abhāvapratyayālambanā vṛttir nidrā [YS 1.10]

sā ca saṃprabodhe pratyavamarśāt pratyayaviśeṣaḥ. katham, sukham aham asvāpsam. prasannaṃ me manaḥ. prajñāṃ me viśāradīkaroti. duḥkham aham asvāpsam. styānaṃ me mano bhramaty anavasthitam gāḍhaṃ mūḍho 'ham asvāpsam. gurūṇi me gātrāṇi. klāntaṃ me cittam. alasaṃ muṣitam iva tiṣṭhatīti. sa khalv ayaṃ prabuddhasya pratyavamarśo na syād asati pratyayānubhave tadāśritāḥ smṛtayś ca tadviṣayā na syuḥ. tasmāt pratyayaviśeṣo nidrā. sā ca samādhāv itarapratyayavan niroddhavyeti.