II.265 मिथ्याज्ञाननिवृत्त्यादिक्रमेण अपवर्गाहेतुत्वप्रतिज्ञानात् । तथाविधस्य
चापवर्गोपायत्वस्यात्मादिष्वेव भावात् ॥


आत्मादीनां प्रमेयत्वोपपादनम्


भवत्वेवम् ! सूत्रस्य तु कथमीदृशप्रमेयविशेषसमर्थने सामर्थ्यम् ?
विशेषनिर्देशात्तु, शब्दप्रयोगसामर्थ्याच्च ॥


सत्यम्, आकाशकालदिगादि प्रमाणविषयत्वात् प्रमेयं भवति । तत्तु
न सप्रयोजनं आत्मशरीरेन्द्रियार्थमनःप्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गास्तु
प्रमेयम्, अस्यैव निःश्रेयसहेतुत्वादित्याशयः ॥


तदित्थमेष तुशब्दः निःश्रेयसानङ्गभूतप्रमेयान्तरपरिहारद्वारेण
विशिष्टमात्मादि प्रमेयमिह सूचयति ॥


तद्द्वादशविधत्वेऽपि हेयोपादेयभेदतः ।

द्विधोच्यते मुमुक्षूणां तथैव 1032ध्यानसिद्धये ॥

तत्र देहादि दुःखान्तं हेयमेव व्यवस्थितम् ।

उपादेयोऽपवर्गस्तु, द्विधाऽवरिथतिरात्मनः ॥

सुखदुःखादिभोक्तृत्वस्वभावो हेय एव सः ।

उपादेयस्तु भोगादिव्यवहारपराङ्मुखः ॥

आत्मादिज्ञानस्य मुमुक्षुसंपाद्यत्वम्


आत्मनो हि भोगाधिष्ठानं शरीरम् । भोगसाधनानीन्द्रियाणि ।
भोक्तव्या इन्द्रियार्थाः । भोगकारणं मनः । प्रवृत्तिः पुण्यपापात्मिका ।

  1. ध्यानं—चिन्तनम् । हेयोपादेययोश्चिन्तनं हानाय, उपादानाय च ॥