द्वितीयाध्याये प्रथमाह्निकम्


संशयपरीक्षाप्रकरणम्


अत ऊर्ध्वं प्रमाणादिपरीक्षा इत्यादिभाष्यनिराकरणीयामाशङ्कामाह
वार्त्तिककारः-त्रिविधा चास्येति । स्थानवतां क्रमवताम् । परीक्षावचनमिति ।
प्रमाणमेव परीक्ष्यत इति युक्तमिति । किमत्रादौ प्रमाणं न परीक्षितम् ? 1447न परीक्षितम् ।
किंतु संशय एव परीक्ष्यत1448 इत्याह—तानि विलङ्घ्येति । सोऽयं किमर्थं क्रमभेदः
कृत1449 इति भाष्यार्थमाह—परीक्षाङ्गत्वादिति । उद्देशक्रमानुरोधेन हि प्रमाणं पूर्वं
लक्षितम्, न खलु लक्षणे संशयस्याति कश्चिदुपयोगः । परीक्षा तु सर्वा
विमर्शकरणिकेति1450 परीक्षापर्वणि सर्वथा आर्थक्रमेण संशयस्य पूर्वभावः, यथा
अग्निहोत्रं जुहोति
यवागूं पचति


इत्यत्राग्निहोत्रात् प्राग्भावो यवागू पाकस्य । तस्याग्निहोत्र साधनत्वात् । संशयलक्षणं
चात्र परीक्ष्यते, न संशय इति नानवस्थापि । देशयति—ननु चोक्तमिति । शास्त्रगता
त्वियं परीक्षा । सा च न विमर्शपूर्वेत्यार्थक्रमाभावात् नोद्देशक्रमो बाधनीय
इत्यर्थः । परिहरति—सत्यम्, न निर्णये नियम इति । न निर्णयः सर्वः संशयपूर्वः ।
विचारस्तु सर्व एव1451 संशयपूर्वः । शास्त्रवादयोश्चास्ति विचार इति तेन नियतं1452
संशयपूर्वेण भवितव्यम् । शिष्टयोश्च वादिप्रतिवादिनोः शास्त्रेण विमर्शाभावो न
शिष्यमाणयोः, तस्मादस्ति शास्त्रेऽपि विमर्शपूर्वो विचार इति सिद्धम् । संशेत इति1453
संशयस्य निरुक्तम् । नावधारयतीत्यर्थः ।


312

समानानेकधर्माध्यवसायादन्यतरधर्माध्यवसायाद्वा न संशयः
॥ २ । १ । १ ॥


समाना…यः । ननु यथा लक्षणार्थः पूर्वं निरूपितः, तथा निर्बीजः पूर्वपक्ष इत्यत
आह1454तस्य यथाश्रुतीति । परीक्षासाध्यो ह्यर्थः । तत्र व्याख्यानतो लक्षणपदेभ्यः
साक्षादेव गम्यत इत्यर्थः । समानमनयोरिति साक्षात्कारं दर्शयति ।


न हि साक्षात् स्थाणुपुरुषावुपलभमानः समानं चानयोर्धर्मं कश्चित् संदिग्ध
इत्यर्थः । व्यवच्छेदात्मकत्वादिति । न निश्चयोऽनिश्चयस्य जनकः कारणानुरूपत्वात्
कार्यस्तेत्यर्थः । न समानधर्माध्यवसायादेवेति संशयलक्षणोक्तकारणमात्रोप
लक्षणपरम् । एकवृत्तित्वाच्चेति । न हि यावेवारोहपरिणाहौ स्थाणोस्तावेव
पुरुषस्येत्यर्थः ॥ १ ॥


