकारेण परिणमते तदा तदवस्थाविशेषाः धर्म-ज्ञान-वैराग्य-ऐश्वर्यादयः प्रादुर्भवन्तीति;
114
तदसमीक्षिताभिधानम्; एवम् ईश्वरस्य भवतैव ऐश्वर्याऽभावप्रतिपादनात्, न हि बुद्धिपरिणाम
स्यैश्वर्यस्य संभवे ततोऽर्थान्तरस्यास्य तद् युक्तम्, अन्यात्मनोऽपि तत्प्रसङ्गात् । अथ बुद्ध्या
सह सम्बन्धसद्भावात् तस्यैव तत् नान्यस्य इत्युच्यते; ननु1073 कोऽयं तेनास्या सम्बन्धः–समवाय,
संयोगादिः, तदुद्देशेन प्रवृत्तिमात्रं वा ? न तावत् समवायः, अन्यधर्मस्यान्यत्र समवायानु
पपत्तेः, यो यद्धर्म स ततोऽन्यत्र न समवैति यथा चिद्रूपता, प्रकृतिधर्मश्च बुद्धि, तस्मात्ततोऽ
र्थान्तरेऽस्मिन् न समवैतीति । न च स्फटिकादिसमवेतेन रक्तादिधर्मेणाऽनेकान्त; जपापुष्प
सन्निधाने स्फटिकादेरेव तथा परिणमनात् । एतच्च प्रतिबिम्बोदयसिद्धौ सप्रपञ्चं प्रपञ्चयिष्यते ।
आत्मनोऽपि बुद्धिरूपतया परिणतप्रकृतिसन्निधाने तथा परिणामाभ्युपगमे चिच्छ1074क्तिरपरिणामि
न्यप्रतिसङ्क्रमा व्यासभा॰ पृ॰ १५ इत्यादिग्रन्थविरोध । तन्नेश्वरेण सह बुद्धेः समवाय
सम्बन्धो घटते । नापि संयोग, बुद्धेरद्रव्यत्वात् अतिप्रसङ्गाच्च; सर्वैरपि हि आत्मभिर्नित्यव्यापिभिः
तस्या संयोगो विद्यत एव । एतेन संयुक्तसमवायादिरपि प्रत्याख्यात, असंभवस्य अति
प्रसङ्गस्य चात्राप्यविशेषात् । अथ तदुद्देशेन प्रवृत्तिमात्रमेवास्यास्तेन सम्बन्ध; तदप्यसाम्प्रतम्;
ईश्वरोद्देशेन अस्याः प्रवृत्तेरेवासंभवात्, पुरुषार्थकर्त्तव्यतावशेन हि प्रकृते प्रवर्तमानाया
बुद्ध्यादयो विकाराः व्यक्तिमासादयन्ति, न चेश्वरस्य कश्चित्पुरुषार्थ कर्त्तव्योऽस्ति, नित्यनिर्मुक्त
त्वेन कृतकृत्यत्वात् तत्कथं तमुद्दिश्य प्रकृति प्रवर्तेत ? अप्रवृत्तायां वास्यां कथमैश्वर्यसंभव ?
किञ्च, ऐश्वर्यं स्वाभिमतकार्यसम्पादने द्रव्यसहायादिसम्पन्नत्वमुच्यते, कार्यञ्चेत् स्वाभि
मतं न किञ्चिदसौ सम्पादयति केवलं वस्तु यथावज्जानाति, कथं तर्हि तावतास्य ऐश्वर्यम् ?
नहि यो यत् जानाति स तत्र ईश्वर इत्युच्यते, अतिप्रसङ्गात् । अथ कालेनानवच्छिन्नं
तज्ज्ञानम् तेनासौ ईश्वर नान्यः, ननु कालेनाऽनवच्छिन्नत्वं नित्यत्वे गमकम् नैश्वर्ये । एतेन
संभावनानुमानं प्रत्युक्तम्, ततो हि बुद्ध्यादिगुणानां परमप्रकर्षः सिद्ध्येत् नैश्वर्यम् ।
किञ्च, पुरुषार्थकर्त्तव्यतानुरोधेन प्रकृतितः प्रवर्तमानाया1075 निरवशेषभोगपूर्वकं विवेकख्याति
पर्यन्तं पुरुषार्थ सम्पाद्य विनिवृत्तकर्तृत्वभोक्तृत्वाद्यभिमानाया बुद्धे स्वकारणे लयः सम्पद्यते,
ततश्च ईश्वरंप्रत्यस्याः कृतार्थता स्यात्, न वा ? कृतार्थत्वे बुद्धेः स्वकारणे लीनत्वात् गतम
स्यैश्वर्यम् । अकृतार्थत्वे अद्यापि बन्धलेशस्य सद्भावाद् योगितुल्यत्वमस्य स्यात्, नेश्वरत्वमिति ।
ततो जगत्कर्तृत्वादिप्रकारेण अशेषज्ञसद्भावाऽसिद्धे सुनिश्चितासंभवद्बाधकप्रमाणत्वादेव तत्स
द्भावसिद्धिरभ्युपगन्तव्या ।
115
विवृतिव्याख्यानम्–
ननु वा1076धकाभाववत् साधकस्यापि प्रमाणस्य तत्राऽभावात् सन्देहोऽस्तु, इत्यारेकां निघ्नन्नाह–
साधक इत्यादि । साधकबाधकप्रमाणाभा1077वात् कारणात् तत्र अती
न्द्रियप्रत्यक्षे संशीतिः अनेन यावज्ज्ञेय इत्यादिना ग्रन्थेन प्रत्युक्ता
निरस्ता । कुत एतत् ? इत्याह–बाधकस्यैवाऽसंभवात् न साधकस्य ।
यदि नाम वाधकस्यैवाऽसंभवः किमेतावता अतीन्द्रियप्रत्यक्षस्य सद्भावो भविष्यति ? इत्यत्रा1078ह–
सर्वत्र इत्यादि । सर्वत्र दृश्येऽन्यत्र1079 वा विषये बाधकाभावेतराभ्यां भावाऽभावव्यवहार
सिद्धिः बाधकस्याभावेन हि वस्तुनि भावव्यवहारसिद्धिः, भावेन च अभावव्यवहारसिद्धि
रिति । कुतस्तर्हि सन्देहः ? इत्याह–तद् इत्यादि । तयोः बाध1080केतरयोः सन्देहादेव सन्देहः
सर्वत्रेति । ननु न बाधकाभावाद् भावव्यवहारसिद्धिः अपि तु प्रतीतेः इत्याशङ्क्याह–तत एव
इत्यादि । तत एव बाधकाभावादेव अनुभवस्य सुखादिसंवेदनस्य प्रामाण्यव्यवस्थापनात्
इति एवम् अलमतिप्रसङ्गेन ।
ननु च इन्द्रिया1081ऽनिन्द्रियप्रत्यक्षस्य वर्तमानमात्रपर्यवसितत्वेन हेयोपादेयाऽविषयत्वात् कथं
संव्यवहारनियुक्तत्वम् ? इत्यारेकायामाह–
विवृतिः–विषयविषयिसन्निपातानन्तरमाद्यं ग्रहणम् अवग्रहः1082 । विषयस्तावत्
द्रव्य-पर्यायात्मार्थः, विषयिणो द्रव्यभावेन्द्रिय1083स्य । ❀1084 द्रव्येन्द्रियं पुद्गलात्मकम् ।
लब्ध्युपयोगौ भावेन्द्रियम् । अर्थग्रहणशक्तिः लब्धिः, उपयोगः पुनरर्थग्रहणव्यापारः ।❀
116
अर्थग्रहणं योग्यतालक्षणम्, तदनन्तरभूतं सन्मात्रदर्शनं स्वविषयव्यवस्थापनविकल्पम्
उत्तरपरिणामं प्रतिपद्यते अवग्रहः । पुनः अवग्र1085हीकृतविशेषाऽऽकाङ्क्षणम् ईहा । त
थेहितविशेषनिर्णयोऽवायः1086 कथञ्चिदभेदेऽपि परिणामविशेषाद् व्यपदेशभेदः ।
कारिकाविवरणम्–
अक्षाणां चक्षुरादीन्द्रियाणां अर्थानां घटादीनां योगे सम्बन्धे योग्यतालक्षणेसति,
न तु संयोगादिलक्षणे तस्य प्रागेव प्रतिक्षिप्तत्वात्, सत्तालोकः
सकलहेयोपादेयसाधारणसत्त्वमात्रस्य आलोको दर्शनम् आत्मन
प्रथमतः प्रादुर्भवति, तदनु स एवाऽऽलोकः अर्थाकारविक
ल्पधीः भवति । अर्थः व्यवहारिणा हेयत्वेन उपादेयत्वेन वा प्रार्थ्यमानो भावः तस्य
आकारः सत्त्वसामान्यादवान्तरो जातिविशेषो मनुष्यत्वादिः तस्य विकल्पधीः निर्णय
रूपा बुद्धिः आविर्भवति तद्रूपतया दर्शनं परिणमत इत्यर्थ । तस्या किन्नाम ? इत्यत्राह–
अवग्रह इति । अयमपि विशेषाकाङ्क्षा भवति । अन्यस्याऽप्रकृतत्वादश्रूयमाणत्वाच्च अर्था
कारस्यैव विशेषो बलाकादिभेदो गृह्यते तस्य आकाङ्क्षा भवितव्यताप्रत्ययरूपतया ग्रह
णाभिमुख्यम् । तस्या नाम कथयति ईहा इति । सापि अवायो भवति आकाङ्क्षितविशेप
विनिश्चयो भवति । ततश्च ज्ञानज्ञेययो कथञ्चित्कालान्तरानुवृत्तिमत्त्वप्रसिद्धे सिद्धम्
इन्द्रियाऽनिन्द्रियप्रभवप्रत्यक्षस्य सव्यवहारनियुक्तत्वं हेयोपादेयार्थविषयत्वसंभवात्, सर्वथाऽ
ननुवृत्तिमत एव तदसंभवत तन्नियुक्तत्वाऽनुपपत्ते ।
विवृतिव्याख्यानम्–
कारिका विवृण्वन्नाह–विषय इत्यादि । ननु कारिकायां दर्शनं पूर्वमुक्तम् पश्चाद् अवग्रहः,
वृत्तौ तु विपर्ययः किमर्थम् ? इति चेत् अवग्रहाद् दर्शनस्य
कारिकायां पूर्व प्रतिज्ञातस्य अनुमेयत्वख्यापनार्थम् । यथैव हि
अवान्तरजातिग्रहणपूर्वकम् उत्तरं विशेषज्ञान तत्त्वात्, तथा तत एव अवान्तरजातिग्रहणं सत्ता
117
दर्शनपूर्वकम्; न च सत्तायाः परं सामान्यमस्ति यतोऽनवस्था स्यात् । विषयः घटादिः विषयी
चक्षुरादिः तयोः समीचीनः यथार्थज्ञानजनको निपातः योग्यदेशाद्यवस्थानम् तस्य अनन्तरम्
आद्यं ग्रहणं ज्ञानम् अवग्रहः अवान्तरमनुष्यत्वादिजातिपरिच्छेदः । तत्र विषयः इत्यादिना
विषयस्वरूपं निरूपयति । तावत् शब्दः क्रमवाची विषयो गोचरः अर्थः किंविशिष्टः ?
द्रव्यपर्यायात्मा । तत्र द्रव्यम् पूर्वोत्तरविवर्त्तवर्त्त्यन्वयप्रत्ययसमधिगम्यम् ऊद्ध्र्वतासामान्यम्,
तत्र क्रमभुवो विवर्त्ताः पर्यायाः1087 ते आत्मा1088 स्वभावो यस्य स तथोक्तः ।
संवेदनाद्वैतवादिनो योगाचारस्य पूर्वपक्ष–
ननु ज्ञानस्वरूपातिरक्तस्याऽर्थस्य सद्भावे प्रमाणाभावात् कस्य द्रव्यपर्यायात्मकत्वविशिष्टस्य
विषयत्वं प्र1089रूप्यते ? प्रतिभासमानस्याऽशेषस्य वस्तुनो ज्ञान
स्वरूपान्तःप्रविष्टत्वप्रसिद्धेः संवेदनमेव पारमार्थिकं तत्त्वम् ।
तथाहि–यदवभासते तज्ज्ञानमेव यथा सुखादि, अवभासन्ते च
भावा इति । न चैषां1090 परतोऽवभासो घटते । स हि परतः सम्बद्धात्, असम्बद्धाद्वा भवेत् ?
न तावदसम्बद्धात्; अतिप्रसङ्गात् । अथ सम्बद्धात्; किं तादात्म्येन, तदुत्पत्त्या वा ? यदि
तादात्म्येन तदा ज्ञानरूपताऽर्थानाम् जडस्वभावता वा ज्ञानस्य स्यात्, तादात्म्यस्य अन्योन्य1091
स्वरूपस्वीकारस्वभावत्वात् । ज्ञा1092नस्वरूपत्वे चार्थानां सिद्धं ज्ञानाद्वैतम् । जडस्वभावत्वे तु
ज्ञानस्य अर्थव्यवस्थावार्तोच्छेदः जगतो विवेकविकलतया आन्ध्यप्रसक्तेः ।
अथ तदुत्पत्त्या; कुतः किमुत्पद्येत ज्ञानादर्थः, अर्थाद्वा ज्ञानम् ? प्रथमपक्षे अर्थस्य ज्ञान
रूपताप्रसङ्गः ज्ञानादुत्पद्यमानत्वात् उत्तरज्ञानक्षणवत् । अथ अर्थाज्ज्ञानमुत्पद्यते; किं समका
लात्, भिन्नकालाद्वा ? न तावत् समकालात्; समसमयभाविनोः सव्येतरगोविषाणवत् कार्य
कारणभावाऽभावात्, अन्यथा अर्थं प्रति ज्ञानस्यापि कारणत्वप्रसङ्गः अविशेषात् । भिन्नकाला
त्ततस्तदुत्पत्तौ ज्ञानस्याऽहेतुकत्वप्रसक्तिः, तत्कालेऽर्थस्याऽसत्त्वात्, यदसन् न ततः किञ्चिदुत्प
त्तुमर्हति यथा मृताच्छिखिनः केकायितम्, असंश्च ज्ञानकाले अर्थ इति । किञ्च, अर्थो ज्ञानस्य
जनको नित्यः संभवेत्, अनित्यो वा ? नित्यत्वे सर्वं ज्ञानमेकदैवोत्पादयेत् नित्यैकरूपतया
तस्यैकदेव तज्जननसामर्थ्यसंभवात्, अन्यथा नित्यैकरूपताव्याघातः स्यात् । अनित्यस्य च
समकालस्य भिन्नकालस्य वा तज्जनकत्वं प्रतिषिद्धम् । तथा एकरूपः, अनेकरूपो वाऽसौ
स्यात् ? एकरूपत्वे दूरासन्नानां स्पष्टाऽस्पष्टप्रतिभासभेदो न स्यात् । अनेकरूपत्वे परमाणुशो
भेदात् न कस्यचित् स्फुटतया अस्फुटतया वा स्थूलैकप्रतिभासः स्यात् ।
किञ्च, असौ निराकारज्ञानग्राह्यः, साकारज्ञानग्राह्यो वा ? निराकारज्ञानग्राह्यत्वे प्रतिकर्म
118
व्यवस्थाविलोपः, तथा च इद नीलस्य ग्राहकम् इदं पीतस्य इति प्रतिनियतकर्मव्यवस्थापका
ऽभावात् प्रतिनियतविषये प्रतिनियता प्रवृत्तिरपि दुर्लभा । साकारत्वे च ज्ञानस्य अर्थकल्पना
वैयर्थ्यम् तत्रैव ग्राह्य-ग्राहकभावस्य परिसमाप्तत्वात् ।
ननु ज्ञानगताकारस्य कादाचित्कस्य परिदृश्यमानकारणेभ्यः अनुपपद्यउपपद्यमानत्वात् कारणाभावे
च कार्यसद्भावाऽनुपपत्ते तदुपपत्तये तदाकारोऽर्थः कल्प्यते, यस्तथा ज्ञान जनयतीति; तदप्य
साम्प्रतम्, वास1093नासामर्थ्यात् तथाभूतज्ञानोत्प1094त्तेर्नाऽतोऽर्थसद्भावसिद्धि, अर्थाच्च तथाभूतज्ञान
संभवे स्वप्नेन्द्रजालगन्धर्वनगरादौ तदभाव स्यात् । न हि स्वप्नादौ प्रतिभासमानोऽर्थ अस्ति,
यः स्वगतमाकारं विज्ञाने विदध्यात्, अतो ज्ञानाभावे गन्धर्वनगराद्याकारानुपलम्भात् तत्स
द्भावे चोपलम्भात् अन्वय-व्यतिरेकाभ्यां ज्ञानस्यैवायमाकारोऽवसीयते ।
किञ्च, अर्थो ज्ञानाधिरूढ एव अर्थतामासादयति, ज्ञानं पुनरर्थनिरपेक्षं स्वप्नादौ स्वसाम
र्थ्येनैव असतोऽप्यर्थान् अवभासयदर्थक्रियां निर्वर्तयति, अतो ज्ञानादभिन्नोऽर्थ ।
किञ्च, द्वयोर्दर्शने अनेनाऽयं सदृश इति प्रतिपत्तिर्युक्ता, न च ज्ञानव्यतिरिक्तोऽर्थ
कदाचिद् दृष्टः येन अर्थस्यायमाकारो न ज्ञानस्य इत्यध्यवसाय स्यात् । ततो1095 नीलादेः परतः
प्रकाशानुपपत्तेः सिद्ध स्वयं प्रकाशनियतत्वम्, तस्माच्च ज्ञानादभिन्नत्वम् । तथाहि–यत् स्वयं
प्रकाशते तज्ज्ञानादनन्यत् यथा सुखादि, स्वयं प्रकाशन्ते च नीलादय इति ।
सहोप1096लम्भनियमाच्च, यद्धि येन नियमेन सहोपलभ्यते तत् ततो न भिद्यते यथा तैमिरि
119
कोपलभ्यमानादेकस्माच्चन्द्राद् द्वितीयश्चन्द्रः, नियतसहोपलम्भश्च ज्ञानेनार्थ इति । भेदे हि
नियमेन सहोपलम्भो न दृष्टः यथा घटपटयोः, तथा च भेदः सहोपलम्भाऽनियमेन व्याप्तः,
तद्विरुद्धश्च सहोपलम्भनियमो दृश्यमानः स्वविरुद्धमनियमं निवर्त्तयति, स च निवर्त्तमानः
स्वव्याप्यं भेदं निवर्त्तयति, ततोऽयं हेतुः विपक्षाद्भेदात् स्वविरुद्धव्याप्तात् निवर्त्तमानो रा1097श्यन्त
राभावाद् अभेद एवावतिष्ठते इत्यविनाभावसिद्धिः । तथा1098 यद्वेद्यते तद्धि ज्ञानादभिन्नम् यथा
विज्ञानस्वरूपम्, वेद्यन्ते च नोलादय इत्यतोऽपि विज्ञानाद्वैतसिद्धिरिति ।
सवेदनाद्वैतवादिमतखण्डनम्–
अत्र प्रतिविधीयते । यत्तावदुक्तम्1099–यदवभासते तज्ज्ञानम् इत्यादि; तत्र अर्थानामवभास
मानत्वं स्वतः, परतो वा स्यात् ? स्व1100तश्चेत्; असिद्धम्, नहि परनिर
पेक्षप्रतिभासा घटादयः कस्यचित् स्वप्नेऽपि प्रसिद्धाः, अन्यत्र महा
मोहाक्रान्तचेतसो योगाचारात् । परतश्चेत् विरुद्धम्, तथावभासमान
त्वस्य जडत्वे सत्येव संभवात्, स्वसिद्धौ परमुखप्रेक्षित्वलक्षणत्वाज्जडत्वस्य । यद् येनोप
लब्धिलक्षणप्राप्तेनाकारेण न प्रतिभासते न तत् तदात्मकम् यथा घटाकारेण पटः, न प्रतिभासते
च ज्ञानाकारेण घटाद्यर्थः इत्यनुमानाच्च घटादेर्जडत्वप्रसिद्धेः अनुमानबाधितपक्षनिर्देशानन्तरं
प्रयुक्तत्वेन कालात्ययापदिष्टत्वम् । ननु ज्ञानाद् भिन्नस्यार्थस्य उक्तप्रकारेणाऽप्रसिद्धेः कथं परतः
प्रतिभासः यतो विरुद्धत्वं हेतोः स्यात् ? तदयुक्तम्; ज्ञानार्थयोर्भेदस्याध्यक्षत एव प्रसिद्धेः,
प्रत्यक्षेण हि पुरोवर्तिस्फुटविकटाकारो नीलधवलादिरूपो दिक्प्रदेशविशेषनियतोऽनात्मनिष्ठोऽर्थः
प्रतीयते, प्रतीयमानस्य चापह्नवे अन्तःसंवेदने कः समाश्वासः ? इति सर्वापह्नव एव स्यात्,
नहि विज्ञानस्य सुखादेर्वा प्रतीतेरन्यतः सत्त्वम् । न च विज्ञानरूपतया अ1101र्थसत्त्वमिष्टमेव इत्य
भिधातव्यम्; विज्ञानव्यतिरिक्तस्यैवास्य प्रतिभासमानत्वात् । तथा च, यद् यत्रोपलब्धिलक्षणप्राप्तं
सन्नोपलभ्यते तत्तत्र नास्ति यथा क्वचित्प्रदेशविशेषे घटः, नोपलभ्यते च उपलभ्यमाने घटादौ
तथाभूतं ज्ञानस्वरूपमिति । न चेदमसिद्धम्; तत्स्वरूपस्यानहङ्कारास्पदाद् बाह्यार्थस्वरूपाद्विलक्ष
णस्य अन्तरहङ्कारास्पदस्यानुभवात् । ततश्च यो विरुद्ध1102रूपानुभवो नासौ एकस्वरूपार्थविषयः
यथा सुख-दुःखानुभव, अस्ति च अर्थ-ज्ञानयोः परस्परपरिहारस्थितस्वरूपत्वेन विरुद्धयोः स्वरू
पानुभव इति । ग्राहकस्वरूपं हि विज्ञानमन्तः ग्राह्यस्वरूपं तु नीलादिकं बहिः परिस्फुटं प्रति
120
भासते, तथापि अनयोरभेदे न किञ्चित् कुतश्चिद्भिद्येत, प्रतिभासभेदं विरुद्धधर्माध्यासञ्च
विहाय अन्यस्य भेदकस्याऽसंभवात् । तथा, यद् द्वयाकारतया प्रतिभासते तत् तत्त्वतो भिन्नम्
यथा सुखदुःखे, द्वयाकारतया प्रतिभासेते च विषय-ज्ञानाकारौ इत्यनुमानाच्चानयोर्भेद । अभेदे
वा ज्ञान1103रूपाग्रहणे नीलादेरप्यग्रहणप्रसङ्ग, यादृशं हि पारमार्थिकं यस्य1104 रूपं तस्याग्रहणे
तदपि न गृह्यते यथा पीतस्य पीतरूपाग्रहणे पीतम्, न गृह्यते च ज्ञानस्वरूपं नीलादेरिति ।
ननु प्रकाशव्यतिरिक्तस्य नीलादेरूपलम्भे स्यादेतत्, न चासौ तद्व्यतिरिक्त कदाचिदप्युप
लभ्यते, तदयुक्तम्; यत कोऽयं प्रकाशो नाम अहम् इति बुद्धिः, नीलादेर्दृश्यता वा ?
