śabdajñānānupātī vastuśūnyo vikalpaḥ [YS 1.9]

sa na pramāṇopārohī. na viparyayopārohī ca. vastuśūnyatve+api śabdajñānamāhātmyanibandhano vyavahāro dṛśyate. tad yathā caitanyaṃ puruṣasya svarūpam iti. yadā citir eva puruṣas tadā kim atra kena vyapadiśyate.

bhavati ca vyapadeśe vṛttiḥ. yathā caitrasya gaur iti. tathā pratiṣiddhavastudharmo niṣkriyaḥ puruṣaḥ, tiṣṭhati bāṇaḥ sthāsyati sthita iti. gatinivṛttau dhātvarthamātraṃ gamyate. tathānutpattidharmā puruṣa iti, utpattidharmasyābhāvamātram avagamyate na puruṣānvayī dharmaḥ. tasmād vikalpitaḥ sa dharmas tena cāsti vyavahāra iti.