draṣṭṛdṛśyoparaktaṃ cittaṃ sarvārtham [YS 4.23]

mano hi mantavyenārthenoparaktaṃ, tat svayaṃ ca viṣayatvād viṣayiṇā puruṣeṇātmīyayā vṛttyābhisaṃbaddhaṃ, tad etac cittam eva draṣṭṛdṛśyoparaktaṃ viṣayaviṣayinirbhāsaṃ cetanācetanasvarūpāpannaṃ viṣayātmakam apy aviṣayātmakam ivācetanaṃ cetanam iva sphaṭikamaṇikalpaṃ sarvārtham ity ucyate.

tad anena cittasārūpyeṇa bhrāntāḥ kecit tad eva cetanam ity āhuḥ apare cittamātram evedaṃ sarvaṃ nāsti khalv ayaṃ gavādir ghaṭādiś ca sakāraṇo loka iti. anukampanīyās te. kasmāt, asti hi teṣāṃ bhrāntibījaṃ sarvarūpākāranirbhāsaṃ cittam iti. samādhiprajñāyāṃ prajñeyo+arthaḥ pratibimbībhūtas tasyālambanībhūtatvād anyaḥ. sa ced arthaś cittamātraṃ syāt kathaṃ prajñayaiva prajñārūpam avadhāryeta. tasmāt pratibimbībhūto+arthaḥ prajñāyāṃ yenāvadhāryate sa puruṣa iti. evaṃ grahītṛgrahaṇagrāhyasvarūpacittabhedāt trayam apy etaj jātitaḥ pravibhajante te samyagdarśinas tair adhigataḥ puruṣaḥ.

kutaś ca ---