प्रथमपक्षे सिद्धो नीलादेस्ततो भेद, न हि भिन्नमुपलभ्यमानमेव अभिन्न युक्तम् सुखदु खादेरप्य
भेदापत्ते । एतेन द्वितीयपक्षोऽपि प्रतिक्षिप्त; दृश्यताया दर्शननिबन्धनत्वात्, अत एव दर्शनात्
पूर्वमप्यस्य सत्त्वसिद्धि ।
किञ्च, अर्थाभावोऽनुपलब्धे नान्यत, एकः प्रतिषेधहेतुः न्यायवि॰ पृ॰ ३९ ।
इत्यभिवानात् । नचोपलभ्यमानस्यैव अनुपलब्धिर्वक्तुं युक्ता, प्रतीतिविरोधात् । न च वक्तव्यम्
पुरोवर्तिज्ञानाकार एवोपलभ्यते, तत्कथमर्थोपलब्धिः ? यतो न ज्ञानाकारतया पुरोवर्तिन्यर्थे
कस्यचित्प्रतीतिरस्ति, नीलमर्थमुपलभामहे इति सामानाधिकरण्येन अर्थे प्रतीत्युत्पत्तेः । साका
रता च विज्ञानस्य अग्रे निराकरिष्यते । अस्तु वाऽसौ; तथापि तत्प्रतिबिम्बित आकार कादा
चित्कत्वात् कार्य । यत् खलु कादाचित्कम् तत्कार्य दृष्टम् यथा घटादि, कादाचित्कश्च ज्ञानस्य
नीलाद्याकार इति । कार्यत्वञ्च अन्यापेक्षया व्याप्तम्, यच्चान्यत् तद्विज्ञानसामग्रीतोऽधिकम्
तस्या सत्यामपि तदनुत्पत्ते । यस्यां सत्यामपि यन्नोत्पद्यते तत् ततोऽधिककारणजन्यम् यथा
भूम्यादिकारणसामग्रीतोऽभवन्नङ्कुर तदधिकबीजाख्यकारणजन्य, सत्स्वपि चक्षुरादिषु नोत्पद्यते
च नीलाकार इति । यत् तदधिक तज्जनकं कारणम् सोऽर्थ ।
वासनारूपं चक्षुरादिभ्योऽधिकं कारणमत्र भविष्यतीति चेत्, किम् आल1105म्बनत्वेन, अधि
पतित्वेन, समनन्तरत्वेन वा ? प्रथमपक्षे अर्थ एव नामान्तरेणोक्त स्यात् । उत्तरपक्षद्वये तु
चक्षुरादिवत् तस्या ग्राह्याकारकारणानुपपत्तिः । यदि च बाह्यमर्थमन्तरेण रूपादिज्ञानं स्यात,
तदा कथ प्रतिनियतदेश-काल-प्रमातृनिष्ठतया तत्स्यात् नियामकाऽभावतः सर्वत्र सर्वदा सर्वे
पामनियमेनैव तत्प्रसङ्गात् ? कथं वा तत्रैव देशे तस्यैव प्रमातु कदाचि1106त्तदुत्पद्येत कदाचिन्नेति ?
कथ वा तैमिरिकस्यैव सन्ताने खे केशपाशदर्शन नान्येषाम्, तदुपलब्धैश्च केशादिभि कार्य न
क्रियते नान्यै तुल्येऽप्यर्थाभावे ? स्व1107प्नदृष्टान्तमात्रेण अर्थाभावे-देशादिनियमस्य कल्पने निरंशै
121
कपरमब्रह्मसिद्धिप्रसङ्गः, जलचन्द्रवत् तस्यैव भेदेन प्रतिभाससंभवात् । यथा च अनादिवा
सनासामर्थ्यप्रतिनियमात् एवंविधो विज्ञानाद्वैते भेदप्रतिभासप्रपञ्चः, तथा नित्यनिरंशैकरूपे
ब्रह्मण्यपि अनाद्यविद्यासामर्थ्यप्रतिनियमात् ।
किञ्च, भ्रान्तिः सर्वत्र साधर्म्यदर्शनाज्जायते, यथा अनुदकरूपासु मरीचिकासु उदक
भ्रान्तिः, न च विज्ञप्तिमात्रवादिनः नचित् केन1108चित् साधर्म्यदर्शनमस्ति यद् भेद
भ्रान्तेर्निमित्तं स्यात् । ननु स्वापादौ अर्थाभावे साधर्म्यदर्शनाभावे च भेदभ्रान्तिरुपलभ्यते
ततोऽयमदोषः; तदसत्; तत्रापि पारम्पर्येण बाह्यार्थोपयोगात्, न ह्यननुभूतेऽर्थे स्वप्नः
कदाचि1109त् क्वचिदप्युदेति, अतोऽनुभूतार्थसापेक्षजन्मत्वात् स्वप्नस्य कथमर्थाभावे संभवः ?
नन्वननुभूतेऽपि स्वशिरश्छेदादौ ज्ञानमुपजायते; तन्न; तत्रापि परशिरश्छेदो दृष्टः, स्व
शरीरञ्चानुभूतम्, तत्र मनोदोषवशाद् विवेकमपश्यन् आत्मशरीरे शिरश्छेदमभिमन्यते, अत
स्तत्रापि अनुभूतोऽर्थ एव कारणम् । नहि अननुभूतपरशिरश्छेदस्य तदपि ज्ञानमुपजायते । गन्ध
र्वनगरप्रत्ययेऽपि परमार्थसन्तो बाह्यार्था जलधराः कुतश्चिदन्याकारतयाऽवभासन्ते । कथञ्च
बाह्यार्थापह्नवे जातिनैयत्यसिद्धिः ? ज्ञानमात्रे हि जगति नियामकाभावात् मनुष्योऽश्वः, अश्वोऽपि
मनुष्यः, हस्त्यपि पिपीलिका, पिपीलिकापि हस्ती स्यात् । बाह्यार्थाभ्युपगमे तु तन्नैयत्यं सुघटमेव;
येन हि मनुष्यत्वजात्युपभोग्यसुखदुःखादिनिमित्तं कर्म समाचरितं स तत्परिपाकवशात्तामेव
जाति प्रतिपद्यते, एवमन्येऽपि प्राणिनः स्वोपार्जितसाधारणकर्मबलात् तास्ताः जातीः प्रतिपद्यन्ते ।
किञ्च, अर्थस्याऽसत्त्वम् इच्छामात्रेण, साधकप्रमाणाभावात्, संवादासत्त्वात्, अर्थक्रिया
कारित्वाऽभावात्, बाधकप्रमाणसद्भावाद्वा ? यदीच्छामात्रेण तदाऽतिप्रसङ्गः, तदद्वैतादेरपि
अतोऽसत्त्वानुषङ्गात् । नापि साधकप्रमाणाभावात्; प्रत्यक्ष1110स्यैव अनात्मभूताऽबाधितार्थक्रिया
प्रसाधकोदकाद्यर्थसंसाधकस्य सद्भावात् । संवादासत्त्वमपि असिद्धम्; प्रत्यक्षप्रतिपन्ने जलादौ
अनुमानादेः संवादकस्य संभवात् । अर्थक्रियाकारित्वाभावोऽपि अनुपपन्नः; बाह्या1111ऽऽध्यात्मि
कार्थक्रियायाः तन्निबन्धनत्वात् । बाधकञ्चार्थस्य न किञ्चित्प्रमाणमुपलभ्यते ।
यच्चात्र बाधकमुक्त1112म्–परतः सम्बद्धात्, असम्बद्धाद्वा इत्यादि; तत्र सम्बद्धादेव ज्ञाना
दर्थस्य प्रतिभासः, सम्बन्ध1113श्च योग्यतालक्षणः, न तादात्म्य-तदुत्पत्तिलक्षणः तस्य क्ष1114णक्षयादिना
चक्षुरादिना चाऽनेकान्तात् । योग्यस्य चार्थस्य समकालस्य भिन्नकालस्य वा ग्रहणमविरुद्धम् ।
122
ननु तथाभूतस्यार्थस्य यावज्ज्ञान ग्राहकं तावदर्थोऽपि ज्ञानस्य ग्राहकः कुतो न स्यादिति
चेत् ? स्वभावभेदात् । न खलु य एवैकस्य स्वभावः स एवान्यस्यापि, अन्यथा प्रदीपवत् घट
स्यापि प्रकाशकत्वप्रसङ्ग, तथा प्रतीतिः अन्यत्रापि समाना । नहि अर्थस्य ज्ञानवत् ग्राहकत्वेन
प्रतीतिरस्ति । नीलाद्याकाराणां वा यावद् बुद्धिर्व्यापिका तावन्नीलादय किन्नास्या व्यापकाः,
नियतानाञ्चैषां यावदसौ व्यापिका तावत् सर्वेषां किन्न व्याषिका ? इति चोद्ये भवतोऽपि नातः
स्वभावभेदप्रतीते अन्यदुत्तरम् ।
यदप्यभिहित1115म्–अ1116र्थो नित्योऽनित्यो वा एकरूपोऽनेकरूपो वा इत्यादि, तदपि अखिला
र्थानामनेकान्ताभ्युपगमान्निरस्तम्, नहि सर्वथा नित्योऽनित्यो वा एकरूपोऽनेकरूपो वा बहिर
न्तर्वाऽर्थोऽस्ति इत्यनेकान्तसिद्धौ प्ररूपयिष्यते ।
यदप्युक्त1117म्–अर्थो ज्ञानाधिरूढ एवार्थतामासादयति इत्यादि, तत्र कोऽधिरूढार्थ–व्यव
स्थितिः, अपेक्षा वा ? न तावद्व्यवस्थितिः, तस्य ज्ञानाऽनात्मभूतस्य स्वपराप्रकाशकस्य
आत्मप्रकाशे परमुखप्रेक्षकस्य जडव्यवहारविषयस्य अध्यक्षादितो बहिर्व्यवस्थितत्वप्रतीतेः,
अन्यथा जाड्यव्यवहारेण बहिश्छिदादिक्रिया न स्यात् । द्वितीयपक्षे तु ज्ञानार्थयोर्भेद एव
स्यात्, अपेक्षाया1118 स्वामि-भृत्यवत् भेदे सत्येव सभवात् । ज्ञानापेक्षाऽर्थस्य1119 सिद्धि इत्ये
तावता अर्थस्य ज्ञानात्मकत्वे कार्यस्यापि कारणात्मकत्वप्रसङ्गात् कारणाद्वैतमप्यनुषज्येत, न हि
कारणनिरपेक्षा कार्यस्य सिद्धिरिति । यच्चान्यदुक्त1120म्–यत् स्वयं प्रकाशते तज्ज्ञानादनन्यत्
इत्यादि, तदपि श्रद्धामात्रम्, स्वयं प्रकाशमानत्वस्य अर्थे प्रागेव प्रतिषेधात् ।
यच्चोक्तम्1121–सहोपलम्भनियमात् इत्यादि, तदप्युक्तिमात्रम्; अ1122नैकान्तिकत्वात्, भिन्ना
123
स्वपि हि कृत्तिकासु सहोपलम्भनियमो वर्तते । विरु1123द्धत्वञ्च भेदेनैव सहोपलम्भस्य व्याप्तत्वात्,
सहशब्दो हि भेदाधिष्ठानः, अभेदे सहशब्दार्थानुपपत्तेः, न हि स एव तेनैव सह इति व्य
पदेशमर्हति । व्याप्तिशून्यत्वञ्चास्य; तथाहि–हेतोर्विपक्षे बाधकप्रमाणसद्भावाद् व्याप्तिरवसेया,
अभेदस्य च भेदो विपक्षः, ततो नियतसहोपलम्भस्य व्यावृत्तौ दर्शितायां गत्य1124न्तराभावाद् अभे
देनैव व्याप्तिः सिद्ध्येत्, न चायं भेदाद् व्यावृत्तः, भिन्नास्वपि हि कृत्तिकासु नियतसहोपलम्भ
स्य दृष्टत्वात् । कालात्ययापदिष्टश्चायम्; संवित्-संवेद्य-संवेदकानां परस्परविविक्तस्वरूपाणामबा
धितप्रत्यक्षेण प्रतीयमानत्वात् । न च एतेनैव बाध्यमानत्वाद् अबाधितत्वमसिद्धम्; प्रत्यक्षविरोधे
एतस्यानुमानस्य आत्मलाभस्यैवाऽसंभवात्, लब्धात्मलाभञ्च साधकं बाधकं वा तत्स्यात् ।
सहोपलम्भशब्देन च किमत्राभिप्रेतम्–किमर्थद्वये उपलम्भद्वयस्य स1125हभावः, एकस्मिन्नेवोप
लम्भे अर्थद्वयस्य युगपत्प्रतिभासित्वं वा ? प्रथमपक्षे असिद्धो हेतुः प्रतिविष1126यं ज्ञानभेदाऽसंभ
वात् । साधनविकलश्च दृष्टान्तः; न1127 हि द्विचन्द्रप्रतिभासे प्रतिभासद्वयसाहित्यमस्ति, एकस्यैव
ज्ञानस्य उभयाकारोल्लेखितयाऽध्यक्षतोऽध्यवसायात् । द्वितीयपक्षे तु विरुद्धत्वम्, एकत्रोपलम्भे
सहार्थद्वयप्रतिभासत्वस्य भेदे सत्येव संभवात् । अथ यदेकस्मिन्नेत्र संवेदने स्फु1128रति तत् संवे
दनादभिन्नम् यथा संवेदनस्वरूपम्, स्फुरन्ति च तत्रैव संवेदने नीलादयो भावाः इत्यतोऽनु
मानाद् भेदे प्रतिभास्यत्वाऽसंभवान्नास्य विरुद्धत्वम्; तन्न; संवित्-संवेद्ययोर्भेदस्य प्रत्यक्षादि
प्रसिद्धत्वेन प्रतिपादितत्वात् । किञ्च, संवेदनस्य स्वपरावभासस्वभावत्वात् परस्य चाऽभावे
तत्स्वभावसंवेदनस्वरूपस्यासंभवेन संवेदनस्याप्यसंभवात् कस्य केनाऽभेदः ?
यच्चोक्तम्1129–यद्वेद्यते तद्विज्ञानादभिन्नम् इत्यादि; तत्र किमिदं वेद्यत्व1130म्–वेदनकर्मत्वम्, तत्स
म्बन्धित्वमात्रम्, तत्स्वभावत्वं वा ? यदि वेदनकर्मत्वम्; तदा विरुद्धोहेतुः1131कर्मत्वस्य भेदेनैव व्याप्त
त्वात्, न हि छिदिक्रियायाः कर्मभूतानि काष्ठानि अभिन्नान्युपलभ्यन्ते, अतः क्रिया-कारकयो
र्भेदे सत्येवोपलब्धेः भेदेनैव कर्म-क्रियाभावस्य व्याप्तत्वात् अभेदविपरीतार्थसाधनत्वाद् अभेदे
124
साध्ये विरुद्धो हेतु । अभेदे चानयोः कि संवेदनादर्थस्याऽभेदः, अर्थाद्वा संवेदनस्य ? प्रथमवि
कल्पे संवेदनमेव स्यात् नार्थः तस्य तत्रैवानुप्रविष्टत्वात्, तथा च संवेद्यत्वात् इत्यसिद्धो हेतु ।
द्वितीयविकल्पे तु अर्थ एव न संवेदनम्, इति कुतोऽस्य अभेदः साध्येत ? भेदस्यानयोः प्रत्यक्षप्र
तिपन्नत्वात् कालात्ययापदिष्टत्वञ्च । संवित्स्वरूपस्य चाऽभिन्नत्वेन अकर्मकत्वे साधनविकलो दृष्टा
न्त । अथ संवित्सम्बन्धित्वमात्रं वेद्यत्वम्, तथापि विरुद्धत्वम् सम्बन्धित्वस्य भेदे सत्येव सं
भवात्, भेदाश्रयो हि सम्बन्धः तदभावे तस्याप्यभावात् संवित्सम्बन्धित्वस्यासिद्धिः इत्यसिद्ध
त्वञ्च । अथ वेद्यत्वं संवित्स्वभावत्वं विवक्षितम्, तदसिद्धमेव अर्थस्याऽसंवित्स्वभावत्व1132समर्थ
नात् । ततो निर्बाधबोधाद् वस्तुव्यवस्थामभ्युपगच्छता तत्संवेदनमिव असंवेदनस्वभावो बाह्यार्थो
नील1133सिताद्यनेकाकारः प्रतिपत्तव्यः ।
चित्राद्वैतवादिनो बोद्धैकदेशिन पूर्वपक्ष–
ननु ज्ञानमेवेदं चि1134त्रं नीलसुखाद्यनेकाकारखचितमाभासते न पुनर्बाह्योऽर्थ तत्सद्भावे
प्रमाणाऽभावात्, यस्य सद्भावे प्रमाणं नास्ति तन्नास्ति यथा खर
विषाणम्, नास्ति च बाह्यार्थसद्भावे किञ्चित्प्रमाणमिति । न चेद
मसिद्धम्, तथाहि–तत्सद्भावावेदकं निराकारम्, साकारं वा
प्रमाणं स्यात् ? न तावन्निराकारम्; तस्य सर्वत्राऽविशेषतः प्रतिकर्मव्यवस्थानिबन्धनत्वानुप
पत्ते । साकारत्वे तु सिद्धं ज्ञानमेव नीलाद्यनेकाकाराक्रान्तं चित्रमेकम्, न पुन तद्व्यतिरिक्तो
जडोऽर्थः तद्व्यवस्थाहेतो कस्यचिदप्यभावात् । नचाकारविशिष्टं ज्ञानमेव तद्व्यवस्थाहेतु;
तस्य स्वाकारानुभवमात्रेणैव चरितार्थत्वात् । तदुक्तम्–
125
किञ्च, प्रमेयात् पूर्वकालभाविज्ञानं तद्व्यवस्थापकं स्यात्, उत्तरकालभावि वा ? प्रथम
पक्षे कथमस्येन्द्रियार्थसन्निकर्षप्रभवता प्रमेयमन्तरेणैवोत्पद्यमानत्वात् ? यत्प्रमेयमन्तरेणैवोत्प
द्यते न तदिन्द्रियार्थसन्निकर्षजम् यथा खपुष्पविज्ञानम्, प्रमेयमन्तरेणैवोत्पद्यते च प्रमेयात् पूर्व
कालभावि तद्व्यवस्थापकत्वेनाभिमतं ज्ञानमिति । द्वितीयपक्षे तु प्रमाणात् पूर्वकालवृत्तित्वं प्रमे
यस्य कुतश्चित् प्रतिपन्नम्, न वा ? यदि न प्रतिपन्नम्; कथं सद्व्यवहारविषयः ? यत् कुत
श्चिन्न प्रतिपन्नम् न तत् सद्व्यवहारविषयः यथा गगनेन्दीवरम्, कुतश्चिदप्रतिपन्नञ्च प्रमाणात्पू
र्वकालवृत्तित्वं प्रमेयस्येति । अथ प्रतिपन्नम्; किं स्वतः, परतो वा ? यदि स्वतः; कथमस्य ज्ञाना
द्भेदः तस्यैव स्वतोऽवभासलक्षणत्वात् ? यत् स्वतः प्रसिद्धम् न तज्ज्ञानाद्भिद्यते यथा ज्ञानस्व
रूपम्, स्वतः प्रसिद्धञ्च ज्ञानात्पूर्वं प्रवर्तमानं प्रमेयत्वेनाभिमतं वस्त्विति । अथ परतः; तन्न;
प्रमाणाद् व्यतिरिक्तस्य प्रमेयव्यवस्थाहेतोः परस्याऽसंभवात् । अथ प्रमाणमेव तस्य तद्वृत्तित्वं
प्रकाशयति; तन्न; तस्य स्वयं तत्कालेऽसतः तत्प्रकाशकत्वाऽयोगात्, यद् यत्काले नास्ति न
तत्तस्य प्रकाशकम् यथा स्वोत्पादात्पूर्वकालवृत्तिपदार्थकालेऽसन् प्रदीपो न तत्प्रकाशकः, नास्ति
च पूर्वकालविशिष्टस्य प्रमेयस्य काले ज्ञानमिति ।
समकालत्वे तु ज्ञानज्ञेययोः सव्येतरगोविषाणवत् ग्राह्यग्राह1136कभावाभावः, न च ज्ञाने नी
लाद्याकारानुरागप्रतीत्यन्यथानुपपत्त्या तदनुरञ्जको बहिरर्थोप्य1137स्तीत्यभिधातव्यम्; स्वप्नावस्था
यां तदभावेऽपि तदनुरागप्रतीतेः, न हि तद्दशाभाविनि करितुरगादिप्रत्ययेऽनुरञ्जको बहिरर्थोऽ
स्ति, स्वप्नेतरप्रत्ययानामविशेषप्रसङ्गात् । अतो बुद्धिरेवार्थनिरपेक्षा स्वसामग्रीतो विचित्राकार
छायाछुरिता यथाऽत्रोत्पद्यते तथाऽन्यत्रापि । ननु एवमपि एकस्या बुद्धेः विचित्राकाररूपतया
प्रतिभासमानायाः कथमेकत्वं युक्तम् ? इत्यप्यचोद्यम्; अशक्यविवेचनत्वतः तस्यास्तदविरोधा
त् । उक्तञ्च–
126
चित्रप्रतिभासाप्येकैव बुद्धिः बाह्यचित्रविलक्षणत्वात्, शक्यविवेचनं हि बाह्यं चित्रम् अ
शक्यविवेचनास्तु बुद्धेर्नीलादय आकारा इति । ननु चित्रपट्यादौ चित्ररूपता प्रतीयते तस्या
कुतो ज्ञानधर्मतेति चेत् ? अर्थधर्मत्वानुपपत्तेः । तथाहि–चित्रपट्यादिकमेकमवयविरूपं निरं
शं वस्तु स्यात्, तद्विपरीतं वा ? प्रथमपक्षे नीलभागे गृह्यमाणे पीतादिभागानामग्रहणं न स्यात्,
तेषां ततो भेदप्रसङ्गात्, यस्मिन् गृह्यमाणे यन्न गृह्यते तत् ततो भिन्न यथा सह्ये गृह्यमाणे
विन्ध्यः, गृह्यमाणे नीलभागे न गृह्यते च पीतभागादिकमिति । तथा च अवयविनोऽप्येकरूपता
नुपपत्तिः विरुद्धधर्माध्यासात्, यस्य विरुद्धधर्माध्यासो न तस्यैकरूपता यथा जलाऽनलादे,
ग्रहणाऽग्रहणलक्षणविरुद्धधर्माध्यासश्च अवयविनः इति । नीलभागस्य पीतादिभागात्मकत्वाद्वा
पीताद्यग्रहे तस्याप्यग्रहणमेव स्यात् । यद् यदात्मकम् तस्याऽग्रहे तदपि न गृह्यते यथा पीता
देरग्रहे न तत्स्वरूपम्, पीताद्यात्मकञ्च नीलमिति । तद्विपरीतत्वे तु चित्रपट्यादे सिद्धः स्वय
मेव चित्रतापाय विभिन्नाश्रयवृत्तिनील-पीतादिवत् । तन्नार्थधर्मश्चित्रता किन्तु ज्ञानधर्म, स्व
कारणकलापाद् विज्ञानमुपजायमानम् अनेकाकारखचितमेवोपजायते अनुभूयते च । अतः
तथाभूतं ज्ञानमेव एकं तत्त्वम्, इति चित्राद्वैतसिद्धि ।
अथ अचेतनस्य सुखादेर्ज्ञानम्बरूपताविरहात् कथं चित्रप्रतिभासं ज्ञानमेवैकं तत्त्व स्यात्
यतश्चित्राद्वैनं सिद्ध्येत इत्युच्यते, तदप्युक्तिमात्रम्, यत सुखादेरपि ज्ञानाऽभिन्नहेतुजत्वेन
ज्ञानात्मकत्वोपपत्ते । तथाहि–ज्ञानात्मका सुखादय ज्ञानाभिन्नहेतुजत्वात् ज्ञानान्तरवन् ।
तदुक्तम्–
चित्राद्वैतवादिमतखण्डनम्–
अत्र प्रतिविधीयते । यत्तावदुक्तम्1142–साकारं निराकारं वा ज्ञान बहिरर्थसद्भावे प्रमाणं स्यात्
इत्यादि, तत्र1143 निराकारमेव ज्ञानं तत्सद्भावे प्रमाणम् साकारपक्षस्य
निराकरिष्यमाणत्वात् । न च निराकारसंवेदनस्य सर्वत्राऽविशे
पात् प्रतिकर्मव्यवस्थाहेतुत्वाभाव; योग्यतातो निराकारत्वेऽपि तद्धेतुत्वस्य समर्थयिष्यमाणत्वात् ।
127
यदप्युक्तम्1144–प्रमेयात् पूर्वकालभावि प्रमाणम् इत्यादि; तदप्यसमीक्षिताभिधानम्; प्रकाश1145कस्य
पूर्वापरसहभावनियमाऽभावात् । तथाहि–क्वचित् पूर्वं विद्यमानः पश्चाद्भाविनां प्रकाशको भवति,
यथा आदित्यः समुत्पद्यमानानाम् । क्वचिच्च पूर्वं सतां प्रकाश्यानां पश्चाद्भवन् प्रकाशकः यथा
प्रदीपः अपवरकान्तर्वर्त्तिघटादीनाम् । क्वचित्तु सहभाविनां प्रकाशकः, यथा कृतकत्वादिः अनि