विप्रतिपत्त्यव्यवस्थाध्यवसायाच्च ॥ २ । १ । २ ॥


विप्र…च्च ॥ २ ॥


विप्रतिपत्तौ च संप्रतिपत्तेः ॥ २ । १ । ३ ॥


विप्रतिपत्तौ च संप्रतिपत्तेरिति । न स्वरूपविरोधाद् विप्रतिपत्तिरस्तीति ॥ ३ ॥


अव्यवस्थात्मनि व्यवस्थितत्वाच्चाव्यवस्थायाः ॥ २ । १ । ४ ॥


अव्य…याः ॥ ४ ॥


313

तथात्यन्तसंशयस्तद्धर्मसातत्योपपत्तेः ॥ २ । १ । ५ ॥


तथात्यन्तसंशय इति तत्पदान्तरेण समानधर्मोपपत्त्यादेर्विशेषणमपश्यतः
पूर्वपक्षः ॥ ५ ॥


यथोक्ताध्यवसायादेव तद्विशेषापेक्षात् संशये नासंशयो
नात्यन्तसंशयो वा ॥ २ । १ । ६ ॥


सिद्धान्तमाह—अस्योत्तरमिति । यथो…वा ॥


यदि हि निर्विशेषणं समानधर्मोपपत्त्यादि संशयकारणमुच्येत ततः पश्चाद
करणात् पूर्वमपि न कुर्यादित्यसंशयः, पूर्वं वा करणात् पश्चादपि कुर्यादित्यत्यन्त
संशयः । न त्वसौ निर्विशेषणः संशयकारणमिति नासंशयो नात्यन्तसंशय इत्यर्थः ।
यथोहित्वेति भाष्ये यदप्युक्तमित्यर्थः ।


एतेनेति समानपदप्रयोगेण । सदृशार्थो हि समानशब्द इति पूर्वं व्याख्यातम्1455
यदप्येतत् सारूप्याभावात् अध्यवसायसंशययोः कार्यकारणयोरिति ।
विशेषानवधारणमुभयोः समानमित्यर्थः । भाष्यकारेण तु यत् सारूप्यमुक्तं तत्
तथा न बोद्धव्यम् । यदि हि कार्यकारणयोरुत्पत्तिः सारूप्यम्, तदतिव्यापकं
चाव्यापकं च नित्यानामपि कारणत्वात् । तस्मात् सारूप्यशब्दो न सारूप्यस्य
निर्देशः, अपि तु कार्यकारणधर्मान्वयव्यतिरेकपर इत्याह—कारणसद्भावाच्चेति ।
अनवधारणेनैव तत्त्वानुपलब्धेरिति प्रत्युक्तम् ।
सत्प्रतिपक्षयोरपि मिलितयोरन्यत्रा
दर्शनेनासाधारण एवान्तर्भावात् । एकैकविवक्षया तु हेत्वाभासान्तरत्वमिति
भावः । न चाव्यवस्थातः संशय इति । नासौ पृथक् कारणम्, अपि तु
समानधर्मोपपत्त्यादिपरिकरतयेत्यर्थः । यत् पुनरेतत् विप्रतिपत्ताविति । विषया
314 पेक्षया विप्रतिपत्तिः । स्वरूपापेक्षया तु संप्रतिपत्तिरिति । एवमव्यवस्थायामपि
द्रष्टव्यम् ॥ ६ ॥


यत्र संशयस्तत्रैवमुत्तरोत्तरप्रसङ्गः ॥ २ । १ । ७ ॥


कोऽस्य सूत्रस्येति तात्पर्यप्रश्नः । उत्तरम्—स्वयमिति । संशयपूर्वकत्वात्
सर्वपरीक्षाणां परिचिक्षिषमानेन संशयाक्षेपहेतुभिर्न प्रतिषेध्यव्योऽपि तु परैरेवमाक्षिप्तः
संशय उक्तैः समाधानहेतुभिः समाधेयः । शास्त्रे कथायां वा वादलक्षणाया
मित्यर्थः ॥ ७ ॥


॥ इति संशयपरीक्षाप्रकरणम् ॥

  1. परित्यक्तम्

  2. परीक्षितः J

  3. सोऽयं क्रमभेदः कुतः C

  4. °र्शकारणेति J

  5. एवं J

  6. तेनापि C

  7. संशीतिरिति C

  8. इत्यत पूर्वपक्षबीजम् आह J

  9. १. १. २३ सूत्रीयवार्त्तिकटीके द्रष्टव्ये