tajjapas tadarthabhāvanam [YS 1.28]

praṇavasya japaḥ praṇavābhidheyasya ceśvarasya bhāvanam. tad asya yoginaḥ praṇavaṃ japataḥ praṇavārthaṃ ca bhāvayataś cittam ekāgraṃ saṃpadyate. tathā coktam ---

``svādhyāyād yogam āsīta yogāt svādhyāyam āmanet / svādhyāyayogasaṃpattyā paramātmā prakāśate //''; iti.

kiṃ cāsya bhavati ---