त्यत्वादीनाम् । अतः प्रमाणं पूर्वापरसहभावनियमनिरपेक्षं वस्तु प्रकाशयति, प्रकाशकत्वात्,
आदित्यादिवत् ।
यच्चान्यदुक्तम्1146–स्वप्नावस्थायां बहिरर्थाभावेऽपि नीलाद्यनुरागः प्रतीयते इत्यादि; तदप्यु
क्तिमात्रम्; स्वप्नज्ञाने अनन्तरमेव माध्यमिकमतविचारावसरे बाह्यार्थविषयत्वस्य प्रसाधयिष्य
माणत्वात् ।
यदप्युक्तम्1147–चित्राकारतया प्रतिभासमानस्यापि ज्ञानस्य अशक्यविवेचनत्वादेकत्वम् इति;
तत्र किमिदम् अशक्यविवेचनत्वं नाम–ज्ञा1148नाऽभिन्नत्वम्, सहोत्पन्नानां नीलादीनां ज्ञानान्तर
परिहारेण तज्ज्ञानेनैवाऽनुभवः, भेदेन विवेचनाऽभावमात्रं वा ? प्रथमपक्षे साध्यसमो हेतुः,
यदुक्तं भवति ज्ञानादभिन्ना नीलादयः ततोऽभिन्नत्वात्, तदेवोक्तं भवति अशक्यविवेचनत्वात्
इति । द्वितीयपक्षे तु अनैकान्तिकत्वम्, सचराचरस्य जगतः सुगतज्ञानेन सहोत्पन्नस्य ज्ञानान्तर
परिहारेण तज्ज्ञानेनैव ग्राह्यस्य तेन सहैकत्वाऽभावात् । एकत्वे वा सुगतस्य संसारित्वम्,
संसारिणां वा सुगतत्वं स्यात्, संसारेतररूपता चैकस्य ब्रह्मवादं समर्थयते । ज्ञानान्तरपरि
हारेण तज्ज्ञानेनैवानुभवश्च असिद्धः, नीलादीनां ज्ञानान्तरेणाप्यनुभवात् । ज्ञानरूपत्वात्तेषां तत्सि
द्धौ च अन्योन्याश्रयः–ज्ञानरूपत्वसिद्धौ हि तेषां ज्ञानान्तरपरिहारेण तज्ज्ञानेनैवाऽनुभवसिद्धिः,
तत्सिद्धौ च ज्ञानरूपत्वसिद्धिरिति । भेदेन विवेचनाऽभावमा1149त्रमप्यसिद्धम्; बहिरन्तर्देशसम्बन्धि
त्वेन नील-तज्ज्ञानयोर्विवेचनप्रसिद्धेः । न चेत्थं विवेच्यमानयोरप्यनयोः विवेचनापह्नवो युक्तः;
सर्वापह्नवप्रसङ्गतः सकलशून्यतानुषङ्गात् ।
128
किञ्च, अन्तस्तत्त्वस्य अनेकाकाराक्रान्तस्यापि अशक्यविवेचनत्वाद् एकत्वाऽविरोधे बहि
स्तत्त्वस्यापि अवयव्यादेः अत एव एकत्वाऽविरोधोऽस्तु विशेषाऽभावात् । बुद्ध्या तत्स्वरूपविवे
चनम् अन्यत्राप्यविशिष्टम्, चित्रज्ञानेऽपि नीलाद्याकाराणाम् अन्योन्यदेशपरिहारेण स्थितत्वाऽ
विशेषात् । एकदेशत्वे च एकाकारे एवाशेषाकाराणामनुप्रवेशप्रसङ्गत तद्वैलक्षण्याऽभावात् तच्चि
त्रता विरुद्ध्येत् । यदेकदेशं न तस्य आकारवैलक्षण्यम् यथा एकनीलाकारस्य, एकदेशाश्च
चित्रज्ञाने नीलाद्याकारा इति । तथा, यत्र आकाराऽवैलक्षण्यम् न तत्र चित्ररूपता यथा एक
नीलज्ञाने, आकाराऽवैलक्षण्यञ्च एकदेशतयाऽभिमतानां नीलाद्याकाराणामिति ।
किञ्च1150, एते आकारा चित्रज्ञाने सम्बद्धा सन्तस्तद्व्यपदेशहेतव, असम्बद्धा वा ? न
तावदसम्बद्धा, अतिप्रसङ्गात् । अथ सम्बद्धाः, कि तादात्म्येन, तदुत्पत्त्या वा ? न तावत्तदु
त्पत्त्या, समसमयवर्त्तिनां नारीनयनयुग्मवत् तदसभवात् । नापि तादात्म्येन; ज्ञानस्य अनेका
काराऽव्यतिरिच्यमानत्वेन एकरूपत्वाऽभावप्रसङ्गात् । यदनेकाकाराऽव्यतिरिच्यमानस्वरूपं
तदनेकम् यथा अनेकाकारस्वरूपम्, अनेकाकाराऽव्यतिरिच्यमानस्वरूपञ्च चित्रज्ञानस्वरूपमिति ।
अनेकाकाराणाञ्च एकस्माज्ज्ञानस्वरूपादव्यतिरेकेऽनेकत्वानुपपत्ति । यदेकस्मादव्यतिरिक्तं न
तदनेकम् यथा तस्यैव ज्ञा1151नस्य स्वरूपम्, एकस्माज्ज्ञानस्वरूपादव्यतिरिक्ताश्च अ1152नेकत्वेनाभि
मता नीलादय आकारा इति ।
यदप्युक्तम्1153–ग्रहणाऽग्रहणलक्षणविरुद्धधर्माध्यासान्नार्थधर्मश्चित्रता इति, तदप्यसुन्दरम्; प्र
त्यक्षविरोधेऽनुमानाऽप्रवृत्तेः, बाह्यार्थधर्मतया हि अबाधिताध्यक्षप्रत्यये चित्राकारः प्रतिभासते,
न तस्य ज्ञानधर्मता युक्ता अतिप्रसङ्गात् । यो यद्धर्मतया प्रतीयते न स ततोऽन्यधर्मा यथा
अग्निधर्मतया प्रतीयमाना भा1154स्वरोष्णता न जलधर्म, बाह्यार्थधर्मतया प्रतीयते च चित्रतेति ।
कथं तद्धर्मत्वे ग्रहणाऽग्रहणयोरुपपत्तिः इति चेत् ? चित्रप्रतिपत्ते अनेकवर्णप्रतिपत्तिनिबन्धन
त्वात्, प्रतिपन्नेऽपि नीलभागे पीतादिभागाऽप्रतिपत्तौ चित्रताऽप्रतिपत्तिरुपपन्नैव । विरोधश्च
ज्ञानधर्मत्वेऽपि चित्रताया तुल्य एव, तथा1155हि–ज्ञानमेकमनेकाकारम्, तद्विपरीतं वा ? न
तावदाद्यविकल्पो युक्त, परस्परव्यावृत्तत्वेनाऽऽकाराणाम् एकत्रानंशे ज्ञाने वृत्त्यनुपपत्ते, येषां
परस्परव्यावृत्ति न तेषामेकत्राऽनंशे वृत्ति यथा गवाश्वादीनाम्, परस्परव्यावृत्तिश्च नीलाद्या
काराणामिति । न चैकस्याऽनंशस्याऽस्य परस्परविरु1156द्धाकारैस्तादात्म्य युक्तम्, तावद्धा तस्यापि
भेदप्रसङ्गात् । प्रयोग–यद् एकमनंशं न तस्य परस्परविरुद्धाकारै सह तादात्म्यम् यथा उत्प
न्नस्य क्षणस्य उत्पत्त्यनुत्पत्ति1157भ्यां सत्त्व-विनाशाभ्यां वा, एकमनशञ्च1158 चित्रज्ञानं भवद्भिर
129
भिप्रेतमिति । तत्तादात्म्ये च आकाराणां भेदवार्ताऽपि दुर्लभा इति कथं तच्चित्रता ? अ1159थ नीला
द्याकारवत् तज्ज्ञानमप्यनेकमिष्यते, तदाऽपि किं कथञ्चित्, सर्वथा वा ? यदि सर्वथा; तदा
तज्ज्ञानानां परस्परमत्यन्तभेदात् चित्रप्रतिपत्तिः स्वप्नेऽपि न प्राप्नोति । येषां परस्परमत्यन्त
भेदो न तेषां चित्रप्रतिपत्तिः यथा सन्तानान्तरज्ञानानाम्, परस्परमत्यन्तभेदश्च आकारवत् तज्ज्ञा
नानामिति । कथञ्चिदभेदे तु ज्ञानवद् बहिरर्थस्यापि स्वाकारैर्विचित्रैः कथञ्चित्तादात्म्यमनुभ
वतः प्रत्यक्षादिप्रमाणेन प्रतीयमानस्य चित्रस्वभावता इष्यताम्, कि दुराग्रहग्रहाभिनिवेशेन
आक्षेप–समाधानयोः बहिरन्तर्वा चित्रतायां समानत्वात् ?
यदप्यभिहितम्1160–ज्ञानात्मकाः सुखादयः, ज्ञानाऽभिन्नहेतुजत्वात् इत्यादि; तत्र कि सर्वथा
ज्ञानाभिन्नहेतुजत्वं तेषामभिप्रेतम्, कथञ्चिद्वा ? प्रथमपक्षे अ1161सिद्धो हेतुः; सुखादीनां सदसद्वे
द्योदय-स्रग्वनितादिनिमित्तनिबन्धनत्वात्, ज्ञानस्य च ज्ञानावरणक्षयोपशम-इन्द्रियादिकारण
कलापप्रभवत्वात् । विभिन्नस्वरूपत्वाच्च अमीषां सर्वथाऽभिन्नहेतुजत्वमनुपपन्नम्; येषां विभिन्न
स्वरूपत्वं न तेषां सर्वथाऽभिन्नहेतुजत्वम् यथा जलानलादीनाम्, विभिन्नस्वरूपत्वञ्च ज्ञानसु
खादीनामिति । न चेदमसिद्धम्; सुखादेः आह्लादनाद्याकारत्वात्, ज्ञानस्य च प्रमेयानुभव
स्वभावत्वात् । उक्तञ्च1162–
विभिन्नस्वरूपाणामपि अभिन्नोपादानत्वे सर्वं सर्वस्योषादानं स्यात् । अथ कथ1163ञ्चिद् विज्ञानाऽ
भिन्नहेतुजत्वं विवक्षितम्; तद् रूपाऽऽलोकादिनाऽनैकान्तिकम्, यथैव हि ततो विज्ञानस्यो
त्पत्तिः तथा रूपाऽऽलोकादिक्षणान्तरस्यापि ।
130
किञ्च, उपादानकारणापेक्षया सुखादीनां विज्ञानाऽभिन्नहेतुजत्वमुच्यते, सहकारिकारणा
पेक्षया वा ? तत्राद्यविकल्पे किमेषामभिन्नमुपादानम्-आत्मद्रव्यम्, ज्ञानक्षणो वा ? न ताव
दात्मद्रव्यम्; अनभ्युपगमात् । अभ्युपगमे वा किमेतेपामुपादानापेक्षया अभेदः साध्यते, स्वरूपा
पेक्षया वा ? यद्युपादानापेक्षया, तदा सिद्धसाधनम् चेतनद्रव्यार्थादेशात् सुखादीनामभेदा
भ्युपगमात्, सुखज्ञानादिप्रतिनियतपर्यायार्थादेशादेव अमीषामन्योन्यं भेदाऽभ्युपगमात् । स्व
रूपापेक्षया तु अभेदाऽभ्युपगमे घटादिभिर्व्यभिचार, न ह्यभिन्नोपादानानां घट-घटी-शरावोद
ञ्चनादीनां स्वरूपतोऽभेदोऽस्ति । अथ ज्ञानक्षणोपादानत्वं विज्ञानाभिन्नहेतुजत्वमभिप्रेतम्; तद
सिद्धम्, आत्मद्रव्योपादानत्वात्तेषाम्, न खलु पर्यायाणां पर्यायान्तरोत्पत्तौ उपादानत्वं क्वचिद्
दृष्टम् द्रव्यस्यैव अन्तर्वहिर्वोपादानत्वोपपत्ते । तदुक्तम्–
आत्मद्रव्यसिद्धिश्च सन्तानविचारावसरे प्रसाधिता, जीवसिद्ध्यवसरे प्रसाधयिष्यते च । अथ सह
कारिकारणापेक्षया विज्ञानाभिन्नहेतुजत्व सुखादीनां विवक्षितम्, तदपि विवक्षामात्रम्, तस्य
चक्षुरादिभिरनैकान्तिकत्वप्रतिपादनात् । यदि च सुखादयो ज्ञाना1165त् सर्वथाऽभिन्नाः तर्हि तद्व
देव एषामप्यर्थप्रकाशकत्वं स्यात्, न चात्र तदस्ति स्वरूपप्रकाशनियतत्वात्तेषाम् । ज्ञानं हि
स्वपरप्रकाशनियतम्, सुखादिकं तु स्व1166प्रकाशनियतम् इति प्रतिप्राणि प्रसिद्धम्, अतो विरु
द्धधर्माध्यासात् कथमत्राऽभेदः ? यत्र विरुद्धधर्माध्यासो न तत्राऽभेदः यथा जलाऽनलादौ,
विरुद्धधर्माध्यासश्च ज्ञानसुखादाविति । तदेवं सुखादीनां ज्ञानरूपत्वाऽप्रसिद्धेः नीलसुखादि
विचित्रप्रतिभासापि एकैव बुद्धिः, अशक्यविवेचनत्वात् इत्येतद्वच सत्त्यम्
अभिप्रायमात्रमेव सूचयतीति1167 ।
सवेदनमात्रमेव आलम्बनप्रत्ययरहित वास्तव तत्त्वम् इति बौद्धैकदेशिमाध्यमिकस्य पूर्वपक्ष–
ननु चित्रज्ञाने नीलाद्याकारप्रतिभासस्य अविद्याशिल्पिकल्पितत्वादवास्तवत्वमेव, ज्ञानस्यै
वानुभवपथप्राप्तस्य एकस्य मध्यक्षणस्वभावस्य वास्तवत्वम्, ततो नीला
द्याकाराणामभेदेऽनेकत्वविरोधात्, भेदे प्रतिभासाऽसंभवात्, संभवे
वा संवेदनान्तरत्वापत्ते कथं तच्चित्रता स्यात् ? तदुक्तम्–
131
न1170 च ज्ञाने चित्ररूपतापाये तत्स्वरूपप्रतिपत्तिः विरुद्ध्यते; तदपायेऽपि स्व1171रूपस्य स्वतो गते
रूपपत्तेः, संवेदनमात्रतापाये एव तद्विरोधात् । न च अनेकत्वप्रतिभासो वास्तवाऽनेकत्वे सत्ये
वोपपद्यत इत्यभिधातव्यम्; स्वप्नावस्थायां तदभावेऽपि तदृर्शनात् । अतः संवेदनमात्रमेव
आलम्बनप्रत्ययरहितं वास्तवं तत्त्वम् सकलप्रत्ययानां निरालम्बनस्वभावत्वात्, तत्स्वभावत्वञ्चै
तेषां प्रत्ययत्वेन हेतुना प्रसाध्यते, स्वप्नादौ प्रत्ययत्वस्य1172 निरालम्बनत्वेनाऽविनाभावप्रतिपत्तेः ।
तथा च प्रयोगः–सर्वे प्रत्यया निरालम्बनाः प्रत्ययत्वात् स्वप्नेन्द्रजालादिप्रत्ययवत् इति । नचाऽ
नुभूयमानमध्यक्षणरूपसंविद्व्यतिरिक्तेऽर्थे किञ्चित्प्रमाणं क्रमते; समकालस्य भिन्नकालस्य
वा तत्र तस्य प्रवृत्त्यनुपपत्तेः । सैव परमार्थसती मध्यमा प्रतिपत्तिः सर्वधर्मनिरात्मता सकल
शून्यता चोच्य1173ते । तदुक्तम्–
सर्वधर्मरहितता चार्थानाम् एकानेकस्वरूपविचाराऽसहत्वात् सिद्धा । तथा1177हि–ये एकानेकस्वरूप
विचाराऽसहाः न ते परमार्थसन्तः यथा खरविषाणादयः, एकाऽनेकस्वरूपविचाराऽसहाश्च
परपरिकल्पिता आत्मादयो भावा इति । आत्मादिभावानां हि एकरूपतयोपगतानां क्रमवद्वि
ज्ञानादिकार्योपयोगित्वाऽभ्युपगमे तावद्धा भेदप्रसङ्गात् नैकरूपताऽवतिष्ठते, अनेकरूपता1178 तु
132
नित्यैकरूपतयोपगतत्वात् नितरां नावतिष्ठते । अतो भावा यथा यथा विचार्यन्ते तथा तथा प्लवन्त
एव केवलम् इति सिद्धं तेषां तद्विचाराऽसहत्वम् । उक्तञ्च–
तथा, उत्पादादिधर्मरहिताश्चैते तद्रूपतयाऽपि विचाराऽसहत्वाविशेषात् । तथाहि–न स्वतो
भावा समुत्पद्यन्ते कारणनैरपेक्ष्येणोत्पद्यमानानां देशादिनियमाऽभावप्रसङ्गात् । परतोऽपि
सत, असत, सदसद्रूपस्य वोत्पत्तिः स्यात् ? न तावत् सतः, कारणवत् तथाविधस्योत्पत्तिवि
रोधात् । नाप्यसत, खरविषाणवत् । नापि सदसद्रूपस्य, विरोधादेव । नाप्युभाभ्यामेषामुत्पत्ति;
उभयदोषानुषङ्गात् । अहेतुका तूत्पत्तिर्न केनचिदिष्टा । तदुक्तम्–
एतेन स्थितिभङ्गावपि चिन्तितौ, तयोरपि स्वतः परतो वा इत्यादिप्रकारेण सद्भावा
भ्युपगमे उक्तदोषानुषङ्गात् । अतो मरीचिकादौ तोयादिप्रतीतिवत् भावेषु उत्पादादिप्रतीति
र्भ्रान्तिरेव । उक्तञ्च–
यद्येवम् असतां कथं तेषां प्रतिभासः इति चेत् ? अनाद्यविद्यावासनाप्रभावात्, करि
तुरगादीनामसतां मन्त्राद्युपप्लवसामर्थ्यात् मृच्छकलादौ केषाञ्चित् प्रतिभासवत् । तदुक्तम्–
133
तथा ग्राह्य-ग्राहकभावादिरपि अविद्याविनिर्मित एव, त1184दविपर्यासितदर्शनानां तथाप्रतिभा
साऽभावात् । उक्तञ्च–
रविकिरणसंस्पृष्टनीहारनिकरवत् तत्त्वज्ञानात् निखिलाविद्याविलासविलये तु ग्राह्य-ग्राहकभा
वाद्यखिलधर्मविकलं संवित्स्वरूपमात्रमाभासते । तदुक्तम्–
प्रोक्तस्य माध्यमिकमतस्य प्रतिविधानम्–
अत्र प्रतिविधीयते । यत्तावदुक्त1187म्–नीलाद्याकारप्रतिभासस्य अविद्याशिल्पिकल्पितत्वा
दवास्तवत्वम् इत्यादि; तत्र कु1188तोऽयं नीलादिप्रतिभासोऽविद्याप्रभवः
बाध्यमानत्वात्, तद्गोचरस्यार्थक्रियाकारित्वाऽभावाद्वा ? प्रथमपक्षे
न सर्वत्र जल-नीलादिप्रतिभासस्याऽविद्याप्रभवत्वसिद्धिः, यत्र हि
असौ बाध्यमानः तत्रैवाऽविद्याप्रभवः यथा मरीचिकायां जलप्रतिभासः शुक्तिकाशकले च रज
तप्रतिभासः, न पुनः सत्ये जले जलप्रतिभासः रजते वा रजतप्रतिभास इति । किञ्च, अत्र
134
बाधकं मध्यक्षणरूपं संविन्मात्रञ्चेत्, कुतस्तत्सिद्धि ? नीलादिप्रतिभासानामवास्तवत्वाच्चेत्;
इतरेतराश्रयत्वम्–सिद्धे हि मध्यक्षणरूपे संविन्मात्रे तत्त्वे तत्प्रतिभासानामवास्तवत्वसिद्धि,
तत्सिद्धौ च तथाविधसंविन्मात्रतत्त्वसिद्धिरिति । अन्यच्च यत् संविन्मात्रप्रसाधकं प्रमाणं तत्
प्रागेवाऽपास्तम् । तद्गोचरस्य अर्थक्रियाकारित्वाभावस्तु असिद्ध, जलानलादेस्तद्गोचरस्य
स्नानपानाद्यर्थक्रियाकारित्वेन सदा सुप्रसिद्धत्वात्, तस्या1189श्च अन1190र्थक्रियात्वे काऽपरा अर्थक्रिया
स्यात् ? स्वरूपा1191नुभवनं सा इति चेत्, तदपि ज्ञानगतानां नीलाद्याकाराणामस्त्येव, नहि निरा
कारस्य मध्यक्षणरूप1192स्य संविन्मात्रस्यानुभवनं कदाचिदप्यस्ति, बहिरन्तर्वाऽनेकाकारस्यैवार्थस्य
अनुभवनात् ।
अथ नीलाद्यनेकाकारानुभवो मिथ्या; ननु संवित्-नीलाद्याकारयो एकानेकस्वभा
वयो प्रतिभासाऽविशेषे1193ऽपि कुतो वास्तवेतरत्वप्रविवेक ? एकाकारस्य अनेकाकारेण विरोधा
त्तस्य अवास्तवत्वे कथमेकाकारस्यैवाऽवास्तवत्वं न स्यात् ? स्वप्नज्ञाने अनेकाकारस्याऽवास्तवस्य
प्रसिद्धे चित्रज्ञानेऽपि तस्य अवास्तवत्वे केशादौ एकाकारस्याप्यवास्तवस्य प्रसिद्धेः अन्यत्रा
प्येकाकारस्यैव अवास्तवत्वं किन्न स्यात् ? यथा च अनेकाकारस्य एकाकारादभेदेऽनेकत्वं विरु
द्ध्यते, भेदे तु सवेदनान्तरत्वमनुषज्यते; तथा एकाकारस्यापि अनेकाकारादभेदेऽनेकत्वम्, भेदे
तु संवेदनान्तरत्वमनुषज्यत इति । यदि च एकस्याऽनेकाकारता नेष्यते तदा प्रत्याकारं ज्ञानस्य
सन्तानान्तरवद्भेद स्यात्, तेषाञ्चाकाराणां नीलाकारेणाऽनुपलम्भत तद्वदेवाऽसत्त्वं स्यात् ।
नीलां1194शस्यापि प्रतिपरमाणु भेदात् नीलाणुसंवेदनै परस्परं भिन्नैर्भवितव्यम्, तेषाञ्च एकनीलाणु
संवेदनेनाऽनुपलम्भादसत्त्वम्, एकनीलाणुसंवेदनस्याप्येवं वेद्य-वेदक-संविदाकारभेदात् त्रितयेन
भवितव्यम्, वेद्याकारादिसवेदनत्रयस्यापि प्रत्येकमपरस्ववेद्याकारादिसंवेदनत्रयेण इत्यनवस्था,
अतो नेष्टतत्त्वसिद्धि स्यात् । तथाभूतस्य चास्य अनुपलम्भतोऽभावप्रसङ्गात् सकलशून्यतैव
स्यात् । तत प्रतीतितो वस्तुव्यवस्थामभ्युपगच्छद्भि बहिरन्तर्वा एकानेकप्रतिभासात् तथाविधं
वस्तु प्रेक्षादक्षै प्रतिपत्तव्यम् ।
135
यच्चान्यदुक्त1195म्–सर्वे प्रत्यया निरालम्बनाः इत्यादि; तदप्यविचारितरमणीयम्; जाग्रत्प्र
त्ययानां स्वरूपव्यतिरिक्तस्थिरस्थूलसाधारणस्तम्भकुम्भाद्यर्थोद्योतकत्वेन प्रत्यक्षतः प्रतीतेः ।
तथा च अश्रावणः शब्दः सत्त्वात् इत्यादिवत् प्रत्यक्षबाधितपक्षनिर्देशानन्तरं प्रयुक्तत्वेन का
लात्ययापदिष्टं प्रत्ययत्वम् । असिद्धञ्च; प्रत्ययेभ्यो व्यतिरिक्तस्य प्रत्ययत्वस्य भवताऽनभ्युपग1196
मात्, तेषामेव च हेतुत्वे प्रतिज्ञार्थैकदेशाऽसिद्धता । आश्रयासिद्धता च; तद्ग्राहकप्रमाणस्य प्रत्य
यत्वतो निरालम्बनत्वेनाश्रयस्याऽतोऽप्रसिद्धेः । स्वरूपासिद्धता च; हेतुस्वरूपग्राहकप्रत्ययस्यापि
अत एव निरालम्बनत्वान् । अथ एतद्दोषपरिजिहीर्षया पक्षादिप्रसिद्धये तद्ग्राहकप्रत्ययस्य साल
म्बनत्वमङ्गीक्रियते, तर्हि तेनैव प्रत्ययत्वमनैकान्तिकम् । विरुद्धञ्च; सालम्बनत्वे स1197त्येव हि
प्रत्ययानां प्रत्ययत्वमुपपद्यते, यतः प्रतीयते स्वरूपं पररूपं वा1198 यैः ते प्रत्ययाः तद्भावः प्रत्यय
त्वम्, तत् कथं निरालम्बनत्वविरुद्धेन सालम्बनत्वेन न व्याप्येत यतो विरुद्धं न स्यात् ?
