II.264 पंचकर्माणि, परापरभेदेन द्विविधं सामान्यं, नित्यद्रव्यवृत्तयोऽन्त्या
विशेषाः, एकः समवाय इति षट्पदार्थाननुक्रम्य तदवान्तरविशेषैरा
नन्त्यं प्रमेयस्योपवर्णितमस्ति ॥


उच्यते—किं पुनरिह प्रमेयं विवक्षितमिति तत्सामान्यलक्षणं ताव
परीक्ष्यताम् ॥


प्रमेयसामान्यलक्षणम्


आह—सूक्तमिदं—कस्यापि कर्णे पृष्टः कटिं चालयतीति । द्वादश
विधत्वमाक्षिप्तं न प्रतिसमाधत्ते भवान् । प्रयेयस्य सामान्यलक्षणं तु
1030परीक्षते इति


उच्यते—अलं केलिना ! एतदेवात्र प्रतिसमाधानं भवति । न हि
प्रमाणविषयमात्रमिह प्रमेयमभिमतम्, एवंविधस्य प्रसिद्धत्वेन लक्षणा
नर्हत्वात् । प्रमाण एवं ज्ञाते सति तद्विषयोऽर्थः प्रमेयमिति प्रज्ञायत
एव । किं तेन लक्षितेन ? तस्मात् विशिष्टमिह प्रमेयं लक्ष्यते ॥


1031ज्ञातं सम्यगतम्यग्वा यन्मोक्षाय भवाय वा ।

तत्प्रमेयमिहाभोष्टं न प्रमाणार्थमात्रकम् ॥

तच्च द्वादशविधमेव भवति, न न्यूनमधिकं वेति समाहितमित्थं
भवति विभागाक्षेपः ॥


द्वादशानां विशिष्टप्रमेयत्वम्


कुतः पुनरेषः प्रमेयविशेषो लभ्यते ? निःश्रेयसार्थत्वाच्छास्त्रस्य ।
प्रमेयज्ञानस्य प्रमाणज्ञानवदन्यज्ञानोपयोगितामन्तरेण स्वत एव

  1. भवान् परीक्षते—इत्यन्वयः ॥

  2. सम्यक् ज्ञातं मोक्षाय, असम्यग्वा ज्ञातं भवाय वा—इत्यन्वयः ॥