tad asaṃkhyeyavāsanābhiś citram api parārthaṃ saṃhatyakāritvāt [YS 4.24]

tad etac cittam asaṃkhyeyābhir vāsanābhir eva citrīkṛtam api parārthaṃ parasya bhogāpavargārthaṃ na svārthaṃ saṃhatyakāritvād gṛhavat. saṃhatyakāriṇā cittena na svārthena bhavitavyaṃ, na sukhacittaṃ sukhārthaṃ na jñānaṃ jñānārtham ubhayam apy etat parārtham. yaś ca bhogenāpavargeṇa cārthenārthavān puruṣaḥ sa eva paro na paraḥ sāmānyamātram. yat tu kiṃcit paraṃ sāmānyamātraṃ svarūpeṇodāhared vaināśikas tat sarvaṃ saṃhatyakāritvāt parārtham eva syāt. yas tv asau paro viśeṣaḥ sa na saṃhatyakārī puruṣa iti.