दृष्टान्तश्च साध्यविकलः; स्वप्नादिप्रत्ययानामपि बाह्यार्थालम्बनत्वेन निरालम्बनत्वाभावात् ।
1199द्विविधो हि स्वप्नः–सत्यः, असत्यश्च । तत्राद्यो देवताविशेषकृतो धर्माऽधर्मकृतो वा कश्चित् सा
क्षादर्थाऽव्यभिचारी, यद्देशकालाऽऽकारतया स्वप्ने प्रतिपन्नोऽर्थः तद्देशकालाकारतया जाग्रद्द
शायां तस्य प्राप्तिप्रसिद्धेः । कश्चित्तु परम्परया; राजादिदर्शनेन स्वप्नाध्यायनिगदितार्थस्य कुटुम्ब
वर्द्धनादेः प्रा1200प्तिहेतुत्वात् अनुमानवत्, क्वचिद्व्यभिचारस्य अनुमानेऽपि समत्वात् । योऽपि
वातपित्ताद्युद्रेकजनितोऽसत्यत्वेन प्रसिद्धः स्वप्नः सोऽपि नार्थमात्रव्यभिचारी, न हि किञ्चि
ज्ज्ञानं सत्तामात्रं व्यभि1201चरति तस्यानुत्पत्तिप्रसङ्गात्, विशेषं तु यत एव व्यभिचरति अत एव
असत्यः इति । न च स्व1202प्नादौ बौद्धेन बोधोऽभ्युपगम्यते इति कस्य दृष्टान्तता ? अभ्युपगमे
वा साध्यसाधनधर्मग्राहकप्रत्ययस्य निरालम्बनत्वे साध्यसाधनोभयविकलता दृष्टान्तस्याऽनुष
ज्यते । दृष्टान्तग्राहकस्य च प्रत्ययस्य निरालम्बनत्वे दृष्टान्तस्यैवाऽसत्त्वाद् अनन्वयत्वम् । धर्मि
धर्मोभयप्रत्ययानां निरालम्बनत्वे वा अप्रसिद्धविशेष्यः अप्रसिद्धविशेषणः अप्रसिद्धोभयश्च पक्षः
स्यात् । प्रतिज्ञा-हेत्वोर्विरोधश्च; सर्वप्रत्ययानां निरालम्बनत्वे साध्ये हेतूपादाने तत्प्रत्ययत्वस्य
सालम्बनत्वाऽभ्युपगमात्, अन्यथा किसाधनः साध्यमयं साधयेत् ?
किञ्च, स्वप्नदृष्टान्तेन अखिलप्रत्ययानां बहिर्मिथ्यात्वाभ्युपगमे स्वरूपेऽपि तत्प्रसङ्गः । तथा
हि–यत् प्रतिभासते तन्मिथ्या यथा अर्थः, प्रतिभासते च विज्ञानस्वरूपमिति । प्रतिभासाऽवि
136
शेषेऽपि प्रतीतित स्वरूपप्रतिभासस्य सत्यत्वाभ्युपगमे प्रत्ययत्वाऽविशेषेऽपि जाग्रद्दशाबहिरर्थ
प्रत्ययानां प्रतीतित सत्यत्वं किन्नाभ्युपगम्येत विशेषाभावात् ?
यानि च एकाऽनेकस्वरूपविचाराऽसहत्वात् इत्याद्यनुमानानि उपन्यस्तानि1203, तान्यपि
पक्ष-हेतु-दृष्टान्तदोषैरेतैरेव प्रतिव्यूढानि प्रतिपत्तव्यानि । तद्विचाराऽसहत्वञ्च सर्वथा1204ऽप्य
सिद्धम्; आत्माद्यर्थानामेकानेकस्वरूपविचारसहत्वात् । न हि क्रमवद्विज्ञानादिकार्योपयोगित्वम्
आत्मादे भेदप्रसाधकम्, तत्सामर्थ्यभेदस्यैव अत प्रसिद्धेः । ननु सामर्थ्यस्य स्वभावभूतस्य
भेदे कथन्न तद्वतो भेद ? इत्यप्यसमीचीनम्, स्वभावभेदस्य भावभेदं प्रत्यनङ्गत्वात्, कथम
न्यथा चित्रमेकं ज्ञानं स्यात् ? तदनभ्युपगमे च सकलशून्यता प्रागेव प्रतिपादिता । क1205थं वा
ग्राह्याकारविवेकरूपतया परोक्षतां संविद्रूपतया च प्रत्यक्षतां विभ्रतो ज्ञानस्य स्वभावभेदसंभ
वाद् एकत्वं स्यात् ?
यदप्युक्तम्1206–उत्पादादिधर्मरहिताश्चार्था इत्यादि, तदप्यसाम्प्रतम्; द्रव्यरूपतया सतां
पर्यायरूपतया चाऽसतां तेषामुत्पादादिधर्मसद्भावोपपत्ते, न हि सर्वथा सतोऽसतो वा तद्ध
र्माणामुपपत्तिः इति यथास्थानं निवेदयिष्यामः । यदि च उत्पादादिधर्माः सर्वथा न सन्ति,
तदा चिन्मात्रस्य असत्त्वमनुषज्यते कार्यकारित्वाऽभावात् खपुष्पवत्, नित्यत्वं वा स्यात् स1207द
कारणवत्त्वादाकाशादिवत् । तेषामसत्त्वे च कथं विशदप्रतिभासगोचरता ? यत्सर्वथाप्यसन्न
तद्विशदप्रतिभासगोचरः यथा खपुष्पम्, सर्वथाऽप्यसन्तश्च भवद्भिः परिकल्पिता उत्पादादयो
धर्मा इति । तद्गोचरत्वे वा सर्वथाप्यसत्त्वानुपपत्तिः, यद्विशदप्रतिभासगोचरः न तत् सर्व
थाप्यसत् यथा संवित्स्वरूपम्, विशदप्रतिभासगोचराश्च उत्पादादयो धर्मा इति । न चेदमसि
द्धम्, सुवर्णादौ कटकाद्युत्पादादे आबालं विशदप्रतिभासगोचरचारितया सुप्रसिद्धत्वात् । तत्र
तेषां सर्वथा1208ऽसत्त्वे च संवेदनमात्रमपि न प्राप्नोति, यद् यत्र सर्वथाप्यसत् न तत्तत्र संवेद्यते
यथा दु खे सुखम् नीलाकारे वा पीताकार, सर्वथाऽप्यसन्तश्चोत्पादादयो धर्मा अर्थेष्विति ।
ननु मरीचिकाचक्रे जलस्याऽसत्त्वेऽपि संवेदनसंभवात् अनेकान्तः, इत्यप्यसत्; तत्र
तस्य सर्वथाऽसत्त्वस्याऽसंभवात् । द्रव्यक्षेत्रकालाकारतया हि असत्त्वं सर्वथाऽसत्त्वमुच्यते,
तच्चास्य अत्र नास्ति वीचीतरङ्गाद्याकारेण सदृशात्मना तत्र तस्य सत्त्वात्, अन्यथा काष्ठपा
षाणादिवत् तच्चक्रेऽपि तत्संवेदनोत्पत्तिर्न स्यात् । अस्तु वा1209 असतामप्येषां संवेदनम्, तथापि
मुख्यम्, गौणं वा तत् स्यात् ? तत्राद्यपक्षोऽयुक्त; ज्ञानस्यैव हि स्वात्मभूतोऽसाधारणो धर्मो
मुख्यं संवेदनम्, तत्कथम् अज्ञानरूपाणामुत्पादादीनां स्यात् ? प्रयोग–यदज्ञानरूपं न तस्य
137
मुख्यं संवेदनम् यथा शशशृङ्गस्य, अज्ञानरूपाश्च असत्त्वेनोपगता उत्पादादयो धर्मास्तदुपल
क्षिताश्चार्था इति । द्वितीयपक्षोऽप्यनुपपन्न; यतः स्वाकारनिर्भासिज्ञानोत्पादनमेव गौणं संवेदन
मुच्यते, तच्च अश्वविषाणवदसतामुत्पादादीनामयुक्तम् सर्वसामर्थ्यविरहलक्षणत्वादसत्त्वस्य ।
यत् सर्वसामर्थ्यविरहितं न तस्य गौणं संवेदनम् यथा अश्वविषाणस्य, सर्वसामर्थ्यविरहिताश्च
असत्त्वेनाभिमता उत्पादादयो धर्माः तद्वन्तश्चार्था इति ।
किञ्च, उत्पादादीनां ज्ञानेन सार्द्धं कः सम्बन्धः येन तस्मिन् संवेद्यमाने नियमेन ते संवे
द्येरन्–कि तादात्म्यम्, तदुत्पत्तिर्वा ? न तावत्तादात्म्यम्; ज्ञानवत् तेषामपि सत्त्वप्रसङ्गात् ।
नापि तदुत्पत्तिः; उत्पादाद्याकाराणां नीरूपत्वे जन्यत्वस्य जनकत्वस्य चाऽसंभवात् । अतः
सम्बन्धाऽभावात् कथं तेन तेषां संवेदनम् ? यस्य येन सम्बन्धो नास्ति तस्मिन् संवेद्यमाने
नियमेन स न संवेद्यते यथा ज्ञानात्मनि संवेद्यमाने वन्ध्यासुतः, नास्ति च तादात्म्य-तदुत्पत्ति
लक्षणः सम्बन्धो ज्ञानेन सह असत्त्वभूतानामुत्पादाद्याकाराणामिति । अस्ति चैतेषां ज्ञाने संवे
द्यमाने नियमेन संवेदनम्, अतोऽस्ति कश्चित् तेषां तेन सम्बन्धः, स च परमार्थसत्त्वमन्तरेण न
संभवतीति सिद्धं तेषां परमार्थसत्त्वम् । यस्मिन् संवेद्यमाने यन्नियमेन संवेद्यते तत् तेन सम्ब
द्धम् परमार्थसच्च यथा ज्ञाने संवेद्यमाने तत्स्वरूपम्, संवेद्यन्ते च ज्ञाने संवेद्यमाने नियमेनो
त्पादादयः तद्वन्तश्चार्था इति । संवेद्यमानानामप्येषामसत्त्वे ज्ञानस्वरूपेऽप्यसत्त्वानुषङ्गात् सकल
शून्यताप्रसङ्गः स्यात् ।
इष्टत्वान्न तत्प्रसङ्गो दोषाय इति चेत्; ननु केयं सकलशून्यता नाम यदिष्टिर्दोषाय न
स्यात्-सकलपदार्थाऽभावमात्रम्, ग्राह्यग्रा1210हकभावादिरहितं संविन्मात्रं वा स्यात् ? प्रथमविकल्पे
किं तस्याः सद्भावावेदकं किञ्चित्प्रमाणमस्ति, न वा ? यदि नास्ति; कथं तत्सिद्धिः प्रमाण
निबन्धनत्वाद् वस्तुसिद्धेः । अथ अस्ति; कथं सकलशून्यता प्रत्यक्षादिप्रमाणस्य तज्जनकस्ये
न्द्रियादेश्च सद्भावे सकलशून्यताविरोधात् ?
किञ्च1211, सकलशून्यता प्रमाणप्रमेययोः ग्राहकप्रमाणाऽभावात्, अनुपलब्धेः, विचारात्,
प्रसङ्गाद्वा स्यात् ? प्रथमपक्षे कोऽयं तद्ग्राहकप्रमाणाऽभावः–दुष्टेन्द्रियप्रभवप्रत्ययाः संशया
दयः, ज्ञानानुत्पादो वा ? तत्राद्यविकल्पोऽनुपपन्नः; संश1212यादिसद्भावाभ्युपगमे सकलशून्यताहानि
प्रसङ्गात् । ज्ञानानुत्पादोऽपि ज्ञातः सर्वाभावं गमयति, अज्ञातो वा ? न तावदज्ञातः; अति
प्रसङ्गात् । योऽभावः स ज्ञातोऽन्याभावं गमयति यथा क्वचिद् धूमाऽभावोऽग्न्यभावम्, अभा
138
वश्चायं ज्ञाना1213नुत्पाद इति । अथ ज्ञातः; कुतस्तज्ज्ञप्तिः—अन्यतः प्रमाणाभावात्, स्वतो वा ?
प्रथमपक्षे अनवस्थातः प्रकृताऽभावाऽप्रतिपत्तिः । स्वतस्तज्ज्ञप्तौ सर्वाऽभावस्यापि स्वतो ज्ञप्ति
प्रसङ्गात् प्रमाणाभावो व्यर्थः स्यान् । अस्तु, का नो हानिरिति चेत् ? सकलशून्यताव्या
घातः तथाभूतस्यास्यैव प्रमाण-प्रमेयरूपत्वप्रसङ्गात् । प्रमाण-प्रमेयपदाऽव्यपदेश्यः सर्वाऽभावः
इति चाऽयुक्तम्; स्वतः स्व1214रूपं प्रतितीयतः तद्रूपप्रतिषेधविरोधात् । तत्पदाऽव्यपदेश्यत्वे
वा1215ऽस्याऽसत्त्वप्रसङ्गः । तथाहि—यत्प्रमाणप्रमेयपदाव्यपदेश्यम् तन्नास्ति यथा खरविषाणम्,
तत्पदाव्यपदेश्यश्च सर्वाऽभाव इति ।
नाप्यनुपलब्धेः प्रमाणप्रमेययोरभावात् सकलशून्यतासिद्धिः; प्रतिज्ञा-हेत्वोर्विरोधात् सिद्ध
साध्यताप्रसङ्गाच्च, प्रध्वस्ताऽनुत्पन्नानामसत्त्वाभ्युपगमात् । कालात्ययापदिष्टता च; धर्मिहेतु
दृष्टान्तानां सत्त्वे अनुपलब्धेः त1216ज्ज्ञप्तिसाधनैर्निरस्तविषयत्वात्, तत्सत्त्वाऽनभ्युपगमे आश्रया
सिद्धतादिदोषानुपङ्गात् कथं सकलशून्यतासिद्धिः ? अभावधर्मत्वादनुपलब्धेः आश्रयासिद्ध
ताद्यनुपपत्तिः; इत्यप्यसुन्दरम्; अनुपलब्धेरभावधर्मत्वे प्रमाणाऽभावात् । किञ्च, अनुपलब्धिः
स्वरूपेणाधिगता अन्यप्रतीतये प्र1217युज्यते, अनधिगता वा ? न तावदनधिगता; ज्ञापकत्वात्,
यज् ज्ञापकं तत् स्वरूपेणाधिगतमन्यप्रतीतये प्रयुज्यते यथा धूमादि, ज्ञापिका च अनुपलब्धिः
सर्वाभावस्येति । नाप्यधिगता; तत्स्वरूपाधिगमे प्रत्यक्षस्य अनुमानस्य वा प्रमाणस्य प्रवृत्तौ
सकलशून्यताविरोधानुषङ्गान् । न च लिङ्गत्वेन स्वयमनिश्चितायाः दृष्टान्ते क्वचिदप्रतिपन्न
प्रतिबन्धायास्तस्याः स्वसाध्यसिद्धौ गमकत्वं युक्तम् अतिप्रसङ्गात् ।
अथ विचारात् सर्वाभावः प्रसाध्यते; ननु विचारो वस्तुभूतोऽस्ति, न वा ? यद्यस्ति; कथं
सकलशून्यता ? ना1218स्ति चेत्; कुतः सर्वाऽभावः सिद्ध्येत् ? अथ प्रसङ्गसाधनात् तदभावः
सा1219ध्यते; न; सर्वाऽसत्त्ववादिनः स्वपरविभागाऽसंभवे प्रसङ्गसाधनस्यैवाऽसंभवात्, परस्येष्ट्याऽ
निष्टापादनलक्षणत्वात्तस्य । कथञ्च प्रमाणप्रमेयप्रपञ्चं प्रतीतिभूधरशिखरारूढमनभ्युपगाय स्वप्ने
प्यप्रतीयमानं सर्वाऽभावमभ्युपगच्छन् प्रामाणिकः स्यात् ? स्वप्ने करितुरगादिवत् मिध्यैव तत्प्र
पञ्चः प्रतिभातीति चेत्; क्व इदानीं सत्यता स्यात् ? घटादिपदार्थाऽसत्त्वे चेत्; कुतस्तस्य
सत्यता ? बाधारहितप्रतिभासाच्चेत्; तदितरत्र समानम् । यथैव हि क्वचिद्देशे काले वा पदार्था
नामसत्त्वे बाधारहितप्रतिभासोऽस्ति, तथा सत्त्वेऽपि । यदि च प्राक्-प्रध्वंसाभाववत् मध्येऽप्य1220र्था
139
नामसत्त्वं स्यात्; तदा स्थितिकालेऽपि गौरयम् शुक्लः चलति इति जाति-गुण-क्रियाव्यप
देशो न स्यात् अस1221तः तद्व्यपदेशाऽसंभवात् । अस्ति चायं व्यपदेशः, अतो मध्यावस्थायां प
दार्थानामसद्रूपादर्थान्तरं सद्रूपं प्रतिपत्तव्यम् । तन्न सकलार्थाऽभावः सकलशून्यता ।
अथ ग्राह्य-ग्राहकभावादिशून्यं संविन्मात्रं सा इत्युच्यते; ननु सा तथाविधा कुतः
सिद्धा—अभ्युपगममात्रात्, प्रतीतेर्वा ? प्रथमपक्षे कुतोऽप्रतिपक्षा पक्षसिद्धिः सर्वस्य स्वेष्ट
तत्त्वसिद्धेः तथा संभवात् ? द्वितीयपक्षोऽप्यनुपपन्नः; यतो ग्राह्य-ग्राहकभावादिशू1222न्यस्य
संविन्मात्रस्य कदाचिदप्यप्रतीतितः कथं तल्लक्षणा तच्छून्यता प्रतीतितः सिद्ध्येत् ? प्रतीत्या च
वस्तुव्यवस्थां कुर्वता बहिरन्तर्वाऽनेकान्तात्मकं वस्तु उररीकर्तव्यम्, बाह्याध्यात्मिकार्थानां ग्राह्य
प्राहकाद्यनेकाकाराक्रान्ततयैव प्रतीतौ प्रतिभासनात् । न चेयं मिथ्या वाधकाऽभावात्, विपरी
तार्थोपलम्भो हि वाधकः, न चात्र सोऽस्ति, तद्विपरोतस्य मध्यक्षणस्थायिनः संविन्मात्रस्य
स्वप्रेप्युपलम्भाऽभावात् । असताऽपि वाधाकल्पने नित्य-निरंश-व्यापिपरव्रह्मोपलम्भेनाऽसतापि
मध्यक्षणस्थायिसंविन्मात्रस्य बाधा किन्न स्याद् विशेषाभावात् ? ततः1223 प्रतीतिनिबन्धनां वस्तु
व्यवस्थामभ्युपगच्छता बहिरन्तर्वा अनेकान्तात्माऽर्थः प्रमाणगोचरः प्रतिपत्तव्यः, इति सिद्धो
बाह्योऽप्यर्थः प्रमाणस्य गोचर इति ।
शब्दब्रह्मवादे भर्तृहरेः पूर्वपक्षः—
एतेन ब्रह्माद्वैतवाद्यपि बाह्यमर्थमपलपन् प्रत्याख्यातः, ब्रह्मणः सद्भावे प्रमाणाभावात् ।
ननु किंरूपस्य ब्रह्मणः सद्भावे प्रमाणाऽभावः—शब्दस्वभावस्य, परमात्म1224रूपस्य वा ?
