tatra niratiśayaṃ sarvajñabījam [YS 1.25]

yad idam atītānāgatapratyutpannapratyekasamuccayātīndriyagrahaṇam alpaṃ bahv iti sarvajñabījam etad vivardhamānaṃ yatra niratiśayaṃ sa sarvajñaḥ. asti kāṣṭhāprāptiḥ sarvajñabījasya sātiśayatvāt parimāṇavad iti. yatra kāṣṭhāprāptir jñānasya sa sarvajñaḥ. sa ca puruṣaviśeṣa iti.

sāmānyamātropasaṃhāre ca kṛtopakṣayam anumānaṃ na viśeṣapratipattau samartham iti. tasya saṃjñādiviśeṣapratipattir āgamataḥ paryanveṣyā. tasyātmānugrahābhāve+api bhūtānugrahaḥ prayojanam. jñānadharmopadeśena kalpapralayamahāpralayeṣu saṃsāriṇaḥ puruṣān uddhariṣyāmīti. tathā coktam --- ādividvān nirmāṇacittam adhiṣṭhāya kāruṇyād bhagavān paramarṣir āsuraye jijñāsamānāya tantraṃ provāceti.

sa eṣaḥ ---