na tat svābhāsaṃ dṛśyatvāt [YS 4.19]

yathetarāṇīndriyāṇi śabdādayaś ca dṛśyatvān na svābhāsāni tathā mano+api pratyetavyam. na cāgnir atra dṛṣṭāntaḥ na hy agnir ātmasvarūpam aprakāśaṃ prakāśayati prakāśaś cāyaṃ prakāśyaprakāśakasaṃyoge dṛṣṭaḥ. na ca svarūpamātre+asti saṃyogaḥ kiṃca svābhāsaṃ cittam ity agrāhyam eva kasyacid iti śabdārthaḥ. tadyathā svātmapratiṣṭham ākāśaṃ na parapratiṣṭham ity arthaḥ svabuddhipracārapratisaṃvedanāt sattvānāṃ pravṛttir dṛśyate --- kruddho+ahaṃ bhīto+aham amutra me rāgo+amutra me krodha iti etat svabuddher agrahaṇe na yuktam iti.