द्विविधं हि ब्रह्म, शब्द-परमब्रह्मविकल्पात् । उक्तञ्च1225—शब्दब्रह्मणि
निण्णातः परमब्रह्माधिगच्छति ब्रह्मबिन्दूपनि॰ २२ इति । तत्रा
द्यविकल्पोऽनुपपन्नः; शब्दस्वभावब्रह्मसद्भावे प्रत्यक्षस्य अनुमानस्य च
प्रमाणस्य सद्भावात् । तथाहि—सकलं योगजमयोगजं वा प्रत्यक्षं शब्दव्रह्मोल्लेख्येवाऽवभासते
140
बाह्याध्यात्मिकार्थेपूत्पद्यमानस्याऽस्य शब्दानुविद्धत्वेनैवोत्पत्ते, तत्संस्पर्शवैकल्ये प्रत्ययानां प्रका
शमानताया दुर्घटत्वात् । बाग्रूपता हि शाश्वती प्रत्यवमर्शिनी च, तदभावे तेषां1226 नापरं रूप
मवशिष्यते । तदुक्तम्–
सकलव्यवहारोऽपि शब्दानुविद्ध एवाऽनुभूयते, न हि भोक्ष्ये, दास्यामि इत्याद्यनुल्लि
खितशब्दः कश्चिदपि स्वयं कार्यनिर्वर्त्तनाय यतते, परं वा देहि इत्यादिशब्दं विना प्रवर्त
यति । जीवेतररूपाविर्भावोऽपि शब्दायत्त एव; तथाहि–सुप्तावस्थायामनुल्लिखितशब्द1229रूपत्वात्
मृतान्न कश्चिद्विशिष्यते, तदुत्तरकालं तु कु1230तश्चिच्छब्दात् प्रबुद्धः पुरुषः शब्देनैवाऽन्तर्जल्पा
त्मना आत्मानमनुदधानो जीवितमुपयाति, तदुपहितजीवितात् सकला शब्दभावनाः अहमिद
मनुतिष्ठामि इत्यादिरूपा विवर्तन्ते, ताश्च नानाविषया विवर्तमानाः स्वस्वविषयानर्थान्
आविर्भावयन्ति । यदा तु पुरुषेणोच्चारित शब्दः समाविर्भूय तिरोभवति तदा स्वग्रन्थिभूतमर्थ
मपि तिरोभावयति ज्योत्स्नामिव शशाङ्कः । ननु च अद्वयरूपे तत्त्वे कथमाविर्भाव-तिरो
141
भावादिरूपो भेदप्रपञ्चप्रतिभासः स्यात् ? इति1231 न चेतसि विधेयम्; अविद्यातः तत्र तत्प्रति
भासाऽविरोधाद् आकाशवत् । यथैव हि तिमिरोपहतलोच1232नो जनो विशुद्धमप्याकाशं विचित्र
रेखानिकरकरम्बितमिव मन्यते तथा अनादिनिधनमभिन्नस्वभावमपगतनिखिलभेदप्रपञ्चमपि
शब्दब्रह्म अविद्यातिमिरोपहतो जनः आविर्भावादिभेदप्रपञ्चान्वितमिव प्रतिपद्यते । उक्तञ्च–
सकलाऽविद्याविलासविलये तु योगिनः तत्प्रपञ्चानन्वितं यथावत्तत्स्वरूपं प्रतिपद्यन्ते । यथा
च वीचीतरङ्गबुद्बुदफेनरूपो नीरविकारः सारभूतममलं जलम् आविर्भाव-तिरोभावार्थमपे
क्षते, तथा व्यावहारिकः स्थूलोऽयमकारादि1235शब्दभेदप्रपञ्चः परमसूक्ष्मप्रतिभासमात्रैकरूपं
सर्वशब्दविषयविज्ञानप्रसवनिमित्तं क्वापि अनियमितैकनिजस्वभावं शब्दमयं ब्रह्मापेक्षते ।
उक्तञ्च–
एवमध्यक्षतः प्रतीयमानमपि शब्दब्रह्म ये अविद्यातिमिरोपहतचेतसः तथा इति नाभ्युप
गच्छन्ति विपर्यस्यन्ति च, तान् प्रति इदमुच्यते–ये यदाकारानुस्यूताः ते तन्मयाः यथा घटशरा
वोदञ्चनादयो मृद्विकारा मृन्मयाः, शब्दाकारानुस्यूताश्च सर्वे भावा इति । न चायमसिद्धो हेतुः;
प्रत्यक्षत एवाऽशेषार्थानां शब्दाकारान्वयप्रसिद्धे प्रतिपादितत्वात् । तत्सिद्धौ च तेषां तन्मयत्वं
सिद्धमेव तन्मात्रभावित्वात्तस्य । तद्व्यतिरेकस्य च प्रमाणबाधितत्वात्; तथाहि–न शब्दाद् व्य
तिरिच्यतेऽर्थः, तत्प्रतीतावेव प्रतीयमानत्वात्, यत्प्रतीतावेव यत्प्रतीयते न तत्ततो व्यतिरिच्यते
142
यथा शब्दस्यैव स्वरूपम्, शब्दप्रतीतावेव प्रतीयते चार्थ, अतः ततो न व्यतिरिच्यत इति ।
ततः सिद्ध शब्दस्वभावब्रह्मसद्भावे प्रत्यक्षादिप्रमाणसद्भाव ।
शब्दाद्वैतस्य पतिविधानम्–
अत्र प्रतिविधीयते । यत्तावदुक्तम्1237–शब्दस्वभावब्रह्मसद्भावे इत्यादि; तदसमीचीनम्;
यतस्तत्सद्भाव किमि1238न्द्रियप्रभवप्रत्यक्षत प्रतीयेत्, अतीन्द्रियात्, स्व
संवेदनाद्वा ? तत्राद्यविकल्पोऽयुक्त; यत सकलदेशकालार्थाकारनिक
रकरम्बितस्वभावं शब्दब्रह्म भवद्भिरभिप्रेतम् । तथाविधस्य1239 चास्य स
द्भावः श्रोत्रप्रभवप्रत्यक्षात्, इतरेन्द्रियजनिताध्यक्षाद्वा प्रतीयेत् ? न तावत् श्रोत्रप्रभवप्रत्यक्षात्;
तस्य शब्दस्वरूपमात्रगोचरचारितया अगोचरेण तदाकारनिकरेणान्वितत्वस्य तद्ब्रह्मणि प्रति
पत्तुमसमर्थत्वात् । यद् यदगोचरो न तत्तेनान्वितत्वं कस्यचित् प्रतिपत्तुं समर्थम् यथा चक्षु
र्ज्ञान रसेन, अगोचरश्च तदाकारनिकरः श्रोत्रज्ञानस्येति । तदगोचरेणापि तेन तदन्वितत्वप्रति
पत्तौ अतिप्रसङ्ग, सर्वस्य सर्वेणान्वितत्वप्रतिपत्तिप्रसक्तेः । एतेन इन्द्रियान्तरजनिताऽध्यक्षा
दपि तत्प्रतिपत्ति प्रत्युक्ता; शब्दाऽगोचरतया तस्यापि तत्प्रतिपत्तावसमर्थत्वात् । तन्न इन्द्रि
यप्रत्यक्षान् प्रतिनियतरूपादिविषयव्यतिरेकेण अपरं शब्दब्रह्म प्रतीयते ।
नाप्यतीन्द्रियप्रत्यक्षात्, तस्यैवात्राऽसंभवात् । योगिनां योगजं तत्संभवतीति चेत्, न;
योगि-योग-तत्प्रभवप्रत्यक्षाणां सभवे अद्वैताऽभावप्रसङ्गात् । न तत्प्रसङ्ग योग्यवस्थायाम् आत्म
ज्योतीरूपस्यास्य स्वय प्रकाशनात्, इत्यपि मनोरथमात्रम्; तदवस्था-रूप-प्रकाशनत्रयसद्भावे अ
द्वैताऽभावस्य तदवस्थत्वात् । किञ्च, योग्यवस्थाया तस्य तद्रूपप्रकाशनेन ततःप्राक् तद्रूपं प्रका
शते, न वा ? यदि प्रकाशते, तदा1240ऽयत्नसिद्धः सर्वदा सर्वेषां मोक्ष स्यात्, व्योतिःस्वभाव
ब्रह्मप्रकाशो हि मोक्ष, स च अयोग्यवस्थायामपि एवं प्रसज्येत । अथ न प्रकाशते; तदा तत्कि
मस्ति, न वा ? यदि नास्ति, कथं तन्नित्यम् कादाचित्कत्वात् ? यत् कादाचित्कम् न तन्नित्यम्
यथा अविद्या, कादाचित्कञ्च ज्योति स्वरूप ब्रह्मण इति । तदनित्यत्वे च शब्दब्रह्मणोऽप्यनि
त्यत्वप्रसङ्ग तन्मयत्वात्तस्य, अतो द्वैतसिद्धिरप्रतिहतप्रसरा प्रसज्यते, अद्वैतविनाशे द्वैतसिद्धेर
वश्यम्भावित्वात् । अथास्ति; कस्मान्न प्रकाशते–ग्राहकाभावात्, अविद्याभिभूतत्वाद्वा ?
तत्राद्यपक्षोऽनुपपन्न, ब्रह्मण एव तद्ग्राहकत्वात्, तस्य च नित्यतया सदा सत्त्वात्।
143
द्वितीयपक्षोऽप्यसुन्दरः; अविद्याया विचार्यमाणाया अनुपपद्यमानत्वात् । सा1241 हि ब्रह्मणो
व्यतिरिक्ता, अव्यतिरिक्ता वा ? यदि व्यतिरिक्ता; किमसौ वस्तु, अवस्तु वा स्यात् ? न ताव
दवस्तु; अर्थक्रियाकारित्वाद् ब्रह्मवत्, तत्कारित्वेऽप्यस्याः अवस्तु इति नामान्तरकरणे नाम
मात्रमेव भिद्येत । अथ अर्थक्रियाकारित्वमप्यस्या नेष्यते तत्कथं वस्तुत्वापत्तिः ? कथमेवम्
अविद्यया कलुषत्वमिवापन्नम् इत्यादिवचो घटेत ? आकाशे1242 च वितथप्रतिभासहेतुभूतं
वास्तवमेव तिमिरं प्रसिद्धम्, अविद्यायाश्च अवास्तवत्वेन विचित्रप्रतिभासहेतुत्वाऽनुपपत्तितो
दृष्टान्त-दार्ष्टान्तिकयोः साम्याऽसंभवात् यथा विशुद्धमाकाशम् इत्याद्यपि दुर्घटमेव ।
न1243 चाऽनाधेयाऽप्रहेयातिशयस्य ब्रह्मणः तद्वशात् तथाप्रतिभासो युक्तोऽतिप्रसङ्गात् । नाप्य
वस्तुवशाद् वस्तुनोऽन्यथाभावो भवति, अतिप्रसङ्गादेव । अथ वस्तु; तन्न; अभ्युपगम
क्षतिप्रसक्तेः, ब्रह्मा-ऽविद्यालक्षणवस्तुद्वयप्रसिद्धितोऽद्वैताऽभावप्रसङ्गाच्च । अथाऽव्यतिरिक्ता;
तर्हि ब्रह्मणोऽपि मिथ्यात्वप्रसक्तिः, मिथ्यारूपायाः अविद्यातोऽव्यतिरिक्तत्वात् तत्स्वरूपवत्,
इति लाभमिच्छतो मूलोच्छेदः स्यात् । अविद्याया वा सत्यत्वप्रसङ्ग; सत्यस्वभावाद्
ब्रह्मणोऽव्यतिरिक्तत्वात् तत्स्वरूपवत्, अतः कथमस्याः मिथ्याप्रतीतिहेतुत्वम् ? यत् सत्यम्
न तन्मिथ्याप्रतीतिहेतुः यथा ब्रह्म, सत्या च ब्रह्मणोऽव्यतिरिक्तत्वेनाऽविद्येति । अस्तु वा यथा
कथञ्चिदविचारितरमणीयस्वभावा अविद्या, तथापि न तया तत्स्वभावस्यास्य अभिभवः; दुर्बल
स्य हि बलवताऽभिभवो दृष्टः यथा सवित्रा तारानिकरस्य, न चाऽविद्याया बलवत्त्वमस्ति अव
स्तुत्वात् वाजिविषाणवत् । अतोऽसत्त्वादेव अयोग्यवस्थायाम् आत्मज्योतिःस्वरूपस्य शब्दब्रह्मणो
ऽप्रतिभासः । त1244त्र तद्रूप>स्यास्याऽसत्त्वे च योग्यवस्थायां कुतः सत्त्वं स्यात् यतोऽतीन्द्रियप्रत्य
क्षात् तत्प्रतीयेत ?
एतेन स्व1245संवेदनादपि तत्प्रतिपत्तिः प्रत्याख्याता; आत्मज्योतिःस्वभावस्यास्य स्वप्नेऽपि संवे
दनाऽगोचरत्वात्, तद्गोचरत्वे वा अनुपायसिद्ध एव अखिलप्राणिनां मोक्षः स्यात्, तथा
विधस्य हि शब्दब्रह्मणः स्व1246संवेदनं यत् तदेव मोक्षो भवतामभिमतः । न च घटादिशब्दोऽर्थो
144
वा स्वसंविदितस्वभावः, यतस्तदन्वितत्वं स्वसंवेदनतः सिद्ध्यत्, अस्वसंविदितस्वभावतयैवास्य
प्रतिप्राणि प्रसिद्धत्वात् ।
किञ्च, शब्दार्थयोः सम्बन्धे सति शब्देनान्वितत्वमर्थस्य कुतश्चित प्रमाणात् प्रतीयेत, अस
ति वा ? न तावदसति; अतिप्रसङ्गात्, यद् येनासम्बद्धं न तत्तेनाऽन्वितम् यथा सह्येन विन्ध्यः,
असम्बद्धश्च अर्थेन शब्दः इत्यनुमानविरोधानुषङ्गाच्च । अथ सति सम्बन्धे; ननु कोऽयं तस्य
तेन सम्बन्धः–संयोगः, तादात्म्यम्, विशेषणीभावः, वाच्यवाचकभावो वा ? न तावत् संयोगः;
विभिन्नदेशत्वात्, ययोर्विभिन्नदेशत्वं न तयोः संयोगः यथा मलय-हिमाचलयोः, विभिन्नदेश
त्वञ्च शब्दाऽर्थयोरिति । न चेदमसिद्धम्; शब्दस्य श्रोत्रप्रदेशे अर्थस्य च पुरोदेशे प्रतिभास
मानत्वात्, त1247त्सम्बन्धाभ्युपगमे च अनयोर्द्रव्यान्तरत्वसिद्धिप्रसङ्गात् कथं तदद्वैतसिद्धिः स्यात् ?
