te vyaktasūkṣmā guṇātmānaḥ. [YS 4.13]

te khalv amī tryadhvano dharmā vartamānā vyaktātmāno+atītānāgatāḥ sūkṣmātmānaḥ ṣaḍaviśeṣarūpāḥ. sarvam idaṃ guṇānāṃ saṃniveśaviśeṣamātram iti paramārthato guṇātmānaḥ. tathā ca śāstrānuśāsanam ---

``

guṇānāṃ paramaṃ rūpaṃ na dṛṣṭipatham ṛcchati /
yat tu dṛṣṭipathaṃ prāptaṃ tan māyeva sutucchakam //
'' iti.

yadā tu sarve guṇāḥ katham ekaḥ śabda ekam indriyam iti ---