II.430

नवममाह्निकम्—प्रमेयपरीक्षा


अपवर्गपरीक्षा


एवं शरीरादौ दुःखपर्यन्ते हेये प्रमेये निर्णीते, यदर्थ एतदुपदेशः यत्प
रमुपादेयं प्रमेयं, यदर्थः शास्त्रारम्भः तमपवर्गं लक्षयितुमाह—


तदत्यन्तविमोक्षोऽपवर्गः ॥ १-१-२२ ॥


तदिति प्रक्रान्तस्य दुःखस्यावमर्शः । न च मुख्यमेव दुःखं बाधना
स्वभावमवमृश्यते, किन्तु तत्साधनं तदनुषक्तं च सर्वमेव । तेन दुःखेन
वियोगोऽपवर्गः ॥


अस्ति 1333प्रलयवेलायामप्यात्मनो दुःखवियोगः । स त्वपवर्गो न भवति,
सर्गसमये पुनरक्षीणकर्माशयानुरूपशरीरादिसंबन्धे सति दुखसंभवात् ।
अतः तद्व्यावृत्त्यर्थमत्यन्तग्रहणम् ॥


अशेषविशेषगुणोच्छेद एव मोक्षः


आत्यन्तिकी दुःखनिवृत्तिरपवर्गः, न सावधिका । द्विविधदुःखाव
मर्शिना सर्वनाम्ना सर्वेषामात्मगुणानां दुःखवदवमर्शात्, अत्यन्तग्रहणेन च
सर्वात्मना तद्वियोगाभिधानात् नवानामात्मगुणानां बुद्धिसुखदुःखेच्छाद्वेष
प्रयत्नधर्माधर्मसंस्काराणां निर्मूलोच्छेदः अपवर्ग इत्युक्तं भवति ॥


  1. प्रलयेति सुषुप्त्यादीनामुपलक्षकम् ॥