तादात्म्याभ्युपगमोऽप्ययुक्तः; विभिन्नेन्द्रियग्राह्यत्वात्, ययोर्विभिन्नेन्द्रियग्राह्यत्वं न तयो
स्तादात्म्यम् यथा रूप-रसयोः, विभिन्नेन्द्रियग्राह्यत्वञ्च शब्दार्थयोरिति । न चेदमसिद्धम्;
श1248ब्दाकाररहितस्य घटादेः लोचनविज्ञाने प्रतिभासनात् तद्रहितस्य तु शब्दस्य श्रोत्रज्ञाने । तथा
भूतयोरप्यनयोस्तादात्म्याभ्युपगमे अतिप्रसङ्गात् । शब्दात्मकत्वे चार्थानां शब्दप्रतीतौ सङ्के
ताऽग्राहिणोऽपि अर्थे सन्देहो न स्यात् तद्वत् तस्यापि प्रतिपन्नत्वात्, अन्यथा तत्तादात्म्यानुप
पत्तिः । क्षुरा1249-ऽग्नि-पापाणादिशब्दश्रवणाच्च कर्णस्य कर्त्तन-दाहा-ऽभिघातादिप्रसङ्गः, अन्यथा
तत्तादात्म्यविरोधः । यो यत्साध्यप्रयोजनं न निर्वर्तयति नासौ तेन तादाम्यमनुभवति यथा
रूपेण रसः, न निर्वर्तयति च अर्थसाध्यप्रयोजनं दाहादिकं शब्द इति । तथा, नास्ति शब्दार्थयो
स्तादात्म्यं विभिन्नदेश-काल-आकारत्वात्, यत् तथाविधं न तत्र तादात्म्यम् यथा घट-पटादौ,
तथाविधौ च शब्दार्थाविति । न च विभिन्नदेशत्वं तत्रासिद्धम्; प्राक् प्रसाधितत्वात् । नापि
विभिन्नकालत्वम्; घटाद्यर्थानां तच्छब्देभ्यः प्रागपि सत्त्वप्रतीतेः । नापि विभिन्नाकारत्वम्; तत्र
तस्य सकलजनप्रसिद्धत्वात् । ननु तत्तादात्म्यासम्भवे कथमतोऽर्थप्रतीतिः ? इत्यप्यसाम्प्रतम्;
तदभावेऽप्यस्याः सङ्केतसामर्थ्यादुपपद्यमानत्वात् । वृद्ध1250परम्परातो हि शब्दानां सहजयोग्यता
युक्तानामर्थप्रतीतिप्रसाधकत्वम् काष्ठादीनां पाकप्रसाधकत्ववत् । तन्न तत्र तादात्म्यं घटते ।
नापि विशेषणीभावः; सम्बन्धान्तरेणासम्बद्धानां सह्यविन्ध्यादिवत् तद्भावस्यानुपपत्तेः । वा
च्यवाचकभावस्तु शब्दार्थयोः भेदमेव प्रसाधयति, तमन्तरेण अनयोः तद्भावाऽनुपपत्तेः । तदेवं
145
शब्दार्थयोः अद्वैताविरोधिनः सम्बन्धस्य कस्यचिदपि विचार्यमाणस्याऽनुपपत्तेः न शब्देनान्वि
तत्वमर्थस्य घटते । प्रतीत्या च शब्दान्वितत्वं ज्ञाने परिकल्प्य1251ते, सा चेदन्यत्राप्यस्ति तदपि परि
कल्प्यत्नामविशेषात्, तथा च न सोऽस्ति प्रत्ययो लोके इत्याद्ययुक्तम् । प्रसाधितञ्च लोच
नाद्यध्यक्षे शब्दसंस्पर्शाभावेऽपि स्वार्थप्रकाशकत्वं सविकल्पकसिद्धिप्रघट्टके इत्यलमतिप्रसङ्गेन ।
यदप्युक्तम्1252–सकलव्यवहारोऽपि इत्यादि; तदप्ययुक्तम्; शाब्दव्यवहारस्यैव तदनुविद्ध
त्वेन अनुभवात्, न चक्षुरादिप्रभवस्य ।
यच्चान्यदुक्तम्1253–सुप्तावस्थायाम् इत्यादि; तदप्युक्तिमात्रम्; अद्वैते सुप्रेतरावस्थाया एवाऽ
संभवात्, तत्संभवे अद्वैतविरोधात् । अविद्यातस्तत्र तदविरोधः; इति श्रद्धामात्रम्; अवि
द्याया भेदप्रतिभासहेतुत्वस्य प्रागेव कृतोत्तरत्वात् ।
यदप्युक्तम्1254–ये यदाकारानुस्यूताः इत्यादि; तदप्यसारम्; शब्दाकारानुस्यूतत्वस्य अ
सिद्धेः । प्रत्यक्षेण हि नीलादिकं प्रतिपद्यमानः प्रतिपत्ता शब्दाकारानन्वितमेव प्रतिपद्यते,
कल्पितत्वाच्च अस्याऽसिद्धिः । शब्दाकारान्वितरूपाधाराऽर्थाभावेऽपि हि ते तदन्वितत्वेन त्वया
कल्प्यन्ते, तथाभूताच्च हेतोः कथं पारमार्थिकं ब्रह्म सिद्ध्येत् । साध्य-साधनविकलश्च दृष्टान्तः;
घटादीनामपि सर्वथैकमयत्वस्य एकान्वितत्वस्य चाऽसिद्धेः । न खलु भावानां सर्वथैकरूपानुग
मोऽस्ति, सर्वार्थानां समानाऽसमानपरिणामात्मकत्वात् ।
यदप्यभिहितम्1255–न शब्दाद् व्यतिरिच्यतेऽर्थः इत्यादि; तत्र पक्षस्य प्रत्यक्षबाधा, शब्दाद्
देशादिभेदेनार्थस्य प्रत्यक्षतः प्रतीतेः । तत्प्रतीतावेव प्रतीयमानत्वात् इति हेतुश्चाऽसिद्धः;
लोचनादिज्ञानेन शब्दाऽप्रतीतावपि अर्थस्य प्रतीयमानत्वात् । कथमन्यथा बधिरस्य चक्षुरादि
प्रभवप्रत्यक्षाद् रूपाद्यर्थप्रतीतिः स्यात् ? तन्न शब्दस्वभावस्य ब्रह्मणः सद्भावः कुतश्चित्प्रमा
णाद् घटते ।
अस्तु वा; तथापि शब्द1256परिणामत्वात् जगतः शब्दमयत्वं स्यात् मृत्परिणामत्वाद् घट
स्य मृण्मयत्ववत्1257, शब्दादुत्पत्तेर्वा यथा अन्नमयाः प्राणा इति हेतौ मयङ् विधानात् ? तत्रा
द्यपक्षोऽनुपपन्नः; परिणामस्यैवा1258त्राऽनुपपत्तेः । शब्दात्मकं हि ब्रह्म नीलादिरूपतां प्रतिपद्यमानं
146
स्वाभाविकं शब्दरूपं परित्यज्य प्रतिपद्येत, अपरित्यज्य वा ? प्रथमपक्षे अ1259स्याऽनादिनिधनत्व
विरोध, पौरस्त्यस्वभावविनाशात् । द्वितीयपक्षे तु नीलादिसंवेदनसमये बधिरस्यापि शब्दसवे
दनप्रसङ्ग नीलादेस्तदव्यतिरेकात् । यद् यदव्यतिरिक्तं तन् तम्मिन संवेद्यमाने संवेद्यते यथा
नीलादिसंवेदनावस्थायां तस्यैव नीलादेरात्मा, नीलाद्यव्यतिरिक्तश्च शब्द इति । तम्याऽसंवेदने
वा1260 नीलादेरप्यसंवेदनप्रसङ्ग तादात्म्याऽविशेषात् । अन्यथा विरुद्धधर्माध्यासात् तस्य ततो भेदाऽ
नुषङ्ग, न1261 हि एकस्यानशस्यैकदा एकप्रतिपत्रपेक्षया ग्रहणमग्रहणञ्च युक्तम् विरोधात् । विरुद्ध
धर्माध्यासेऽपि अत्राऽभेदे हिमवद्विन्ध्यादीनामप्यभेदानुषङ्ग । किञ्च, शब्दा1262त्मा परिणाम गच्छन्
प्रतिपदार्थं भेदं प्रतिपद्येत, न वा ? तत्राद्यविकल्पे शब्दब्रह्मणोऽनेकत्वप्रसङ्ग, विभिन्नानेकस्व
भावाऽर्थात्मकत्वात् तत्स्वरूपवत् । द्वितीयविकल्पे तु सर्वेषां नीलादीनां देश-काल-म्बभाव-व्या
पारा-ऽवस्थाभेदाऽभाव प्रतिभासभेदाऽभावश्चानुपज्यते, एकम्बभावात् शब्दब्रह्मणोऽभिन्नत्वात्
तत्स्वरूपवत् । तन्न शब्दपरिणामत्वाज्जगतः शब्दमयत्वं घटते ।
नापि शब्दा1263दुत्पत्ते, तस्य नित्यत्वेन अविकारित्वात्, अविकारिणश्च क्रमेण कार्योत्पाद
कत्वानुपपत्तेर्युगपदेवाऽखिलकार्याणामुत्पत्तिप्रसङ्ग । कारणवैकल्याद्धि कार्याणि विलम्बन्ते
147
नान्यथा, तच्चेदविकलम्, किमपरं तैरपेक्ष्यम् येन युगपन्न भवेयुः ? तदेवं1264 शब्दब्रह्मणः सद्भाव
ग्राहकप्रमाणस्य जगत्प्रपञ्चरचनानिमित्तत्वस्य चाऽसिद्धेः न तदभ्युपगमेन अबाधबोधाधिरूढ
स्यार्थस्यापलापो युक्तः । नापि परमब्रह्माभ्युपगमेन तस्यापि तदसिद्धेरविशेषात् ।
परमब्रह्मवादिनो वेदान्तिन पूर्वपक्ष–
ननु स1265र्व खल्विदं ब्रह्म छान्दोग्यो॰ नेह1266 नानास्ति किञ्चन वृहदा॰
आ1267रामं तस्य पश्यन्ति न तं पश्यति कश्चन वृहदा॰
इत्याद्युपनिषद्वाक्यात् परमब्रह्मणः सद्भावसिद्धेः चेतनाऽचेतनपरि
णामेन जगत्प्रपञ्चरचनानिमित्तत्वमुपपद्यते । चेतनो हि परिणा
मोऽस्य कर्मात्मानः, अविप्रतिपत्त्या तत्र सर्वेषां चैतन्यान्वय
प्रसिद्धेः, अचेतनस्तु पृथिव्यादिमहाभूतरूपः । न चैकत्वे ब्रह्मणः कथमयं नानारूपः परि
णामः ? इत्यभिधातव्यम्; सुव1268र्ण-क्षीरादेरेकत्वेऽपि कटक-दध्यादिविचित्रपरिणामोषलम्भात्,
तदेवेदं सुवर्ण कटकादिरूपतया परिणतम्, तदेवेदं क्षीरं दधीभूतम् इति प्रतीतेः । क्षीरदध्नो
स्तादात्म्ये किन्न युगपत्प्रतिभासः कटकसुवर्णवत् नीलपीताद्याकारैकवस्तुवद्वा ? इत्यप्ययु
क्तम्; देशचित्रस्यैवाऽर्थस्य युगपत्प्रतिभासार्हत्वात्, कालचित्रस्य तु स्वात्मभूतेनैव क्रमेणावष्ट
ब्धत्वान्न युगपत्प्रतिभास ।
नन्वेकस्य कथं क्रम ? अनेकस्य कथम् ? न हि घटपटादीन् विहाय अन्यः कश्चित्क्रमोऽ
स्ति । स हि तेषां स्वरूपम्, धर्मो वा स्यात् ? स्वरूपञ्चेत्; किमेकैकशः, अनेकेषां वा ?
यदि एकैकश; घटप्रतीतावपि क्रमप्रतीतिः स्यात् । अनेकेषां चेत्; तर्हि युगपत्प्रतिभासाना
मपि अनेकार्थानां क्रमप्रतीतिः स्यात् । अथ धर्मः; स किं कारणान्तराधीनः, प्रमातृ1269कल्पनाय
148
त्तो वा ? तत्राद्यपक्षोऽयुक्त; तदुत्पत्तौ ज्ञानव्यतिरेकेण कारणान्तरस्याऽनुपलभ्यमानत्वात् ।
प्रमातृकल्पनायत्तत्वे तु एकत्वेऽप्यसौ न विरोधमध्यास्ते, सर्वत्र तत्कल्पनानुसारेणैव क्रमेणैते
प्रतिभाता, युगपदेते प्रतिभाताः इत्यादिव्यवहारप्रसिद्धे । ननु चैकत्वे ब्रह्मणो देश1270कालचित्रता
विरुद्ध्यते, तस्यां वा तदेकत्वमिति चेत्, न, चित्रपटादीनां देश-कालवैचित्र्येऽपि एकत्वो
पलम्भात् । प्रतिभासभेदोऽपि एकस्य न विरोधमास्कन्दति, निश्चितैकत्वम्यापि पादपस्य दूरा
सन्नपुरुषापेक्षया विभिन्नप्रतिभासविषयत्वप्रतीते । सामर्थ्यभेदोऽपि एकत्वं न विरुणद्धि, ज1271ल
निधेरेकस्यापि वीची-तरङ्ग-बुद्बुद-फेनाद्यनेककार्यकरणे सामर्थ्यभेदाध्यवसायात् ।
न चैक1272त्वे तस्य विचित्रसृष्टिविधानम् उत्कृष्टा1273ऽपकृष्टप्राण्युत्पादनम् नैर्घृण्यहेतुकनिरति
शयनरकादिदु खकरणञ्चाऽनुपपन्नम्; सापेक्षस्य कर्तृत्वात् । स हि कर्मात्मानुष्ठितधर्मावर्म
सहायो विचित्रां सृष्टिमुत्पादयति, कर्मात्मानो हि विहित-निषिद्ध1274कर्मानुष्ठातृत्वेन प्रतिप्राणि
प्रसिद्धाः । यद्यपि एकरूपब्रह्मविवर्ता ते, तथापि अविद्यया भेदमिवापादिता कर्मणां कर्तृत्वेन
तत्फलानाञ्च भोक्तृत्वेन अवधार्यन्ते । अतस्तान् पुण्याऽपुण्योपेतान् सार्वज्ञ्यज्ञानेनाऽऽकलय्य
उक्तप्रकारं स1275र्गमारभमाणस्यास्य न नैर्घृण्याद्युपालम्भो ज्यायान् । स्वभा1276वादेव वा उर्णनाभ
इवांशूनां कारणान्तरनिरपेक्षं ब्रह्म जगद्वैचित्र्यस्य कारणम् ।
149
यदि चार्थानां भेदो नाऽविद्याकृतः किन्तु वास्तवः, तदा तत्र प्रमाणं वक्तव्यम्–तच्च प्रत्य
क्षम्, अनुमानं वा स्यात् ? न तावत्प्रत्यक्षम्; व्यावृत्तिरूपे 1277भेदेऽस्य प्रवृत्त्यनुपपत्तेः, पर
स्परव्यवच्छेदो हि भेद अयम् अयं न भवति, 'अस्मादयं भिन्नः इति । स च प्रत्यक्षस्याऽ
विषय, विधिविषयत्वात्तस्य, आ1278हुर्विधातृ प्रत्यक्षं न निषेद्धृ विपश्चितः
इत्यभिधानात् ।
किञ्च, अर्थानां भेदः क्रमेण गृह्येत, यौगपद्येन वा ? न तावद् यौगपद्येन; तस्य प्रतियो
गिग्रहणसापेक्षत्वात्, न च प्रतियोग्यग्रहणे तद्ग्रहणापेक्षो भेदो अर्थस्वरूपग्रहणमात्राद् ग्रहीतुं
शक्यः, अतिप्रसङ्गात् । न च आश्रय-प्रतियोगिनोर्युगपद् ग्रहणं संभवति; प्रतियोगिप्रतिपत्तेः
भेदाश्रयार्थस्वरूपप्रतिपत्तिपूर्वकत्वात्, तदप्रतीतौ अयमस्माद् भिन्नः इति प्रतीतेरनुपपत्तेः ।
नापि क्रमेण; इतरेतराश्रयत्वप्रसङ्गात्–घटप्रतिपत्तौ हि तद्व्यवच्छेदेन पटादिप्रतिपत्तिः, तत्प्र
तिपत्तौ च पटादिव्यच्छेदेन घटप्रतिपत्तिरिति । तन्न प्रत्यक्षेण भेदप्रतिपत्तिः ।
नाप्यनुमानेन; अस्य प्रत्यक्षपूर्वकत्वात् । सम्बन्धप्रतिपत्तिपूर्वकं हि अनुमानं प्रवर्तते,
न चाऽविषये प्रत्यक्षात् सम्बन्धप्रतिपत्तिर्युक्ता । न च भेदेनाऽविनाभूतं किञ्चिल्लिङ्गमस्ति ।
न च सुख-दुःखादिप्रतीत्यन्यथानुपपत्त्या आत्मादेर्भेदानुमानं युक्तम्; तस्या मिथ्यारूपत्वात्,
अतो भेदोऽप्यपारमार्थिक एव आत्मादेः सिद्ध्येन्न वास्तवः ।
किञ्च, असौ भेदः पदार्थेभ्यो भिन्नः, अभिन्नो वा स्यात्, उभयरूपः, अनुभयरूपो वा ?
यद्याद्यः पक्षः; तत्रापि किमसौ स्वतो भिद्यते, भेदान्तरेण वा ? यदि स्वतः; अर्थैः किमप
राद्धम् येनैषां स्वतो भेदो नेष्यते ? अथ भेदान्तरेण, तदा अनवस्था, तस्याप्यपरभेदान्तरेण
अर्थेभ्यो भेदप्रसङ्गात् । अथ अभिन्न; तदा अर्थमात्रं भेदमात्रं वा स्यात् । नाप्युभयरूपः;
उभयपक्षनिक्षिप्तदोषानुषङ्गात्, भेदाऽभेदयोः परस्परपरिहारस्थितिलक्षणत्वेन एकत्रैकदा संभवा
ऽभावाच्च । नाप्यनुभयरूप; विधि-प्रतिषेधयोः एकतरप्रतिषेधे अन्यतरविधेरवश्यम्भावित्वात् ।
150
किञ्च, अखिलार्थानाम् एक एव भेद, प्रत्यर्थ भिन्नो वा ? यद्येक एव; तर्हि तस्याऽभेदात्
तेषामप्यभेद एव स्यात् । अथ प्रत्यर्थ भिन्न, कि स्वत, भेदान्तरेण वा ? पक्षद्वयेऽपि प्राक्
प्रतिपादितमेव दोषद्वयं द्रष्टव्यम् । ततो भेदाऽऽग्रहं परित्यज्य अभिन्नमेकं परमब्रह्मलक्षणं
पारमार्थिकं तत्त्वं प्रतिपत्तव्यमिति ।
ब्रह्माद्वैतस्य खण्डनम्–
अत्र प्रतिविधीयते । यत्तावदुक्तम्1279–चेतनाऽचेतनपरिणामेन इत्यादि, तदसमीचीनम्;
अत्र परिणामवाचोयुक्तेरेवाऽसंभवात् । परिणामो हि पू1280र्वपूर्वधर्मपरि
त्यागेन धर्मान्तरस्वीकार । ब्रह्म चेत् पूर्व चिद्रूपं प1281रित्यज्य आकाशा
दिस्वरूपं स्वीकुरुते, तदा ब्रह्मरूपतैवाऽनेन परित्यक्ता स्यात्, चिदा1282नन्दमयं हि ब्रह्म उच्यते ।
अथ स्वरूपाऽपरित्यागेनैव आकाशादिरूपतया तत् परिणमते, तन्न, इत्थम्भूतस्य परिणामस्य
क्वचिदप्यप्रतिपत्ते । कार्यमेव हि तेन इत्थमर्थान्तरभूतमुत्पादितं स्यात्, तथा च उपादाना
न्तरसिद्धि तद्व्यतिरिकेण तदनुपपत्ते इत्यद्वैतहानि, ब्रह्मोपादानकारणं जगत् इति स्व
वचनव्याधातश्च ।
किञ्च, क्षीर-सुवर्णादे परिणामिन कालपरिवास-सुवर्णकारकरव्यापारादिसहकारिस
व्यपेक्षस्य परिणामे प्रवृत्तिर्दृष्टा, ब्रह्मणश्च सहकार्यभावात् कथं तत्र प्रवृत्ति, परिणामस्य निष्प
त्तिर्वा ? तत्सद्भावे वा अद्वैतहानिः । अथ इतरपरिणामिपदार्थविलक्षणत्वात्तस्य न दोषो
ऽयम्, इदमेव हि तस्य माहात्म्यम्–यदन्यानपेक्षमपि तत् तथाविध1283 परिणामं प्रतिपद्यते, तन्न;
दृष्टानुसारेणैव अदृष्टार्थकल्पनोपपत्ते । य कस्यचित् कदाचिदपि परिणामिन स्वभावो न
दृष्ट सोऽस्यास्ति इति केनावष्टम्भेन कल्प्यते ? उपादानान्तरस्याऽनुपपत्तेरिति चेत्, न;
तदुपपत्तेर्निषेधाऽसंभवात्, दध्यादौ क्षीरादेरुपादानत्वप्रतीतेः । यदि च अन्यदुपादानान्तरं
नास्ति तथापि ब्रह्मणो यत् प्रमाणेनाऽनुपपन्नं रूपं तत् कथं घटेत ? स्वभावतश्चास्य परिणामे
प्रवृत्तौ तदनुपरतिप्रसङ्ग, सदैकरूपपरिणामश्च स्यात् ।
कि1284ञ्च, सर्वाऽपि प्रेक्षावत्प्रवृत्ति प्रयोजनवत्त्वेन व्याप्ता । ब्रह्मणश्च विश्वप्रपञ्चरचने कि कि
ञ्चित् प्रयोजनमस्ति, न वा ? यदि नास्ति; तदा नास्य प्रेक्षापूर्वकारिता, प्रेक्षापूर्वकारी हि न
प्रयोजनमनुद्दिश्य कदाचिदपि प्रवर्तेत, अन्यत्र जडात् । द्विविधा हि प्रवृत्ति–जडस्य, इतरस्य
च । तत्र जड1285प्रवृत्तिः नित्यं परायत्तैव, न हि यावत्स्वप्रयोजनमुद्दिश्य न चेतनेन प्रेर्यते तावज्जडः
151
क्वचित्प्रवर्तते, न च ब्रह्मणो जडत्वमङ्गीक्रियते, प्रेरकस्याऽन्यस्य प्रसङ्गतः अद्वैतहानिप्रसङ्गात् ।
ननु चेतनस्यापि स्वापादिदशायां तदन्तरेण प्रवृत्तिर्दृश्यते; इत्यप्यसमीक्षिताभिधानम्; पूर्वाऽभ्य
स्तस्वप्रयोजनप्रवृत्तिनिबन्धनत्वात् तत्प्रवृत्तेः, अन्यथा अनभ्यस्तेऽपि विषये तदा प्रवृत्तिः
स्यात् । प्रयोजनवत्त्वे च ब्रह्मण साकाड्क्षत्वात् कृतार्थता न स्यात् । प्रयोजनं हि इष्टं साध्य
मुच्यते, सर्वथा कृतार्थस्य च साध्याऽभावात् तद्विरुद्ध्यते ।
किञ्च, ब्रह्म सावयवम्, निरवयवं वा ? न तावत् सावयवम्; चिद्रूपत्वात्, नहि चितोऽ
वयवानां सम्भवोऽस्ति, तत्संभवे वा अस्या कार्यत्वप्रसङ्गात् नित्यत्वक्षतिः । निरवयवत्वे च
सर्वात्मना प्रथममेव आकाशादिपरिणामं प्रतिपन्नस्य स्वरूपप्रच्युतितो जडत्वप्रसक्ते लाभमिच्छ
तो मूलोच्छेदः परिणामान्तराऽसङ्क्रमश्च स्यात्, न हि जडस्यास्य आकाशरूपतां गतस्य केनचि
दप्रेरितस्य अतो व्यावृत्य परिणामान्तरे वृत्तिर्घटते, न चान्यस्तद्व्यतिरिक्तः कश्चित् प्रेरकोऽस्ति
द्वैतप्रसङ्गात् । ततोऽयुक्तमिदं सृष्टिक्रमकथन1286म्–ब्रह्मणः प्रथम आकाशलक्षणः परिणामः,
तस्माद्वायु, ततस्तेज, ततो जलम्, ततः पृथिवी, ततो नानाविधौषधयः, ततो जरायुजाण्डजो
द्भेदजादिभेदेन नानाविध शरीरादिसर्ग विषयसर्गश्च इति । ब्रह्मपरिणामत्वे च आकाशादीनां
कर्मात्मनाञ्चाऽभेद, कारणस्याभिन्नत्वात् । न हि अभिन्नस्वरूपादुपादानाद् भिन्नजातीयस्यो
त्पत्तिर्युक्ता, वह्नेर्जल-तेजसोरुत्पत्तिप्रसङ्गात् । भोग्यभोक्तृभावश्च एतेषामनुपपन्नः; कर्मात्मानो
भोक्तारः, भूतानि भोग्यानि इति । न हि तस्मात्तेषामभेदे विरुद्धस्वभावद्वयसंभव, तत्संभ
वे वा विरुद्धधर्माऽध्यासाद् ब्रह्मणो नैकत्वम् ।
यदप्युक्तम्1287–सुवर्ण-क्षीरादेरेकत्वेऽपि कटक-दध्यादिविचित्रपरिणामवदत्रापि सर्वं घटते;
तदप्युक्तिमात्रम्, तस्य अनेकस्वभावत्वे कथञ्चिदुत्पत्ति-विनाशवत्त्वे च सति विचित्रपरिणाम
त्वोपपत्तेः सर्वथैकस्वभावस्य अनुत्पत्ति-विनाशधर्मणश्चार्थस्यैवाऽसंभवात् खरविषाणवत् । क्रम
श्च अर्थानां धर्मः पराधीनोऽनेकस्थः । स च द्वेधा–देशक्रमः, कालक्रमश्च । तत्र युगपद्भाविनां
देशप्रत्यासत्तिरूपो देशक्रम, यथा वृद्धा एते क्रमेणोपविष्टाः इत्यादिप्रतीत्यारूढः । कालप्रत्या
सत्तिविशिष्टार्थानां तु कालक्रमः, क्रमेणोत्पद्यन्ते वर्णाः क्रमेणोत्पद्यन्ते स्थास-कोशादयः
इत्यादिप्रतीतिसमधिगम्य । युगपत्प्रतिभासमानानेकार्थानां किन्न क्रमप्रतीतिरिति चेत् ?
