tadā sarvāvaraṇamalāpetasya jñānasyānantyāj jñeyam alpam [YS 4.31]

sarvaiḥ kleśakarmāvaraṇair vimuktasya jñānasyānantyaṃ bhavati. āvarakeṇa tamasābhibhūtam āvṛtam anantaṃ jñānasattvaṃ kvacid eva rajasā pravartitam udghāṭitaṃ grahaṇasamarthaṃ bhavati. tatra yadā sarvair āvaraṇamalair apagataṃ bhavati tadā bhavaty asyānantyam. jñānasyānantyāj jñeyam alpaṃ saṃpadyate yathākāśe khadyotaḥ. yatredam uktam ---

``

andho maṇim avidhyat tam anaṅgulir āvayat /
agrīvas taṃ pratyamuñcat tam ajihvo+abhyapūjayat //
'' iti.