na caikacittatantraṃ vastu tadapramāṇakaṃ tadā kiṃ syāt [YS 4.16]

ekacittatantraṃ ced vastu syāt tadā citte vyagre niruddhe vāsvarūpam eva tenāparāmṛṣṭam anyasyāviṣayībhūtam apramāṇakam agṛhītasvabhāvakaṃ kenacit tadānīṃ kiṃ tat syāt. saṃbadhyamānaṃ ca punaś cittena kuta utpadyeta ye cāsyānupasthitā bhāgās te cāsya na syur evaṃ nāsti pṛṣṭham ity udaram api na gṛhyeta. tasmāt svatantro+arthaḥ sarvapuruṣasādhāraṇaḥ svatantrāṇi ca cittāni pratipuruṣaṃ pravartante tayoḥ saṃbandhād upalabdhiḥ puruṣasya bhoga iti.