कालस्य उपाधेरभावात् । यन्निबन्धना हि या प्रतीतिः सा तदभावे न भवति यथा देशनिबन्धना
क्रमप्रतीतिः देशाभावे कालनिबन्धना चेयं प्रतीतिरिति । चित्र1288पट-दूरासन्नपादपा-ऽम्भोनिधि
152
प्रभृतीनामपि सर्वथैकस्वभावत्वमसिद्धम्, चित्ररूपत्वात् विशदेतरप्रतिभासविषयत्वात् साम
र्थ्यभेदाच्चात्र कथञ्चिद् भेदप्रसिद्धे ।
किञ्च, ब्रह्मणश्चित्ररूपत्व विभिन्नप्रतिभासविषयत्वं सामर्थ्यभेदश्च अवस्थानां भेदे सति
स्यात्, अभेदे वा ? न तावदभेदे, एकस्यामप्यवस्थायां तत्प्रसङ्गात् । भेदे चेत्, तर्हि तासा
मन्योन्यं भेदप्रसाधनाय इतरेतराभावादिरप्यायात इति सुष्ठु प्रसाधितमद्वैतम् तत्स्वरूपस्य
विधिरूपत्वेन प्रतिषेधसाधकत्वाऽयोगात् । अस्तु वा यथाकथञ्चित्तासामन्योन्यं भेद; तथापि
अवस्थावत ता भिन्ना, अभिन्ना, उभयम्, अनुभयं वा ? भेदे तस्य अवस्थाः इति व्यप
देशो न स्यादनुपकारात्, उपकारे वा अनवस्था । अभेदे, क्रिमवस्थातादात्म्येन अवस्थाता
स्थित, अवस्थातृतादात्म्येन अवस्था वा ? प्रथम1289पक्षे अवस्थातुरेकत्वानुपपत्ति तद्वत्तस्यापि
भेदप्रसङ्गात्, न हि भिन्नतादात्म्येनावस्थितं तत्स्वरूपवदभिन्नं युक्तम् अतिप्रसङ्गात् । द्वितीय
पक्षे तु अवस्थातैव नाऽवस्था, न हि अभिन्नतादात्म्येनावस्थितं तत्स्वरूपवद् भिन्नं भवितुमर्हति
तत्स्वरूपस्यापि भेदप्रसङ्गात् । उभयपक्षेऽपि उभयदोष । अनुभयपक्षस्त्वयुक्त; विधि-प्रतिषेध
धर्मयो एकतरप्रतिषेधे अन्यतरविधेरवश्यम्भावित्वेन एकत्रैकदा उभयप्रतिषेधानुपपत्ते ।
यदपि–क1290र्मात्मानुष्ठितकर्मसहायस्य कर्तृत्वात् इत्याद्युक्तम्1291, तदप्ययुक्तम्; यत कर्मा
त्मनां कर्मणाञ्चोत्पाद तदायत्त एव, तद्व्यतिरेकेणाऽन्यस्याऽनभ्युपगमात् । तत्र किं प्रथमं
कर्मात्मनो निर्माय कर्मभिर्योजयति, कर्माणि 1292वोत्पाद्य कर्मात्मन सृजति ? न तावत् प्रथमम्
अनुष्ठात्रभावात् कर्माणि स्रष्टुं शक्यन्ते, कर्मसम्बन्धञ्च विना नाऽनुष्ठातारो भिन्ना कल्पयितुं
शक्यन्ते इति इतरेतराश्नयत्वान्न कस्यचित् सृष्टि स्यात् । अविद्यया भेदमिवापादिता
इत्यादि चातीव दुर्घटम्, तस्यास्ततो व्यतिरेकाऽव्यतिरेकपक्षयोरनुपपत्ते, तथा तदनुपप
त्तिश्च शब्दाद्वैतनिराकरणप्रघदृके1293 प्रपञ्चत प्रतिपादिता इत्यलमतिप्रसङ्गेन ।
किञ्च, अज्ञानस्वभावाऽविद्या ज्ञानस्वभावं ब्रह्म च, न च ज्ञानाऽज्ञानयो भावाऽभावयोरिव
क्वचित्तादात्म्यं दृष्टम् । न च इत्थमनिर्वचनीयाऽविद्या इत्यभिधातव्यम्, वस्तुनो भेदाऽभेदाभ्यां
विचार्यमाणत्वोपपत्तेः, न चावस्तुत्वमस्या संगच्छते, सकलभेदप्रपञ्च निष्पादयन्त्या यदि
अवस्तुत्वमविद्याया तदा ब्रह्मणोऽप्यवस्तुत्वं स्यात् ।
किञ्च, ब्रह्मस्वरूपाऽप्रवेदनप्रभवोऽविद्याप्रादुर्भाव, अविद्याप्रादुर्भावप्रभवं वा ब्रह्मस्वरूपा
ऽप्रवेदनम् ? न तावदाद्यः पक्ष; नित्योदितत्वेन ब्रह्मण स्वरूपाऽप्रवेदनाऽसंभवात् । नापि
द्वितीय, नित्योदिते तस्मिन् प्रकाशमाने मध्यन्दिनावस्थित इवाऽर्के तस्यास्तमस्तुल्याया प्रादु
153
र्भावाभावात् । अनादित्वात्तस्या नायं दोषश्चेत्; न; एवमपि तमः-प्रकाशयोरिव ब्र
ह्मा-ऽविद्ययोः सहावस्थानाऽनुपपत्तेः । कर्मात्मनाञ्च अविद्यास्वभावत्वे कथमयं विचारात्मको
विवेकः अविद्यात्मनो विद्यात्मकविचारविरोधात् ? कुतश्चास्योत्पत्तिः–अविद्यात एव, अन्यतो
वा ? न तावदन्यतः; अविद्याव्यतिरेकेण अन्थस्यानभ्युपगमात् । अथ अविद्यैव एवंविध
विद्योपायः; तन्न; विरोधात्, न हि तमः तेजःप्रकाशोपायः प्रतीयते ।
यच्चान्यदुक्तम्1294–स्वभावादेव वा ऊर्णनाभ इवांशूनां कारणान्तरनिरपेक्षं ब्रह्म जगद्वैचित्र्य
कारणम्; तदप्युक्तिमात्रम्; ऊर्णनाभ1295स्य तन्तूत्पादने अन्तर्बहिःकारणापेक्षाप्रतीतेः तत्र तदन
पेक्षत्वासिद्धेः, ततः कथं तद्दृष्टान्तावष्टम्भेन ब्रह्मणस्तदनपेक्षस्य स्वभावतो जगद्वैचित्र्यहेतुत्वं1296
प्रसाधयितुं शक्यम् ? स हि प्राणिहिंसालाम्पट्यतो वंशकुड्यादिकं बहिःकारणकलापं समा
साद्य अन्तर्गतं लालारूपं पुद्गलप्रचयं प्राणिभक्षणप्रयोजनमुररीकृत्य दीर्घीकुर्वन्नुपलभ्यते ।
ततः सहकारि-प्रयोजनानपेक्षस्य उपादानरूपस्य ब्रह्मणो जगद्वैचित्र्यमभ्युपगच्छन्नयम् उपेक्ष
णीय एव, दृष्टहानेः अदृष्टपरिकल्पनायाश्चाऽनुषङ्गात् ।
यदप्युक्तम्1297–भेदे प्रत्यक्षमनुमानं वा प्रमाणं1298 वर्तेत इत्यादि; तत्र प्रत्यक्षत एव भेदः
प्रतीयते, अक्षव्यापारानन्तरप्रभवप्रत्यये अन्योन्यासंसृष्टस्य नीलादेः प्रतिभासनात्, पर
स्पराऽसङ्कीर्णताप्रतिभास एव च भेदप्रतिभासः । न च अन्योन्यव्यावृत्तिर्भेदः किन्तु पदार्थ
स्वरूपम्, त1299द्धि स्वकारणपरम्परातः त्रैलोक्यविलक्षणस्वभावमेवोत्पन्नम् । तथाभूतञ्च तत्
चेतनात्मकम् अहङ्कारास्पदं ग्राहकाकारमन्तः प्रतिभासते नीलादिकं तु ग्राह्याकारं बहिः ।
नहि तदुभयं मुक्त्वा अद्वैतं कस्यचित्स्वप्नेऽपि किञ्चित्प्रतिभासते । ननु यदि पदार्थस्वरूपमेव
भेदः तर्हि प्रथमाऽक्षसन्निपाते तत्स्वरूपप्रतिपत्तौ अयमस्माद् भिन्नः इति किमिति न प्रतीयते
इति चेत् ? पदार्थान्तरग्रहणसापेक्षत्वाद् अभेदवत्, यथैव हि प्रथमाऽक्षसन्निपाते प्रतीतोऽपि
सत्सामान्यलक्षणोऽभेदः अर्थान्तराऽप्रतीतौ सत् सत् इति अनुगतात्मना नोल्लिखति, तथा
भेदोऽपि । अस्तु वा अन्योन्याभावरूपो भेदः; तथापि अस्य प्रत्यक्षतः प्रतीतिः न विरुद्ध्यते,
सत्स्वरूपेणेव असत्स्वरूपेणाप्यर्थानां प्रत्यक्षे प्रतिभासनात् । न ख1300लु स्वरूपेण सत्त्वमेव अर्थानां
154
प्रत्यक्षे प्रतिभासते न पुनः पररूपेणाऽसत्त्वम्, तदप्रतीतौ तेपामप्यप्रतीतिप्रसङ्गात् स्व1301पररूपोपा
दानापोहापाद्यत्वाद् वस्तुनो वस्तुत्वस्य ।
यच्चान्यदुक्तम्1302–क्रमेणासौ गृह्यते युगपद्वा इत्यादि; तदप्येतेनैव प्रत्युक्तम्; उक्तन्यायेन
युगपद्भेदप्रतिभाससंभवात् । प्रतियोग्यप्रतिपत्तौ कथं भेदः तत्सापेक्ष प्रतीयते ? इत्यप्यसुन्दरम्;
यतो भेदव्यवहार एव परापेक्षो न तत्स्वरूपम्, तद्धि स्वकारणकलापात् प्रतियोगिग्रहणनिर
पेक्षमेवोत्पन्नम्, कथमन्यथा अभेदेऽपि इतरेतराश्रयो न स्यात्–भेदापेक्षा1303 हि सामान्यसिद्धि,
तदपेक्षा च भेदसिद्धिरिति ? सङ्कोचितप्रसारिताङ्गुल्यादौ च प्राक्-प्रध्वंसाभावरूपः क्रम
भावी भेद क्रमेणैव सुस्पष्टमाभासते ।
यच्चोक्तम्1304–अखिलार्थानाम् एक एव भेदः प्रत्यर्थं भिन्नो वा इत्यादि; तदप्यसाम्प्रतम्;
एकत्वविरोधलक्षणत्वाद् भेदस्य, यत्र हि ऐक्यविरोधः तत्र भेदशब्द प्रयुज्यते यथा नीलाद्
भिन्नं पीतम् इत्यादौ । स कि धर्मिणो भिन्नोऽभिन्नो वा इत्यादिविकल्पसंहतिरपि अने
कान्तसमाश्रयणात् प्रत्याख्याता, न खलु धर्म-धर्मिणोः सर्वथा भेदोऽभेदो वा संभवति इत्यग्रे
वक्ष्यते । कथञ्चैवंवादिनः अभेदः सिद्ध्येत् भिन्नाऽभिन्नादिविचारस्य तत्रापि कर्तुं श1305क्यत्वात् ?
तथाहि–अयमभेदः भेदेभ्यो भिन्नः, अभिन्नो वा स्यात् ? यद्यभिन्न, तदाऽस्य अभेदरूपताऽ
नुपपत्तिः भेदस्वात्मवत्तावद्धा भेदप्रसङ्गात् । अथ भिन्नः; तन्न; भेदेभ्यो भिन्नस्य अभेद
स्याऽप्रतीतेः, अन्यथा विप्रतिपत्त्यभावप्रसङ्ग, न हि घटात् पटे भिन्ने प्रतीयमाने कश्चिद्
विप्रतिपद्यते ।
किञ्च, असौ ततो भिन्न प्रत्यक्षेण प्रतीयेत, अनुमानेन वा ? प्रत्यक्षेण चेत्, किं भेदस्व
रूपग्राहिणा, अन्येन वा ? न तावदन्येन, तथाभूतस्यास्य असंवेद्यमानत्वात्, न हि अन्तर्ब
हिर्वा भेदस्वरूपाऽनवभासिप्रत्यक्षं स्वप्नेऽपि सवेद्यते नीलसुखादिभेदस्वरूपावभासिन एवास्य
सदा संवेदनात् । भेदस्वरूपग्राहिणाऽपि तेन युगपत, क्रमेण वा1306 अभेद प्रतीयेत ? न तावद् युग
पत्, द्वयप्रतीतेरभावात्, न खलु सर्वथा भिन्नौ भेदाऽभेदौ युगपत् क्वचिदपि प्रत्यक्षे प्रतिभा
सेते इत्यनेकान्तसिद्ध्यवसरे प्रतिपादयिष्यते । नापि क्रमेण, प्रत्यक्षस्य एकक्षणस्थायितया
क्रमेणाप्यतः तत्प्रतिपत्तेरसभवात् । तन्न प्रत्यक्षतोऽभेदप्रतिपत्तिर्घटते । नाप्यनुमानत, प्रत्यक्षाऽ
भावे तस्याप्यनुपपद्यमानत्वात् तत्पूर्वकतया तस्य भवद्भिरभ्युपगमात् ।
किञ्च, अभेदो नाम द्वितीयापेक्ष, तदग्रहे कथमसौ ग्रहीतुं शक्योऽतिप्रसङ्गात्, यो
यदपेक्षो धर्मः नासौ तदग्रहे1307 ग्रहीतुं शक्य यथा दण्डाग्रहे दण्डित्वम्, द्वितीयापेक्षश्च अभेद
लक्षणो धर्म इति । यथाप्रतीति अभेदसिद्ध्यभ्युपगमे च भेदसिद्धिरपि त1308थैवाऽभ्युपगन्तव्या
155
इति सिद्धः प्रत्यक्षत शरीरादिभेदवद् आत्मनोऽपि भेद । विभिन्नसुख-दुःखादिप्रतीत्यन्य
थानुपपत्तेश्च; न चेयं मिथ्या असन्दिग्धाऽवाध्यमा1309नस्वरूपत्वात् आत्मप्रतीतिवत् । आ1310त्मनोऽ
भेदाभ्युपगमे च एकस्मिन् सुखिते सर्व जगत् सुखितं स्यात्, दुःखिते च दुःखितम्, बद्धे
बद्धम्, मुक्ते मुक्तम्, प्रवृत्ते प्रवृत्तम्, निवृत्ते1311 च निवृत्तम्, न चैवमस्ति, अ1312तोऽस्ति आत्मनो
वास्तवो भेदः । अन्यथा स एव सुखी दुःखी बद्धो मुक्त प्रवृत्तोऽप्रवृत्तश्च इति प्राप्नोति, न
चैतद् युक्तम्, परस्परविरुद्धवर्माणां नित्यनिरंशैकरूपे वस्तुनि असंभवात् । न च कल्पि1313ता
काशभेदवद् आत्मन्यपि कल्पितभेदात् सर्वमिदमुपपत्स्यते इत्यभिधातव्यम्; आकाशस्याऽ
बाधितप्रमाणप्रसिद्धस्वरूपस्य वास्तवप्रदेशप्रसिद्धेः घटाकाशम्, पटाकाशम् इत्यादिव्यवहारो
युक्तः, ब्रह्मणस्तु कुतश्चिदपि प्रमाणादप्रसिद्धेः खपुष्पवत् न कल्पितोऽपि भेदः संभवेत् ।
योऽपि सर्व खल्विदं ब्रह्म इत्याद्यागमः तत्प्रतिपादकः प्रतिपादितः1314; सोऽपि द्वैतवि
पयत्वाद् भेदमेव प्रसाधयति, नहि वाच्य-वाचक-प्रतिपाद्य-प्रतिपादकानां मध्ये अन्यतमस्याप्य
पाये प्रमाणभूताऽऽगमसत्ता उपपद्यते ।
किञ्च, सकलशरीरेषु आत्मन एकत्वे शरीरभेदेऽपि प्रतिसन्धानप्रसङ्गः, यथैव हि एक
स्मिन् शरीरे प्रदेशभेदेऽपि एकत्वादात्मनः प्रतिसन्धानम्, एवं शरीरभेदेऽपि स्यात् । न च
कल्पितभेदानां जीवानां भिन्नत्वात् कल्पितप्रदेशभेदवत् प्रतिसन्धानाऽभावः; यतः प्रदेशानां
भेदे यद्यपि अन्योन्यं प्र1315तिसन्धानं नास्ति तथापि तद्वर्तिप्रदेश्यपेक्षया तदस्ति, एवं जीवानां
भेदे परस्परप्रतिस1316न्धानाऽभावेऽपि तदनुस्यूताऽऽत्मापेक्षया तत् स्यादिति । ततः अ1317द्वैताद्याग्रह
ग्रहाभिनिवेशं परित्यज्य अबाधवोधाधिरूढो बाह्यार्थो यथाप्रतीति अभ्युपगन्तव्यः, अन्यथा
अप्रामाणिकत्वप्रसङ्ग । अतः सिद्धो द्रव्यपर्यायात्मार्थो विषयः । कस्याऽसौ विषयः
इत्यत्राह–विषयिणो द्रव्य-भावेन्द्रियस्य । अथ कि द्रव्येन्द्रियम् ? इत्याह–द्रव्येन्द्रियं पुद्
गलात्मकम् । रूप1318रसगन्धस्पर्शवन्तो हि पुद्गलाः तदात्मकं तत्परिणामविशेषस्वभावम् ।
156
अत्यन्तभिन्नजातीयपृथिव्याद्यारब्धत्वमिन्द्रियाणाम् इति नैयायिकस्य पूर्वपक्ष तन्निरसनञ्च–
ननु च इन्द्रियाणा1319मविशेषत पुद्गलात्मकत्वमयुक्तम्, अत्यन्तभिन्नजातीयेभ्यः पृथिव्या
दिभ्योऽत्यन्तभिन्नजातीयानां चक्षुरादीनामाविर्भावविभावनात् । तथा
च न्यायभाष्यम्–पृथिव्यप्तेजोवायूना घ्राणरसनचक्षुःस्पर्शनेन्द्रिय
भावा1320त् भावः इति । अमुमेवा1321र्थमनुमानतः समर्थयते–
पा1322र्थिवं घ्राणम् रूपादिषु सन्निहितेषु गन्धस्यैवाऽभिव्य1323ञ्जकत्वात्, यद्
यत्तथाविधम् तत्तत् पार्थिवं दृष्टम् यथा नागक1324र्णिकाविमर्दककरतलादि,
रूपादिषु सन्निहितेषु गन्धस्यैवाऽभिव्यञ्जकञ्च घ्राणम्, तस्मात् पार्थिवमिति । आप्यं रस1325नम्
रूपादिषु सन्निहितेषु रसस्यैवाऽभिव्यञ्जकत्वात् लालावत् । च1326क्षुस्तैजस रूपादिषु सन्निहितेषु
रूपस्यैवाऽभिव्यञ्जकत्वात् प्रदीपवत् । वा1327यव्यं स्पर्शनं रूपादिषु सन्निहितेषु स्पर्शस्यैवाऽभिव्य
157
ञ्जकत्वान् तोयशीतस्पर्शव्यञ्जकवाय्ववयविवत् । श्रोत्रस्य तु पुद्गला1328त्मकत्वम् अतीवाऽनुप
पन्नम्; शब्दस्य स्वसमानजातीयविशेषगुणवतैव इन्द्रियेण ग्राह्य1329त्वोपपत्तेः; तथाहि–शब्दः स्व
समानजातीयविशेषगुणवता इन्द्रियेण गृह्यते, सामान्यविशेषवत्त्वे सति बाह्यैकेन्द्रियप्रत्यक्षत्वात्,
बा1330ह्यैकेन्द्रियप्रत्यक्षत्वे सति अनात्मविशेषगुणत्वाद्वा रूपादिवदिति ।
तदेतदविचारितरमणीयम्; पृथिव्यादीनामत्यन्तभिन्नजातीयत्वेन द्रव्यान्तरत्वाऽसिद्धितः
प्रत्येकमिन्द्रियाणां तदारब्धत्वाऽसिद्धेः । द्रव्यान्तरत्वाऽसिद्धिश्च तेषां विषयपरिच्छेदे प्रसाधयिष्यते ।
यदप्युक्तम्1331–पार्थिवं घ्राणम् इत्यादि; तदप्यसमीचीनम्; हेतोर्दिनकरकिरणैः उदकसेकेन
चाऽनेकान्तात् । दृश्यते हि तैलाभ्यक्तस्य आदित्यरश्मिभिर्गन्धाभिव्यक्तिः, भूमेस्तु उदकसेकेनेति ।
आप्यं रसनम् इत्याद्यप्ययुक्तम्; हेतोर्लवणेन व्यभिचारात्, तस्याऽनाप्यत्वेऽपि रूपादिषु स
न्निहितेषु रसस्यैवाऽभिव्यञ्जकत्वप्रसिद्धेः । चक्षुस्तैजसम् इत्याद्य1332प्यनुपपन्नम्; हेतोः मा
णिक्याद्युद्योतेनाऽनैकान्तिकत्वात्, स हि रूपादीनां मध्ये रूपस्यैव प्रकाशको न च तैजस इति ।
वायव्यं स्पर्शनम् इत्याद्यप्यसाम्प्रतम्; कर्पूरादिना हेतोर्व्यभिचारात्, स हि सलिलादौ रूपा
दिषु सन्निहितेषु शीतस्पर्शस्यैवाऽभिव्यञ्जको न च वायव्य इति । पृथिव्यप्रेजःस्पर्शाऽभि
व्यञ्जकत्वाच्च स्पर्शनस्य पृथिव्यादिकार्यत्वाऽनुषङ्गः, वायुस्पर्शाऽभिव्यञ्जकत्वात् वायुकार्यत्व
वत् । चक्षुषश्च तेजोरूपाभिव्यञ्जकत्वात् तेजःकार्यत्ववत् पृथिव्यप्समवायिरूपाऽभिव्यञ्जक
त्वात् पृथिव्यप्कार्यत्वप्रसङ्गः । रसनस्य च आप्यरसाभिव्यञ्जकत्वाद् अप्कार्यत्ववत् पृथिवी
रसाभिव्यञ्जकत्वात् पृथिवीकार्यत्वप्रसङ्गः । शब्दः स्वसमानजातीयविशेषगुणवता इत्याद्यपि
स्वगृहप्रक्रियोपदर्शनमात्रम्; शब्दे नभोगुणत्वस्य प्रतिषेत्स्यमानत्वात् । ततो1333 नेन्द्रियाणां प्रति
नियतभूतकार्यत्वं व्यवतिष्ठते प्रमा1334णाऽभावात् ।
साङ्ख्यपरिकल्पितस्य इन्द्रियाणामाहङ्कारिकत्वस्य प्रत्याख्यानम्–
एतेन आ1335हङ्कारिकत्वमपि इन्द्रियाणां साङ्ख्यपरिकल्पितं प्रत्याख्यातम्; तत्रापि प्रमाणाऽ
भावाऽविशेषात्, प्रमाणबाधासद्भावाच्च । तथाहि–नाहङ्कारि
काणि इन्द्रियाणि, अचेतनत्वे सति करणत्वाद् वास्यादिवत्, इन्द्रि
यत्वाद्वा कर्मेन्द्रियवत् । न मनसा व्यभिचारः; द्रव्यमनसोऽनाह
ङ्कारिकत्वाऽभ्युपगमात् । नापि भावेन्द्रियाऽनिन्द्रियैर्व्यभिचारः;
अचेतनत्वे सति इति विशेषणात् । नापि सुखादिभिर्व्यभिचारः; तेषां करणत्वाऽभावात् ।
तथा, नाह1336ङ्कारिकाणि इन्द्रियाणि प्रतिनियतज्ञानव्यपदेशनिमित्तत्वाद् रूपादिवत्, प्रतिनियत
158
विषयप्रकाशकत्वा1337द्वा प्रदीपवत् । यथैव हि–रूपज्ञानम्, रसज्ञानम् इत्यादिप्रतिनियतज्ञान
व्यपदेशहेतवो रूपादय नाहङ्कारिका तद्वत् चक्षुर्ज्ञानम् रसनज्ञानम् इत्यादितद्व्यपदेशहे
तुत्वाच्चक्षुरादीन्द्रियाण्यपि । तथा, नाहङ्कारिकाणि इन्द्रियाणि पौद्गलिकाऽनुग्रहोपघाताश्रयत्वात्
दर्पणादिवत् । यथैव हि दर्पणादय पौद्गलिकैर्भस्मपापाणादिभि क्रियमाणाऽनुग्रहोपधाताश्रय
भूता नाहङ्कारिका किन्तु पौद्गलिकाः तथा अञ्जनादिभि पौद्गलिकै क्रियमाणानुग्रहोपघाताश्र
यभूतानि चक्षुरादीन्द्रियाण्यपि । मनोऽपि नाहङ्कारिकम्, अनियतविषयत्वाद् आत्मवदिति ।
ततः प्रतिनियतेन्द्रिययोग्यपुद्गलारब्धत्वं द्रव्येन्द्रियाणां प्रतिपत्तव्यम् इति सिद्धं पुद्गलात्मकत्वं
तेषामित्य1338लमतिप्रसङ्गेन ।
अतीन्द्रियशक्तिसद्भावे प्रमाणाऽभावात् इति वदतो नैयायिकस्य पूर्वपक्ष–
भावेन्द्रियमिदानी व्याचष्टे–ल1339ब्ध्युपयोगौ भावेन्द्रियम्, अर्थग्रह1340णशक्तिः लब्धिः ।
ननु च अतीन्द्रियशक्तिसद्भावे प्रमाणाभावात् कथं लब्धिरूपं भावेन्द्रियं व्य1341वतिष्ठेत ?
तथाहि–अन्त्यतन्तुसंयोगानन्तरमुपजायमानः पटः अङ्गुल्यग्निसं
योगानन्तरञ्च दाहो नाधिककारणापेक्षः, तस्य तावन्मात्रान्वयव्य
तिरेकानुविधायित्वेन अन्यहेतुकत्वाऽनुपपत्ते । न च अतीन्द्रिय
शक्तिमन्तरेण पिपासापनोदो जलात् नानलात् शीतापनोदोऽ
नलात् न पुनर्जलात् इति नियमाऽनुपपत्ते, तदुपपत्तये साऽभ्युपगन्तव्या इत्यभिधातव्यम्;
स्वरूप1342-सहकारिशक्तिप्रसादादेव तन्नियमोषपत्ते । द्विविधा हि शक्ति स्वरूप-सहकारिशक्ति
159
भेदात् । तत्र स्वरूपशक्तिः तन्त्वादीनां तन्तुत्वादिरूपा, चरमसहकारिरूपा तु सहकारिशक्तिः;
न हि सन्तोऽपि तन्तवः अन्त्यतन्तुसंयोगं विना पटमारभन्ते । तथा च, अनलत्वाऽभिसम्बन्धाद्
अनल एव शीतापनोदं विदधाति न जलं तदभावात्, जलत्वाऽभिसम्बन्धाच्च जलमेव पिपासा
मपनुदति नत्वनलः, तयोः प्रतिनियतसामान्याश्रयत्वेन अन्योन्यकार्योत्पादं प्रति अनङ्ग
त्वात् । प्रयोगः–दहनादयो निजसहकारिसन्निधिलक्षणमेव सामर्थ्यमुद्वहन्ति असति प्रतिबन्ध
के कार्योत्पादकत्वात्, यद् असति प्रतिबन्धके कार्यमुत्पादयति तन्निजसहकारिसन्निधिलक्षणमेव
सामर्थ्यं विभर्ति, यथा कर्म विभागेन 1343निवृत्ते पूर्वसंयोगे उत्तरसंयोगोत्पा1344दिकां निजसहकारि
सन्निधिलक्षणामेव शक्तिम्, तथा च दहनादयः, तस्मात्तेऽपि तथा इति । न 1345चैवं प्रतिबन्धक
मण्यादिसन्निधानेऽप्यग्नेः स्फोटादिकार्यकारित्वप्रसङ्गः निजसहकारिसन्निधिलक्षणायाः शक्तेः
सद्भावात् इत्यभिधातव्यम्; तदुत्पत्तौ करतलाऽनलसंयोगवत् प्रतिबन्धकमण्याद्यभावस्यापि
सहकारित्वात् । न चाऽभावस्य अवस्तुत्वात् कारणत्वाऽभावः; यतो दर्शनं नः प्रमाणम्;
दृश्यते च नास्ति इति ज्ञाने प्रमाण-प्रमेयाऽभावस्य कारणत्वम्, प्रत्यवाये नित्याऽकरणस्य,
पतनकर्मणि संयोगाऽभावस्य च ।
किञ्च1346, असौ शक्तिः नित्या, अनित्या वा ? यदि नित्या; तदा सर्वदा कार्योत्पादप्रसङ्गः
160
तस्याः1347 सदा सत्त्वात् । ननु तन्नित्यत्वेऽपि सहकारिणां कादाचित्कत्वात् कार्ये कादाचित्कत्वं
युक्तं तदपेक्षया तस्याः कार्यकारित्वप्रतिज्ञानात; इत्यप्ययुक्तम्; शक्तिकल्पनावैयर्थ्याऽनुषङ्गात्,
स्वरूपस्यैव सहकारिकारणापेक्षस्य कार्योत्पादकत्वोपपत्तेः । अनित्यत्वे तु पदार्थस्वरूपमात्र
सम्पाद्या1348ऽसौ, निजाऽऽगन्तुकलक्षणसामर्थ्योत्पा1349द्या, अतीन्द्रियशक्त्यन्तरनिष्पाद्या1350 वा ?
प्रथमपक्षे पदार्थस्वरूपस्य शाश्वतिकत्वेन शश्वच्छक्तेरुत्पादप्रसङ्गात् स एव सदा सातत्येन कार्यो
त्पादप्रसङ्गः । निजागन्तुकसामर्थ्यसम्पाद्यत्वे तु शक्तेः कार्यमेव तत्सम्पाद्यमस्तु, अलमप्राती
तिकाऽतीन्द्रियशक्तिकल्पनया । अतीन्द्रियशक्त्यन्तरनिप्पाद्यत्वेऽपि अनवस्था, तस्याऽपि कादा
चित्कतया तदन्तरनिष्पाद्यत्वप्रसङ्गात् ।
तथा प्रतिकार्यम् एका शक्तिः, अनेका वा ? न तावदेका; तद्भेदात् कार्यभेदाश्रयणात् ।
अथ1351 अनेका, किमसौ शक्तिमतो भिन्ना, अभिन्ना वा ? भेदे अपसिद्धान्तप्रसङ्गः । अभेदे तु
कि शक्तिभ्यः तद्वानभिन्न, तद्वतो वा शक्तयः ? प्रथमविकल्पे शक्तिस्वरूपवत् शक्तिमतोऽ
प्यनेकत्वमतीन्द्रियत्वञ्च स्यात् । तत्तादात्म्ये तस्यापि तावद्धा भेदात् अतीन्द्रियस्वरूपस्वीकाराच्च,
अन्यथा तत्तादात्म्याऽनुपपत्तिः । द्वितीयविकल्पे तु शक्तिमत्स्वरूपवत् शक्तीनामप्येकत्वानुषङ्गः,
एकस्मादभिन्नानां तत्स्वरूपवद् अनेकत्वाऽनुपपत्तेः कुत कार्यनानात्वसंभव इति ?
शक्तिमस्वीकुर्वतो नैयायिकस्य निराकरणम्–
अत्र प्रतिविधीयते । यत्तावदुक्तम्1352–अन्त्यतन्तुसंयोगानन्तरम् इत्यादि; तदसमीक्षि
ताऽभिधानम्, अतीन्द्रियशक्तिमन्तरेण प्रतिनियतकार्यकारणभावाऽनुप
पत्तेः । प्र1353तिनियतं हि कारणं कार्यञ्चोपलभ्यते पट तन्तु1354भ्यो न वीरणादेः
दाह कृशानो न जलादे, सेयं व्यवस्था परिदृश्यमानपदार्थस्वरूपाद
नुपपद्यमाना तदतिरिक्तं तद्गतमेव धर्मान्तरत्व रं स्व सिद्ध्यर्थमाक्षिपति । ननु चेयं
व्यवस्था तद्व्यतिरेकेणा1355पि अन्वय-व्यतिरेकाभ्यां पटं प्रति तन्तूनामेव उत्पादनसामर्थ्याऽध्यव
सायात् सिद्ध्यति इत्यभिदधतोऽपि स्वरूपातिरेकिणी शक्तिरेव शरणम्, तदनभ्युपगमे द्रव्यस्व
रूपाऽविशेषात् सर्वस्मात् सर्वसंभवो दुर्निवार । 1356स्वभावभेदान्न सर्वस्मात् सर्वसंभवश्चेत् तर्हि
1357स्वो भाव कार्यनियमहेतुर्विशिष्टं स्वरूपम् इत्यङ्गीकृता सकलार्थाश्रिता भेदवती विचित्रा शक्तिः ।
यदप्युक्तम्1358–स्वरूप-सहकारिशक्तिप्रसादादेव इत्यादि, तदप्युक्तिमात्रम्, 1359स्वाश्रयजन्य
कार्यनिरपेक्षतया सामान्यस्य स्थितत्वात्, 1360स्वानाश्रयभूतकारणान्तरजन्यकार्य प्रति साधार
णत्वेन 1361कार्यकारणभावप्रतिनियमव्यवस्थापकत्वाऽसंभवाच्च । अग्नित्वं हि स्फोटवद् विजातीय
161
कारणजन्यकार्येष्वपि तुल्यरूपम् । न हि स्फोटं प्रत्येव अग्नेरग्नित्वम् यथा पुत्रापेक्षं पितुः
पितृत्वम्, भृत्यापेक्षं वा स्वामिनः स्वामित्वम्, अपि तु सर्वं प्रत्येव अग्निः अग्निरेव । न हि
कार्यान्तराणि प्रति अग्निः अनग्निर्भवति, अतो दाहवत् पिपासाद्यपनोदमपि विदध्यात् । ननु
असाधारणं स्वरूपं व्यवस्थानिमित्तम्, तथाभूतञ्चेदम् अग्नित्वमग्नेः अनग्निभ्यो व्यावृत्ति
निमित्तत्वात्, दाहत्वमपि अदाहाद् दाहस्य व्यावृत्तिहेतुत्वात्, अतः कार्यकारणभावप्रतिनि
यमस्य दृष्टेनैव उपपत्तेर्नाऽदृष्टकल्प1362ना उपपन्ना; तदयुक्तम्; अनग्निव्यावर्तकतया तु1363ल्यस्वरूप
त्वाऽभावेपि अग्नित्वस्य प्रतिनियतकार्योत्पादकत्वव्यवस्थापकत्वाऽनुपपत्तेः तस्या1364पि सर्वकार्याणि
प्रति साधारणत्वात्, न हि कार्यान्तरेष्वपि अग्नित्वस्याग्नेः अनग्निभ्यो व्यावर्तकत्वं नास्ति
येनाऽस्य1365 तज्ज1366नकत्वं न स्यात्, जलादिकारणापेक्षया हि अग्नित्वस्याऽसाधारणस्वरूपता न
जलादिकार्यापेक्षयेति । एवं जलस्यापि शैत्यादिजनक1367त्वे प्रतिनियमो न घटते; तन्नि1368यमनिमि
त्तस्य1369 च जलत्वस्य दाहादावपि साधारणत्वात्, अतो जलमपि दहेद् अनलोऽपि पिपासामप
नुदेदविशेषात् ।
अथ दाहस्याऽग्निजन्यत्वे दाहत्वजातेर्व्यवस्थानिमित्तत्वात् क्षित्यादीनामदाहरूपतया अ
ग्निजन्यत्वाऽप्राप्तिः, शैत्यादीनाञ्च जलादिजन्यत्वे त1370ज्जातेः प्रयोजकत्वात् तद्रहितत्वेन दाहस्य
कथमिव जलादिजन्यत्वप्रसङ्ग ? तदसमीचीनम्; दाहत्वजाते शैत्याद्यपेक्षया 1371अतुल्यत्वेऽपि
जलादिकारणान्तरापेक्षया तुल्यत्वान्न प्रतिनियतकार्य-कारणभावव्यवस्थाहेतुत्वम् । ननु यत् सा
मान्यं यत्र समवेतं तदेव तत्र कार्यकारणभावव्यवस्थाहेतुः, न चाऽग्नित्वं जलादौ समवेतं
नापि दाहत्वं शीतादौ, इत्यप्यसुन्दरम्; एवमप्यग्नित्वादेः कारणत्वादिव्यवस्थापकत्वाऽयोगात्,
1372यद्धि अकारणादेर्व्यावृत्तं कारणादावनुवृत्तं तद् असाधारणत्वात् कारणत्वं व्यवस्थापयति,
अग्नित्वादिकं1373 च अकारणेभ्यो न व्यावृत्तं भूतभाविषु अग्निविशेषेष्ववि ष्वपि वि द्यमानत्वेन
अकारणेष्वपि गतत्वात् । न च असत्त्वेन भूत-भविष्यतोर्वह्निविशेषयोः वह्नित्वाश्रयत्वानुपपत्तिः;
वह्नित्वावच्छेदेन आसीद्1374 वह्निः, भविष्यति वह्निः इति प्र1375त्ययद्वयाऽनुत्पत्तिप्रसङ्गात् । अस्तु वा
1376सत्त्वविशेषितविशेषाश्रयत्वम्; तथापि न वह्नित्वस्य विपक्षाद् व्यावृत्तिः विवक्षितवह्निविशेषज
न्यधूमं प्रति वह्निविशेषान्तरस्याऽकारणत्वात्, तज्जन्यञ्च प्रति अन्यस्याऽकारणत्वात्, अतः
अकारणेऽपि1377 विपक्षे वह्नित्वस्योपलम्भान्न स्वाश्रयकारणत्वप्रयोजकत्वम् ।
किञ्च, अनग्निरूपाऽर्थेभ्यो व्यावर्तमानमग्नित्वम् अग्निजन्यकार्यं प्रति 1378अनग्निरूपार्थानां
कारणत्वमपाकरोतु, निखिलाऽग्निव्यक्तीनाम् अन्योन्यकार्यजननं प्रति कारणत्वसङ्करप्रसङ्गं
162
क1379थं परिहर्त्तुमुत्सहते, अतस्तत्परिहारे किञ्चिन्नियामकं वक्तव्यम्–तच्च सामान्यम्, विशेषः, द्वयम्,
शक्तिर्वा स्यात् ? न तावत्सामान्यम्, व्य1380क्त्यन्तरेऽप्यनंप्यनुगमात् । नापि विशेषः;
यतो न विशेषान्तरजन्यकार्यं प्रति विशेषो विशेषरूप1381तां परित्यजति । नापि द्वयम्; अत एव,
अत शक्तेरेव तन्नियामकत्वमङ्गीकर्त्तव्यम् । स्वरूप-सहकारिशक्तेस्तन्नियामकत्वे च लोकप्रतीति
विरोध, प्रतीयते हि1382 लोके स्वरूप-सहकारिशक्तियुक्तष्वपि1383 वलीवर्द-मनुष्यादिषु अयमत्र
कार्ये समर्थ, अयञ्चाऽसमर्थ अल्पसामर्थ्योवा इत्यादिव्यवहार प्रतीतिश्च । तत्सिद्धं तन्नि
मित्तं स्वरूप-सहकारिशक्तिव्यतिरिक्तं सामर्थ्यम्, अन्यथा अयं विभागो न स्यात्, सर्वेषां
समानमेव कार्यकारित्व तदकारित्वं वा स्यात् ।
किञ्च, सहकारिलाभमात्रात् पदार्थाः कार्य कुर्वन्ति, स्वभावभेदे सति सहकारिलाभाद्वा ?
प्रथमपक्षे तल्लाभे सत्यपि स्वरूपस्याऽविशिष्टत्वात् मृत्पिण्डाद् घटस्येव पटस्याप्युत्पत्ति स्या
त्, स्वभावभेदश्च शक्तिभेदे सत्येव स्यात् इत्युक्तम् । किञ्च, अग्ने स्वरूपसहकारिसन्निधि
मात्रात् कार्यकारित्वाऽभ्युपगमे प्रतिबन्धकमण्यादिसन्निधानेऽपि तत्प्रसङ्ग, न हि तदाऽग्नित्व
स्य करतलाऽनलसंयोगस्य वा सहकारिणो विनाशोऽन्यत्वं वा1384ऽस्ति, तत्स्वरूपरयाऽविकलस्य
प्रत्यभिज्ञायमानत्वात् । ततो दृष्टरूपात् कारणादनुद्भवत् कार्य तदतिरिक्तं किञ्चिन्निमित्तान्तर
परिकल्पयति, सा च शक्ति ।
ननु तन्मण्यादिसन्निधौ सामग्र्यभावाद् वह्ने कार्याऽकरणत्वादकारणत्वम्, करतलाऽनल
संयोगवद् दाहोत्पत्तौ तन्मण्याद्यभावस्यापि सामग्रीत्वात्, तदसत्, यत 1385कोऽत्र अभाव
सहकारी–कि प्रतिबन्धकमण्यादे प्रागभाव, प्रध्वस, अन्योन्याभाव, अत्यन्ताऽभाव, अभा
वमात्र वा ? यदि प्रागभाव, तदा विद्यमानेऽप्येकस्मिन्मणौ मण्यन्तरप्रागभावाऽपेक्षया दाहो
त्पत्ति स्यात् । अथ तस्यैव प्रागभावं प्राप्य असौ दाहं विधत्ते, तर्हि त1386त्प्रध्वंसे, सत्यपि वा
अस्मिन् उत्तम्भकमणिसन्निधौ दाहोत्पत्तिर्न स्यात् । एतेन प्रध्वंसस्य सहकारित्वं प्रत्युक्तम्, त
त्प्रागभावे, तत्सत्त्वेऽपि वा उत्तम्भकमण्युपनिपाते दाहाऽनुत्पत्तिप्रसङ्गात् । ना1387प्यन्योन्याभाव,
प्रतिबन्धकमण्यादिसद्भावेऽप्यस्य 1388संभवात् दाहोदयानुषङ्गात्, 1389तत्प्राक्-प्रध्वसाभावसंभवे तद
नुदयप्रसङ्गाच्च । अत्यन्ताऽभावस्य च प्रतिबन्धकमण्यादावसंभवादेव सहकारित्वं प्रत्याख्यातम् ।
नाप्यभावमात्रं सहकारि, अभावचतुष्टयव्यतिरिक्तस्य अभावमात्रस्यैवाऽसभवात् । तत
163
प्रतिबन्धकमण्याद्यभावो न दाहादौ कारणम् अन्वय-व्यतिरेकशून्यत्वात्, यद् यत्रान्वय-व्यति
रेकशून्यं न तत्तत्र कारणम् यथा पटे कुम्भकारः, तथा चायम्, तस्मात्तथेति । अन्यथासिद्धा
न्वयव्यतिरेकत्वाद्वा षैङ्गल्यादिवत् ।
किञ्च, यदि तन्मन्त्राद्यभावो दाहहेतुः तदैकत1390न्मन्त्रादिव्यक्तिसद्भावेऽपि अन्यतन्मन्त्रादि
व्यक्तीनां भूतभविष्यद्वर्तमानानां तद्देशे तत्काले च अभावाः सन्तीति दाहोत्पत्तिः किन्न
स्यात् ? न च एकव्यक्त्यभावो नास्ति इति व्यक्त्यन्तराभावैः स्वकार्यं न कर्त्तव्यम्, न हि
भावव्यक्त्यन्तराणि न सन्ति इति एका भावव्यक्तिः स्वकार्यन्न करोति इति प्रातीतिकम् ।
न च अनन्तानां सम्भूय कार्यकारित्वं क्वापि प्रतिपन्नम् । न चैक एवायमभावः तन्मन्त्रादि
जातेरेकत्वात् इत्यभिधातव्यम्; जातेः अभावेषु भवताऽनभ्युपगमात्, अन्यथा अभावानां
द्रव्य-गुण-कर्मान्यतमरूपताप्रसङ्गो जातेस्तत्रैव परिसमाप्तत्वात् ।
किञ्च, मण्यादिमात्राऽभावो दाहहेतुः, प्रतिबन्धकाऽभावो वा ? तत्राद्यपक्षोऽयुक्तः;
मण्यादिमात्राऽभावे दा1391हाऽदर्शनात् । न च विशिष्टमण्याद्यभावः कारणम्, तद्वैशिष्ट्यस्य कार्यै
कसमधिगम्यस्य नामान्तरेण शक्तेरेवाऽभिधानात् । द्वितीयपक्षोऽप्यनुपपन्नः; प्रतिबन्धकस्तम्भित
विषभक्षणे पश्चात् प्रतिबन्धकनिवृत्तौ मरणप्रसङ्गात् । अत्र हि प्रतिबन्धकेन रसाभावः क्रियते;
अतिशयान्तरं वा ? न तावद्रसाभावः; नीरसत्वस्य वि